6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

m
Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
m (Protected "01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(One intermediate revision by one other user not shown)
Line 1:
{{DISPLAYTITLE: 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)}}
 
 
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>