6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
<big><nowiki>अयं पुटः गतकरपत्रस्य सारः | अस्य (अधः स्थितं pdf इत्यस्य) मुद्रणं करोतु | यदा अस्मिन्‌ पाठे अग्रिमाध्यायान्‌ पठति, तदा अयं पुटः सदा भवतः/भवत्याः पुरतः स्यात्‌ | सार्वधातुकलकाराणां सर्वाणि द्वितीयगणसमूह-क्रियापदरूपाणि एषु सिद्ध-प्रत्ययेषु आधारितानि | अतः अग्रे गत्वा अस्मिन्‌ पाठे, एकैकस्मिन्‌ गणे (स्वादौ, तनादौ, क्र्यादौ, अदादौ, जुहोत्यादौ, रुधादौ च) प्रतिनिधित्वेन ये धातवः दत्ताः, तेषां चतुर्णां लकाराणां (लटः, लोटः, लङः, विधिलिङः च) तिङन्तरूपाणि </nowiki>'''वदतु'''<nowiki> | अस्माकं दूरवाणि-वर्गस्य ध्वनिमुद्रणानि शृणोति चेत्‌, तर्हि जानाति यत्‌ तथैव कुर्मः | वदनार्थं इदं पृष्ठम्‌ अपेक्षितम्‌; शारीरिकत्वेन भवतः/भवत्याः पुरतः भवेदेव |</nowiki></big>
 
 
<big>अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ | </big>
 
<big> </big>
 
<big>                        <u>परस्मैपदम्‌</u>    <font size="4" face="Lohit Hindi"> </font>                                          <u>आत्मनेपदम्‌</u></big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits