6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 95:
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | एवं च प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, नाम तिङ्‌-प्रत्ययं निमित्तीकृत्य यत्‌ अङ्गकार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | एतदेव द्वितीयगणसमूहस्य कार्यविधिः | अतः एतत्‌ जानीमः चेत्‌, तर्हि द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
<big>Swarup – August 2013</big>
 
 
<big>Swarup – August 2013</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/4/47/%E0%A5%A7%28%E0%A4%85%29_-_%E0%A4%85%E0%A4%A8%E0%A4%A6%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A5%87_%E0%A4%B8%E0%A4%BF%E0%A4%A6%E0%A5%8D%E0%A4%A7-%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A5%8D_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%AF%E0%A4%BE%E0%A4%83_%28%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A4%83%29_-_1_page.pdf १(अ) - अनदन्ताङ्गानां कृते सिद्ध-तिङ्_प्रत्ययाः (सारः) - 1 page]
deletepagepermission, page_and_link_managers, teachers
1,046

edits