6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 84:
 
<big>आहत्य हलादिपितः - ६, अजादिपितः - ७, हलाद्यपितः - ३८, अजाद्यपितः - २३ | एवं च प्रत्ययानां वर्गचतुष्टेयं; प्रत्येकस्मिन्‌ वर्गे यत्‌ कार्यं भवति, नाम तिङ्‌-प्रत्ययं निमित्तीकृत्य यत्‌ अङ्गकार्यं भवति, तत्‌ कार्यं समानम्‌ अस्ति सर्वेषां वर्गसदस्यानां कृते | एतदेव द्वितीयगणसमूहस्य कार्यविधिः | अतः एतत्‌ जानीमः चेत्‌, तर्हि द्वितीयगणसमूहस्य क्रियापदरूपाणि जानीमः हि |</big>
 
 
<big>Swarup – August 2013</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits