6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions

no edit summary
(Created page with " <big>ध्वनिमुद्रणानि--</big> <big>2017 वर्गः -</big> <big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/75_svA...")
 
No edit summary
 
(24 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 02A - स्वादिगणः}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>'''2017 वर्गः'''</big>
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/75_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26.mp3 <big>१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/76_svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH__laTi-shak-abhyAsaH_2017-05-03.mp3 <big>२) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_laTi-shak-abhyAsaH_2017-05-03</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/77_svAdigaNaH-3_shak--loT-lang-ling__ci--laT-loT-lang-ling_2017-05-10.mp3 <big>३) svAdigaNaH-3_shak--loT-lang-ling_+_ci--laT-loT-lang-ling_2017-05-10</big>]
|-
|[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/78_svAdigaNaH-4_sUtracintanam__ash__ci-Atmanepade--laT-loT-lang-ling_2017-05-17.mp3 <big>४) svAdigaNaH-4_sUtracintanam_+_ash_+_ci-Atmanepade--laT-loT-lang-ling_2017-05-17</big>]
|-
|<big>2015 वर्गः</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/48_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2015-10-13.mp3 <big>१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2015-10-13</big>]
|-
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/49_svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH__ajAdyapitsu-kAryam---shaknuanti_cinuanti_2015-10-20.mp3 २) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_ajAdyapitsu-kAryam---shaknu+anti_cinu+anti_2015-10-20]</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/50_svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinuhi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaHcinvaH__rUpAbhyAsaH_2015-10-27.mp3 <big>३) svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinu+hi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaH+cinvaH_+_rUpAbhyAsaH_2015-10-27</big>]
|-
|<big>'''2013 वर्गः'''</big>
|-
|[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/29_sArvadhAtukalakArAH_svAdigaNaH_2013-06-19.mp3 <big>१) sArvadhAtukalakArAH_svAdigaNaH_2013-06-19</big>]
|-
|<big>[https://archive.org/download/Samskrita-Vyakaranam-2012-13_Paniniiya-Study-1-Sarvadhatukaprakaranam/30_sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24.mp3 २) sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24]</big>
|}
 
<big>स्वादिगणे ३४ धातवः सन्ति | अयम्‌ अस्माकं प्रथमः धातुगणः यत्र अङ्गम्‌ अनदन्तम्‌; अत्र सिद्धान्तकौमुद्यां परम्परागत-पद्धत्या तिङन्तरूप-निष्पादनं अतीव भ्रमात्मकम्‌ | परन्तु पुष्पामातुः पद्धतिम्‌ अनुसृत्य—पाणिनेः वास्तविक-पद्धतिम्‌ अनुसृत्य—अङ्गम्‌ अनदन्तं चेदपि सर्वम्‌ अत्यन्तं स्पष्टं तर्कपूर्णञ्च |</big>
<big>ध्वनिमुद्रणानि--</big>
 
<big>2017 वर्गः -</big>
 
<big>पूर्वमेव अस्माभिः ज्ञातं यत्‌ सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/75_svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26.mp3 १) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26]</big>
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/76_svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH__laTi-shak-abhyAsaH_2017-05-03.mp3 २) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_laTi-shak-abhyAsaH_2017-05-03]</big>
 
<big>२. तिङ्‌प्रत्यय-सिद्धिः</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/77_svAdigaNaH-3_shak--loT-lang-ling__ci--laT-loT-lang-ling_2017-05-10.mp3 ३) svAdigaNaH-3_shak--loT-lang-ling_+_ci--laT-loT-lang-ling_2017-05-10]</big>
 
<big>३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/78_svAdigaNaH-4_sUtracintanam__ash__ci-Atmanepade--laT-loT-lang-ling_2017-05-17.mp3 ४) svAdigaNaH-4_sUtracintanam_+_ash_+_ci-Atmanepade--laT-loT-lang-ling_2017-05-17]</big>
 
 
<big><u>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</u></big>
 
 
<big>स्वादिगणे विकरणप्रत्ययः श्नु | '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यनेन श्नु-प्रत्ययः विहितः | '''लशक्वतद्धिते''' (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |</big>
 
 
<big>'''स्वादिभ्यः श्नुः''' (३.१.७३) = स्वादिगणे स्थितेभ्यः धातुभ्यः श्नु-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | सु आदिर्येषां ते, स्वादयः बहुव्रीहिः, तेभ्यः स्वादिभ्यः | स्वादिभ्यः पञ्चम्यन्तं, श्नुः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
 
 
<big>श्नु शित्‌ अतः '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा चि + नु इति स्थितौ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा तिग्‌ + नु इति स्थितौ | परन्तु श्नु अपित्‌ अतः '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रेण ङिद्वत्‌; तदर्थं '''क्क्ङिति च''' (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |</big>
 
 
<big>अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति |</big>
 
<big>इकारान्तधातवः     चि + नु = चिनु</big>
 
<big>उकारान्तधातवः     सु + नु = सुनु</big>
 
<big>ऋकारान्तधातवः    वृ + नु = वृणु</big>
 
<big>हलन्तधातवः        तिग्‌ + नु = तिग्नु</big>
 
<big>                      तृप्‌ + नु = तृप्नु</big>
 
<big>                      शक्‌ + नु = शक्नु</big>
 
<big>                      आप्‌ + नु = आप्नु</big>
 
 
<big>विकरणप्रययः ङिद्वत्‌ चेत्‌, प्रथमसोपाने त्रीणि मुख्य-कार्याणि सन्ति—</big>
 
<big>- गुणनिषेधः | एतदपि एकं कार्यम्‌ | स्वादिगणे श्नु-प्रत्ययस्य अपित्त्वात्‌ गुणनिषेधः |</big>
 
<big>- सम्प्रसारणम्‌ | '''ग्रहिज्या''' (६.१.१६) इति सूत्रेण सम्प्रसारणं भवति किति ङिति प्रत्यये परे | स्वादिगणे न को‍ऽपि सम्प्रसारणी धातुः |</big>
 
<big>- अनिदितां धातूनां नकारलोपः | '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | स्वादिगणे तादृशः एकः धातुः अस्ति | दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दम्भ्‌ + श्नु → नकारलोपः → दभ्नु इति अङ्गम्‌ |</big>
 
 
<big>२. <u>तिङ्‌संज्ञकप्रत्यय-सिद्धिः</u></big>
 
 
<big>तिङ्‌प्रत्यय-सिद्धिः पूर्वतने पाठे जाता एव | यत्र अङ्गम्‌ अनदन्तं, तत्र सिद्ध-तिङ्‌संज्ञकप्रत्ययाः एते—</big>
 
 
<big>                           <u>परस्मैपदम्‌</u>                                               <u>आत्मनेपदम्‌</u></big>
 
<big>                                                        <u>लट्‌-लकारः</u></big>
 
<big>                    '''ति'''      तः     अन्ति                                    ते      आते     अते</big>
 
<big>                        '''सि'''     थः       थ                                       से     आथे      ध्वे</big>
 
<big>                        '''मि'''      वः       मः                                      ए      वहे        महे</big>
 
 
 
<big>                                                       <u>लोट्‌-लकारः</u></big>
 
<big>                 '''तु''', तात्‌    ताम्‌     अन्तु                                 ताम्‌      आताम्‌     अताम्‌</big>
 
<big>                 हि, तात्‌    तम्‌       त                                    स्व       आथाम्‌     ध्वम्‌</big>
 
<big>                 '''आनि    आव     आम                                     ऐ       आवहै   आमहै'''</big>
 
 
 
<big>                                                       <u>लङ्‌-लकारः</u></big>
 
<big>                '''त्‌'''        ताम्‌      अन्‌                                    त      आताम्‌     अत</big>
 
<big>                 '''स्‌'''        तम्‌        त                                     थाः     आथाम्‌    ध्वम्‌</big>
 
<big>                 '''अम्‌'''      व         म                                      इ       वहि        महि</big>
 
 
 
<big>                                                    <u>विधिलिङ्‌-लकारः</u></big>
 
<big>                 यात्‌      याताम्‌     युः                                      ईत     ईयाताम्‌     ईरन्‌</big>
 
<big>                 याः       यातम्‌     यात                                     ईथाः   ईयाथाम्‌     ईध्वम्‌</big>
 
<big>                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि</big>
 
 
<big>३. <u>तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</u></big>
 
<big>स्वादिगणे इदं कार्यं मुख्यम्‌ | अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः—अजन्तधातवः हलन्तधातवः च—यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं भिद्यते | तर्हि स्वादौ वर्गद्वयम्‌ अस्ति— अजन्ताः चि-धातुरिव, अपि च हलन्ताः शक्‌-धातुरिव; अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं‌ प्रवर्तते |</big>
 
 
<big>अत्र हलन्तधातवः सामान्याः, अजन्तधातवः विशेषाः इति अवगम्यताम्‌ | नाम स्वादिगणे ये सामान्यनियमाः सन्ति, सर्वे हलन्तधातवः तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते | अजन्तधातवः अपि आधिक्येन तथैव प्रवर्तन्ते— किन्तु स्थलत्रये विशेषाः भवन्ति | स्थलत्रयम्‌ अग्रे सूचितम्‌ अस्ति |</big>
 
 
<big>स्वादिगणे प्रतिनिधि-चतुष्टयं‌ स्वीक्रियताम्‌—</big>
 
 
<big>अजन्तः परस्मैपदिधातुः = चि</big>
 
<big>हलन्तः परस्मैपदिधातुः = शक्‌</big>
 
<big>अजन्तः आत्मनेपदिधातुः = चि</big>
 
<big>हलन्तः आत्मनेपदिधातुः = अश्‌</big>
 
 
<big>एषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्‌-लोट्‌-लङ्‌-विधिलिङ् इत्येषु) जानीमः चेत्‌, सर्वेषां स्वादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव | कण्ठस्थीकरणीयम्‌ इति न; सर्वं तर्काधारेण प्रवर्तते |</big>
 
 
<big>गतपाठे अस्माभिः दृष्टं यत्‌ सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः‌, अजाद्यपितः‌ | तर्हि स्वादिगणे अजन्तधातुभिः सह, हलन्तधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्‌ |</big>
 
 
<big>अधः विशिष्टकार्याणि रक्तवर्णेन सूचितानि |</big>
 
 
<big><u>हलन्तधातूनां कार्यम्</u>—</big>
 
<big>हलादि-पित्सु = गुणः | शक्नु + ति → शक्नोति</big>
 
<big>अजादि-पित्सु = गुणः, तदा अवादेशः | शक्नु + आनि → शक्नो + आनि → शक्न्‌‌ + अव्‌ + आनि → शक्नवानि</big>
 
<big>हलाद्यपित्सु = '''क्क्ङिति च''' इत्यनेन गुण-निषेधः | शक्नु + तः → शक्नुतः</big>
 
<big>अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन '''उवङ्‌-आदेशः | शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति'''</big>
 
 
<big>अजन्तधातूनां कार्यं त्रिषु स्थलेषु भिद्यते | स्थलत्रयमपि अपित्सु एव; पित्सु न कोऽपि भेदः | अधः सम्यक्तया तोलयन्तु—</big>
 
 
<big><u>अजन्तधातूनां कार्यम्</u>—</big>
 
<big>हलादि-पित्सु = गुणः | चिनु + ति → चिनोति</big>
 
<big>अजादि-पित्सु = गुणः, तदा अवादेशः | चिनु + आनि → चिनो + आनि → चिन्‌ + अव्‌ + आनि → चिनवानि</big>
 
<big>हलाद्यपित्सु =</big>
 
<big>         - '''क्क्ङिति च''' इत्यनेन गुण निषेधः | यथा चिनु + तः → चिनुतः</big>
 
<big>         स्थलद्वये अपवादभूतकार्यम्—</big>
 
<big>       - '''लोटि हि-लोपः | चिनु + हि → चिनु'''</big>
 
<big>        - '''वकारमकारादौ प्रत्यये परे, उकारस्य वा लोपः | चिनु + वः → चिन्वः / चिनुवः'''</big>
 
<big>अजाद्यपित्सु = '''हुश्नुवोः सार्वधातुके''' इत्यनेन यण्‌‌-आदेशः | चिनु + अन्ति → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति</big>
 
<big>'''<u>किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते ?</u>'''</big>
 
<big>सर्वेषामपि स्वादिगणीय-धातूनाम्‌ अङ्गम्‌ उकारान्तं भवति— शक्‌ + नु → शक्नु; चि + नु → चिनु | तर्हि शक्नु, चिनु च अनयोः अङ्गयोः भेदः कः ? शक्नु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | '''हलोऽनन्तराः संयोगः''' (१.१.७) इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | तर्हि शक्नु इति अङ्गे, ककारनकारयोः वर्णयोः संयोग-संज्ञा | स्वादिगणे धातुः हलन्तः चेत्‌, तस्य धातोः अङ्गे उकारात्‌ प्राक्‌ संयोगः भवति एव | धातुः हलन्तः, तस्मात्‌ 'नु' संयुज्यते चेत्‌ धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति | शक्नु इत्यस्मिन्‌ 'क्न्‌'; आप्नु इत्यस्मिन्‌ 'प्न्‌'; अश्नु इत्यस्मिन्‌ 'श्न्‌' |</big>
 
 
<big>स्वादिगणे हलन्तधातूनाम्‌ अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति; अजन्तधातूनाम्‌ अङ्गे उकारात्‌ प्राक्‌ संयोगः न कदापि भवति | चि + नु → चिनु; अत्र चि-धातुः अजन्तः (इकारान्तः) अतः नकारेण सह हल्‌-वर्णस्य संयोगः नास्ति | तथैव सर्वत्र अजन्तधातुषु | सु + नु → सुनु, वृ + नु → वृणु | अत्रैव हलन्त-अजन्तयोः भेदः—हलन्तेषु अङ्गस्य यः उकारः, सः <u>संयोगपूर्वः उकारः</u>; अजन्तेषु अङ्गस्य यः उकारः, सः <u>असंयोगपूर्वः उकारः</u> |</big>
 
 
<big>हलन्त-अजन्त-धात्वोः मध्ये, तिङन्तेषु स्थलत्रये भेदः वर्तते; तस्य कृते <u>सूत्रत्रयं</u>, प्रत्येकस्मिन्‌ सूत्रे अनया एव रीत्या भेदः उक्तः यत्‌— अङ्गे उकारः असंयोगपूर्वः चेत्‌, कार्यं भिद्यते | असंयोगपूर्व-उकारः केवलम्‌ अजन्तधातुषु भवति अतः यत्र सूत्रेषु 'असंयोगपूर्व' दृश्यते, तत्र अजन्तधातुः इति बोध्यम्‌ |</big>
 
 
<big>a) '''<u>प्रथमभेदः</u>'''— अजाद्यपित्सु हलन्तधातूनाम्‌ उवङ्‌, अजन्तधातूनां यण्‌</big>
 
 
<big>अजाद्यपित्सु उवङ्‌-आदेशः इति सामान्य-नियमः | हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति | अजन्तधातवः अत्र अपवादभूताः; तेषां यण्‌-आदेशः भवति (उवङ्‌ प्रबाध्य) |</big>
 
 
<big>शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति (उवङ्‌)</big>
 
<big>चिनु + अन्ति → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति (यण्‌)</big>
 
 
<big>अत्र तर्कक्रमः एवम्‌—</big>
 
 
<big>'शक्नु + अन्ति' अत्र अङ्गम्‌ उकारान्तं, प्रत्ययः अजाद्यपित् | अस्मिन्‌ प्रसङ्गे यण्‌-सन्धेः प्रसक्तिः ('''इको यणचि'''); इदं सूत्रं सर्वसामान्यम्‌— इक्‌ पूर्वम्‌, अच्‌ परं चेत्‌, सर्वत्र प्रसक्तम्‌ | अतः शक्नु + अन्ति → शक्न्‌ + व्‌ + अन्ति → 'शक्न्वन्ति' इति भवति स्म '''इको यणचि''' (६.१.७७) इति सूत्रेण | किन्तु यण्‌-सन्धिं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण उवङ्‌ विधीयते |</big>
 
 
<big>'''इको यणचि''' (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्‌''' |</big>
 
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रूश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि''' |</big>
 
 
<big>स्वादिगणे फलितार्थः एवं यत्‌ अजाद्यपित्सु श्नु-प्रत्ययान्तस्य उकारस्य स्थाने उवङ्‌-आदेशः | सर्वेषां स्वादिगणीय-धातूनां कृते अस्य सूत्रस्य प्रसक्तिः |</big>
 
 
<big>उवङ्‌ इति आदेशस्य ङकारस्य अकारस्य च इत्‌-संज्ञा भवति अतः उव्‌ अवशिष्यते | उव्‌‌ इत्यस्मिन्‌ एकः एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः ('उ', 'व्‌‌' इति), अतः अनेकाल्‌ अस्ति | तर्हि अत्र '''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) इत्यनेन 'शक्नु' इत्यस्य पूर्णतया स्थाने उवङ्‌ | परन्तु '''ङिच्च''' (१.१.५३) इति अपवादसूत्रेण आदेशः ङित्‌ चेत्‌, अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | उवङ्‌ ङित्‌ अतः 'शक्नु' इत्यस्य उकारस्य एव स्थाने उव्‌ आदेशः | तुदादिगणे अपि एतादृशं कार्यम्‌ अवलोकितम्‌‍, इकारान्तधातुषु उकारान्तधातुषु च |</big>
 
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
<big>'''ङिच्च''' (१.१.५३) = ङित्‌ आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति न तु सर्वस्य | ङ इत्‌ यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्मात्‌ '''अलः, अन्त्यस्य''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''ङित्‌ च अन्त्यस्य अलः स्थाने''' |</big>
 
 
<big>तर्हि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण अजाद्यपित्सु श्नुप्रत्ययान्तस्य उकारस्य स्थाने उवङ्‌-आदेशः | सर्वेषां स्वादिगणीय-धातुनां कृते—हलन्तधातूनाम्‌ अपि (यथा शक्‌), अजन्तधातूनाम्‌ अपि (यथा चि)—अयम्‌ उवङ्‌ आदिष्टः | किन्तु अत्र '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति सूत्रेण अङ्गस्य प्रत्यय-सम्बन्धी उकारः असंयोगपूर्वः चेत्‌, यण्‌-आदेशः विधीयते |</big>
 
 
<big>'''हुश्नुवोः सार्वधातुके''' (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशो भवति अजादि-सार्वधातुकप्रत्यये परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''इणो यण्‌''' (६.४.८१) इत्यस्मात् '''यण्‌''' इत्यस्य अनुवृत्तिः; '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यस्मात्‌ '''अनेकाचः, असंयोगपूर्वस्य''' इत्यनयोः अनुवृत्तिः; '''ओः सुपि''' (६.४.८३) इत्यस्मात् '''ओः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके''' |</big>
 
 
<big>स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्‌-आदेशः भवति |</big>
 
<big>अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌-आदेशः प्रसक्तः; तदा तं प्रबाध्य '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ्‌ विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्‌-आदेशं प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन पुनः यण्‌ आदिष्टः | '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात्‌ गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— '''इको यणचि''' (६.१.७७) → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) → '''हुश्नुवोः सार्वधातुके''' (६.४.८७) |</big>
 
 
<big>मनसि बोध्यं यत्‌ अजादिपित्सु अपि इमानि सूत्राणि—'''इको यणचि''' (६.१.७७), '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७), '''हुश्नुवोः सार्वधातुके''' (६.४.८७)—एषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति | चिनु + आनि | 'आनि' अजादि-प्रत्ययः; त्रिषु अपि सूत्रेषु निमित्तम्‌ अस्ति 'अचि'—अजादि-प्रत्यये परे | अजादिपित्-प्रत्ययः अपि अजादिः, अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम्‌ उद्युक्तानि | परन्तु तत्र '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य परसूत्रात्‌ बलम्‌, अतः अनेन गुणो भवति चिनो + आनि | गुणकार्यानन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति | फलितार्थः एवं यत् उवङ्‌ च यण्‌ च भवतः केवलं किति ङिति अजादि-प्रत्यये परे | सूत्रे तादृशं 'किति ङिति' इति वदनस्य आवश्यकता नासीत्‌ पाणिनिनः | किमर्थम्‌ ? यतोहि कित्‌ ङित्‌ नास्ति चेत्‌ गुणः भविष्यति न तु उवङ्‌/यण्‌ |</big>
 
 
<big>b) '''<u>द्वितीयभेदः</u>'''—परस्मैपदे लोटि मध्यमपुरुषैकवचने, '''सेर्ह्यपिच्च''' (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत्‌ अङ्गम्‌ अदन्तं चेत्‌ '''अतो हेः''' (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्‌, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम्‌ अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्‌; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |</big>
 
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम् | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात्‌ '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''असंयोगपूर्वात्‌ उतः प्रत्ययात्‌ अङ्गात्‌ च हेः लुक्‌''' |</big>
 
 
<big>c) '''<u>तृतीयभेदः</u>'''—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित्‌ प्रत्ययः मकारादिः वकारादिः चेत्‌, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |</big>
 
 
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूर्वस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्य असंयोगपूर्वस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌''' |</big>
 
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च मकारादिः वकारादिः च प्रत्ययः परोऽस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
 
<big><u>'''चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि'''</u></big>
 
 
<big>सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
 
<big>१. तिङ्‌प्रत्ययः पित्‌ वा अपित्‌ वा ?</big>
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>तावत्‌ एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्‌, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्‌, चि (परस्मैपदे), अश्‌, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |</big>
 
 
<big>A. <u>हलन्तधातुषु शक्‌-धातुः</u></big>
 
<big>शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम्‌ | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
 
 
<big>धेयं यत्‌ अपित्सु अपि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |</big>
 
 
<big>शक्नु + सि इति स्थितौ, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं भवति—</big>
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>B. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र परस्मैपदे |</big>
 
 
<big>चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम्‌ | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>C. <u>हलन्तधातुषु अश्‌-धातुः</u> आत्मनेपदे | [अश्नु इति अङ्गम्‌] (अश्‌ व्याप्तौ)</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>D. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्‌]</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>एतावता पद्धतिः अवगता स्यात्‌ ‌| सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
 
<big>१. तिङ्‌प्रत्ययः पित्‌ वा अपित्‌ वा ?</big>
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—</big>
 
<big><u>स्वादिगणीयाः धातवः</u></big>
 
 
<big><u>अजन्तधातवः</u></big>
 
 
<big><u>इकारान्ताः</u></big>
 
<big>चिञ्‌ चयने → निरनुबन्ध-धातुः चि → अङ्गं चिनु → लटि चिनोति/चिनुते</big>
 
<big>षिञ्‌ बन्धने → सि → सिनु → सिनोति/सिनुते</big>
 
<big>शि‍ञ्‌ निशाने → शि → शिनु → शिनोति/शिनुते</big>
 
<big>डुमिञ्‌ प्रक्षेपणे → मि → मिनु → मिनोति/मिनुते</big>
 
<big>हि गतौ वृद्धौ → हि → हिनु → हिनोति</big>
 
<big>रि हिंसायाम्‌ → रि → रिणु → रिणोति</big>
 
<big>क्षि हिंसायाम्‌ → क्षि → क्षिणु → क्षिणोति</big>
 
<big>चिरि हिंसायाम्‌ → चिरि → चिरिणु → चिरिणोति</big>
 
<big>जिरि हिंसायाम्‌ → जिरि → जिरिणु → जिरिणोति</big>
 
 
<big><u>उकारान्ताः</u></big>
 
<big>धुञ्‌ कम्पने → धु → धुनु → धुनोति/धुनुते</big>
 
<big>टुदु उपतापे → दि → दुनु → दुनोति</big>
 
<big>षुञ्‌ अभिषवे → सु → सुनु → सुनोति/सुनुते</big>
 
 
<big><u>ऋकारान्ताः</u></big>
 
<big>कृञ्‌ हिंसायाम्‌ → कृ → कृणु → कृणोति/कृणुते</big>
 
<big>पृ प्रीतौ → पृ → पृणु → पृणोति</big>
 
<big>स्पृ प्रीतिपालनयोः → स्पृ → स्पृणु → स्पृणोति</big>
 
<big>दृ हिंसायाम्‌ → दृ → दृणु → दृणोति</big>
 
<big>स्तृञ्‌ आच्छादने → स्तृ → स्तृणु → स्तृणोति/स्तृणुते</big>
 
<big>वृञ्‌ वरणे → वृ → वृणु → वृणोति/वृणुते</big>
 
 
<big><u>हलन्तधातवः</u></big>
 
 
<big>शक्लृ शक्तौ → शक्‌ → शक्नु → शक्नोति</big>
 
<big>षघ हिंसायाम्‌ → सघ्‌ → सघ्नु → सघ्नोति</big>
 
<big>दघ घातने पालने च → दघ्‌ → दघ्नु → दघ्नोति</big>
 
<big>चमु भक्षणे → चम्‌ → चमु → चम्नोति</big>
 
<big>अशू व्याप्तौ सङ्घाते च → अश्‌ → अश्नु → अश्नुते</big>
 
<big>अह व्याप्तौ → अह्‌ → अह्नु → अह्नोति</big>
 
<big>तिक आस्कन्दने (आक्रमणे) गतौ च → तिक्‌ → तिक्नु → तिक्नोति</big>
 
<big>तिग आस्कन्दने (आक्रमणे) गतौ च → तिग्‌ → तिग्नु → तिग्नोति</big>
 
<big>ष्टिघ आस्कन्दने → स्तिघ्‌ → स्तिघ्नु → स्तिघ्नुते</big>
 
<big>ऋधु वृद्धौ → ऋध्‌ → ऋध्नु → ऋध्नोति</big>
 
<big>तृप प्रीणन इत्येके (तृप्तः भवति) → तृप्‌ → तृप्नु → तृप्नोति*</big>
 
<big>ञिधृषा प्रागल्भ्ये → धृष्‌ → धृष्णु → धृष्णोति</big>
 
<big>राध संसिद्धौ → राध्‌ → राध्नु → राध्नोति</big>
 
<big>साध संसिद्धौ → साध्‌ → साध्नु → साध्नोति</big>
 
<big>आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप्‌ → आप्नु → आप्नोति</big>
 
<big>दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दभ्नु → दभ्नोति | दम्भु अनिदित्‌ धातुः '''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत्‌ |</big>
 
<big>दाश हिंसायाम्‌ → दाश्‌ → दाश्नु → दाश्नोति</big>
 
 
<big>'''*क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात्‌ '''नः''', '''णः''' इत्यनयोः अनुवृत्तिः | '''न''' '''भाभूपूकमिगमिप्यायीवेपाम्‌''' (८.४.३४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''क्षुभ्नादिषु च नः णः न संहितायाम्‌''' |</big>
 
 
<big>श्रु श्रवणे → श्रु → शृणु → शृणोति</big>
 
<big>श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |</big>
 
 
<big>'''श्रुवः शृ च''' (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यस्मात्‌ '''श्नुः''' इत्यस्य अनुवृत्तिः | '''कर्तरि शप्‌''' (३.१.६८) इत्यस्मात्‌ '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्‌''' (३.१.६७) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके''' |</big>
 
 
<big>इति स्वादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्‌— अजन्तधातुः चि, हलन्तधातुः शक्‌; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश्‌ | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |</big>
 
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/15/%E0%A5%A8_-_%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A6%E0%A4%BF%E0%A4%97%E0%A4%A3%E0%A4%83.pdf २ - स्वादिगणः (c)]
 
 
 
 
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
page_and_link_managers, Administrators
5,094

edits