6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 240:
<big>स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्‌-आदेशः भवति |</big>
 
'''<big>start here</big>''' --------------------------------------------------------------------------------
 
 
Line 255 ⟶ 254:
<big>'''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम् | '''चिणो लुक्‌''' (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अतो हेः''' (६.४.१०५) इत्यस्मात्‌ '''हेः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''असंयोगपूर्वात्‌ उतः प्रत्ययात्‌ अङ्गात्‌ च हेः लुक्‌''' |</big>
 
<nowiki>---------------------------------------------------------------------------------------------------------------------------------------------------------------------------</nowiki>
 
<big>c) तृतीयभेदः—हलाद्यपित्सु'''तृतीयभेदः'''—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित्‌ प्रत्ययः मकारादिः वकारादिः चेत्‌, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |</big>
 
<big>c) तृतीयभेदः—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित्‌ प्रत्ययः मकारादिः वकारादिः चेत्‌, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |</big>
 
<big>'''लोपश्चास्यान्यतरस्यां म्वोः''' (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य '''"असंयोगपूर्वस्य प्रत्ययस्य उतः"''' इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | '''उतश्च प्रत्ययादसंयोगपूर्वात्''' (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌''' |</big>
 
 
<big>सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च मकारादिः वकारादिः च प्रत्ययः परोऽस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |</big>
 
 
<big><u>'''चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि'''</u></big>
 
<big>सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
Line 271:
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>तावत्‌ एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्‌, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्‌, चि (परस्मैपदे), अश्‌, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |</big>
 
<big>A. हलन्तधातुषु शक्‌-धातुः</big>
 
 
<big>शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम्‌ | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
 
<big>धेयं यत्‌ अपित्सु अपि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु सार्वधातुकमपित्‌ (१.२.४) इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः |</big>
 
<big>धेयं यत्‌ अपित्सु अपि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु '''सार्वधातुकमपित्‌''' (१.२.४) इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा '''क्क्ङिति च''' (१.१.५) इत्यनेन गुण-निषेधः |</big>
<big>शक्नु + सि इति स्थितौ, आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं भवति—</big>
 
 
<big>आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |</big>
<big>शक्नु + सि इति स्थितौ, '''आदेशप्रत्यययोः''' (८.३.५९) इत्यनेन षत्वं भवति—</big>
 
<big>'''आदेशप्रत्यययोः''' (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं '''स्थानेऽन्तरतमः''' इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | '''सहे साडः सः''' (८.३.५६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''नुंविसर्जनीयशर्व्यवायेऽपि''' (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्‌''' इत्यस्य अधिकारः | '''इण्कोः''' (८.३.५७), '''अपदान्तस्य मूर्धन्यः''' (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि''' |</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 295 ⟶ 301:
 
<big>विधिलिङि—</big>
 
 
<big>B. अजन्तधातुषु चि-धातुः उभयपदी | अत्र परस्मैपदे |</big>
 
<big>चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम्‌ | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 312 ⟶ 321:
<big>विधिलिङि—</big>
 
 
<big>C. <u>हलन्तधातुषु अश्‌-धातुः</u> आत्मनेपदे | [अश्नु इति अङ्गम्‌] (अश्‌ व्याप्तौ)</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 326 ⟶ 337:
<big>विधिलिङि—</big>
 
 
<big>D. <u>अजन्तधातुषु चि-धातुः</u> उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्‌]</big>
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 339 ⟶ 352:
 
<big>विधिलिङि—</big>
 
 
<big>एतावता पद्धतिः अवगता स्यात्‌ ‌| सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—</big>
Line 345 ⟶ 359:
 
<big>२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?</big>
 
 
<big>अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—</big>
 
<big>स्वादिगणीयाः धातवः</big>
 
<big>अजन्तधातवः</big>
 
<big><u>स्वादिगणीयाः धातवः</u></big>
<big>इकारान्ताः</big>
 
 
<big><u>अजन्तधातवः</u></big>
 
 
<big><u>इकारान्ताः</u></big>
 
<big>चिञ्‌ चयने → निरनुबन्ध-धातुः चि → अङ्गं चिनु → लटि चिनोति/चिनुते</big>
Line 372 ⟶ 391:
<big>जिरि हिंसायाम्‌ → जिरि → जिरिणु → जिरिणोति</big>
 
 
<big><u>उकारान्ताः</u></big>
 
<big>धुञ्‌ कम्पने → धु → धुनु → धुनोति/धुनुते</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits