6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 658:
<big>दीधी + ईत → दीध्‌ + ईत → दीधीत</big>
 
<big>'''दीधीवेवीटाम्‌''' (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा भू + तास् + लुट् → भू + इत् + आ → भविता ( भू-धातोः लुट्लकारस्य रूपं, सम्पूर्णा प्रक्रिया न प्रदर्शिता); तस्य वृद्धिकार्यं न कुत्रापि विहितम्‌ | दीधीश्च वेवीश्च इट्‌ च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम्‌ | दीधीवेवीटां षष्ट्यन्तंषष्ठ्यन्तं पदम्‌, एकपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्मात्‌ '''गुणवृद्धी''' इत्यस्य अनुवृत्तिः | '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''दीधीवेवीटाम्‌ न गुणवृद्धी''' |</big>
 
 
page_and_link_managers, Administrators
5,097

edits