6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 580:
<big>४) अजाद्यपित्सु = '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इत्यनेन संयोगपूर्वस्य इयङ्‌-आदेशः | जिह्री + अति → जिह्र्‍ + इय्‌ + अति → जिह्रियति</big>
 
<big>                                   '''एरनेकाचोऽसंयोगपूर्वस्य''' इत्यनेन असंयोगपूर्वस्य यण्‌-आदेशः | बिभी + अति → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
 
 
Line 738:
 
 
<big>ऋ '''श्लौ''' इत्यनेन द्वित्वम्‌ → ऋऋ '''अर्तिपिपर्त्योश्च''' (७.४.७७)''' इत्यनेन अभ्यासस्य इत्त्वम्‌ → इऋ → '''उरण्‌ रपरः''' इत्यनेन अण्‌ रपरः → इरृ → '''हलादिः शेषः''' इत्यनेन हलः लोपः → इऋ → '''अभ्यासस्यासवर्णे''' (६.४.७८) इत्यनेन अभ्यासस्य इवर्णस्य इयङ्‌-आदेशः → इयृ</big>
 
<big>अर्तिपिपर्त्योश्च (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | भृञामित्‌ (७.४.७६) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः | निजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात्‌ शलौ‍ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌ |</big>
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
<big>अभ्यासस्यासवर्णे (६.४.७८) = अभ्यासस्य इवर्णस्य उवर्णस्य च स्थाने क्रमशः इयङ्‌ उवङ्‌ च आदेशो भवति | न सवर्णः असवर्णः, तस्मिन्‌ असवर्णे अभ्यासस्य षष्ट्यन्तम्‌, असवर्णे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि, य्वोः, इयङुवङौ चेत्येषाम्‌ अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य य्वोः इयङुवङौ असवर्णे अचि |</big>
 
<big>डुभृञ्‌-धातोः चतुर्षु लकारेषु रूपाणि</big>
 
<big>'''अभ्यासस्यासवर्णे''' (६.४.७८) = अभ्यासस्य इवर्णस्य उवर्णस्य च स्थाने क्रमशः इयङ्‌ उवङ्‌ च आदेशो भवति | न सवर्णः असवर्णः, तस्मिन्‌ असवर्णे अभ्यासस्य षष्ट्यन्तम्‌, असवर्णे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि, य्वोः, इयङुवङौ''' चेत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य य्वोः इयङुवङौ असवर्णे अचि''' |</big>
<big>१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | बिभृ + ति → बिभर्‍ + ति → बिभर्ति</big>
 
<big>२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | बिभृ + आनि → बिभर्‍ + आनि → अट्कुप्वाङ्‌ इत्यनेन णत्वम्‌ → बिभराणि</big>
 
<big><u>डुभृञ्‌-धातोः चतुर्षु लकारेषु रूपाणि</u></big>
<big>३) हलाद्यपित्सु = क्ङिति च इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
 
 
<big>४) अजाद्यपित्सु = इको यणचि इत्यनेन यण्‌-आदेशः | बिभृ + अति → बिभ्र् + अति → बिभ्रति</big>
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + ति → बिभर्‍ + ति → बिभर्ति</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | बिभृ + आनि → बिभर्‍ + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → बिभराणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''' इत्यनेन गुणनिषेधः; किमपि कार्यं नास्ति | बिभृ + तः → बिभृतः</big>
 
<big>४) अजाद्यपित्सु = '''इको यणचि''' इत्यनेन यण्‌-आदेशः | बिभृ + अति → बिभ्र् + अति → बिभ्रति</big>
 
<big>लङि‌—</big>
Line 758 ⟶ 762:
<big>१. त्‌-लोपः, स्‌-लोपः</big>
 
 
<big>अबिभृ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अबिभर्‍ + त्‌ → त्‌-लोपः → अबिभर्‍ → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अबिभः</big>
 
<big>तथैव अबिभृ + स्‌ → अबिभर्‍ + स्‌ → स्‌-लोपः → अबिभर्‍ → अबिभः</big>
 
<big>हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन लङ्‌-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्‌-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्‌-प्रत्ययस्य लोपः |</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन लङ्‌-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्‌-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्‌-प्रत्ययस्य लोपः |</big>
<big>हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |</big>
 
<big>अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— एकाल्‌ प्रत्ययः अपृक्तः |</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
<big>खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |</big>
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
<big>२. जुसि गुणः</big>
 
<big>अबिभृ + झि → सिजभ्यस्तविदिभ्यश्च इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → जुसि च इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ + उः → अबिभरुः</big>
 
<big>अबिभृ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अबिभृ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अबिभर्‍ + उः → अबिभरुः</big>
<big>जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः अचि जुसि च |</big>
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
<big>डुभृञ्‌ धारणपोषणयोः ञित्त्वात्‌ उभयपदी धातुः | बिभृ इति अङ्गम्‌ |</big>
 
 
<big>परस्मैपदम्‌</big>
Line 782 ⟶ 794:
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 791 ⟶ 804:
 
<big>विधिलिङि—</big>
 
 
<big>आत्मनेपदम्‌</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
Line 803 ⟶ 818:
 
<big>विधिलिङि—</big>
 
 
<big>अन्येषां चतुर्णां ऋकारान्तधातूनाम्‌ रूपाणि एवमेव भवन्ति |</big>
 
 
<big>5. <u>ॠकारान्तधातवः</u> (1 धातुः)</big>
 
<big>एक एव ॠकारान्तधातुः अस्ति, पॄ पालनपूरणयोः |</big>
 
<big>अर्तिपिपर्त्योश्च (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | भृञामित्‌ (७.४.७६) इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः | निजां त्रयाणां गुणः श्लौ (७.४.७५) इत्यस्मात्‌ शलौ‍ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌ |</big>
 
<big>'''अर्तिपिपर्त्योश्च''' (७.४.७७) = ऋ-धातोः पॄ-धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व-इकारादेशो भवति श्लौ परे | अनेन सूत्रेण ॠ, पॄ धात्वोः अभ्यासस्य इत्त्वं भवति श्लौ | '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन ऋ → अर्ति, पॄ → पिपर्ति; द्वावपि सुबन्तौ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः, न तु अभ्यासस्य पूर्णस्य | अर्तिश्च पिपर्तिश्च तयोरितरेतरद्वन्द्वः अर्तिपिपर्ती, तयोः अर्तिपिपर्त्योः | अर्तिपिपर्त्योः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''भृञामित्‌''' (७.४.७६) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः | '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५) इत्यस्मात्‌ '''शलौ‍''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत्‌ श्लौ‌''' |</big>
<big>पॄ → श्लौ इत्यनेन द्वित्वम्‌ → पॄपॄ → उरत् प्रबाध्य अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य ह्रस्व-इकारादेशः, उरण्‌ रपरः इत्यनेन अण्‌ रपरः → पिर्पॄ → हलादिः शेषः इत्यनेन हलः लोपः → पिपॄ इति अङ्गम्‌ |</big>
 
<big>उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ॠकारस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य उः अत्‌ |</big>
 
<big>पॄ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → पॄपॄ → '''उरत्''' प्रबाध्य '''अर्तिपिपर्त्योश्च''' इत्यनेन अभ्यासस्य ह्रस्व-इकारादेशः, '''उरण्‌ रपरः''' इत्यनेन अण्‌ रपरः → पिर्पॄ → '''हलादिः शेषः''' इत्यनेन हलः लोपः → पिपॄ इति अङ्गम्‌ |</big>
<big>हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य हलादिः शेषः‌ |</big>
 
<big>१) हलादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | पिपॄ + ति → पिपर्‍ + ति → पिपर्ति</big>
 
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ॠकारस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य उः अत्‌''' |</big>
<big>२) अजादि पित्सु = सार्वधातुकार्धधातुकयोः इत्यनेन गुणः | पिपॄ + आनि → पिपर्‍ + आनि → अट्कुप्वाङ्‌ इत्यनेन णत्वम्‌ → पिपराणि</big>
 
<big>३) हलाद्यपित्सु = उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण्‌ रपरः इत्यनेन रपरत्वं, हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पिपॄ + तः → पिपुर्‍ + तः → पिपूर्‍ + तः → पिपूर्तः</big>
 
<big>'''हलादिः शेषः''' (७.४.६०) = अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य अभ्यासस्य हलादिः शेषः‌''' |</big>
<big>४) अजाद्यपित्सु = उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण्‌ रपरः इत्यनेन रपरत्वम्‌ | पिपॄ + अति → पिपुर्‍ + अति → पिपुरति</big>
 
<big>उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ऋकारः अस्ति, न तु ऋकारः इति अङ्गम्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | ॠत इद्‌ धातोः (७.१.१००) इत्यस्मात्‌ ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌ |</big>
 
<big>१) हलादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + ति → पिपर्‍ + ति → पिपर्ति</big>
<big>उरण्‌ रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— उः स्थाने अण्‌ रपरः |</big>
 
<big>२) अजादि पित्सु = '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः | पिपॄ + आनि → पिपर्‍ + आनि → '''अट्कुप्वाङ्‌''' इत्यनेन णत्वम्‌ → पिपराणि</big>
<big>हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | सिप धातो रुर्वा (८.२.७४) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रं— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |</big>
 
<big>३) हलाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि''' च इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पिपॄ + तः → पिपुर्‍ + तः → पिपूर्‍ + तः → पिपूर्तः</big>
 
<big>४) अजाद्यपित्सु = '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पिपॄ + अति → पिपुर्‍ + अति → पिपुरति</big>
 
 
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ऋकारः अस्ति, न तु ऋकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ऋवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big>
 
 
<big>'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति | ऋकारेण त्रिंशत्‌-प्रकारकः ऋकारः भवति इति बोध्यम्‌ | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्‌, अण्‌ प्रथमान्तम्‌, रपरः प्रथमान्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उः स्थाने अण्‌ रपरः''' |</big>
 
 
<big>'''हलि च''' (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिप धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रं— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |</big>
 
 
<big>पिपॄ + तः → '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम् → पिपुर्‍ + तः → '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍ + तः → पिपूर्तः</big>
 
<big>पिपॄ + तः → उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण्‌ रपरः इत्यनेन रपरत्वम् → पिपुर्‍ + तः → हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् → पिपूर्‍ + तः → पिपूर्तः</big>
 
 
Line 840 ⟶ 867:
 
 
<big>अपिपॄ + त्‌ → '''सार्वधातुकार्धधातुकयोः''' → अपिपर्‍ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अपिपर्‍ → '''खरवासयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अपिपः</big>
 
<big>तथैव अपिपॄ + स्‌ → अपिपर्‍ + स्‌ → स्‌-लोपः → अपिपर्‍ → अपिपः</big>
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन लङ्‌-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्‌-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्‌-प्रत्ययस्य लोपः |</big>
 
<big>हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |</big>
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते''' |</big>
 
<big>अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— एकाल्‌ प्रत्ययः अपृक्तः |</big>
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
<big>खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम् |</big>
 
 
<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर्‍ च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात्‌ रः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयो: संहितायाम्''' |</big>
 
 
 
<big>२. जुसि गुणः</big>
 
<big>अपिपॄ + झि → '''सिजभ्यस्तविदिभ्यश्च''' इत्यनेन झि-प्रत्ययस्य स्थाने जुस्‌-आदेशः → अपिपॄ + उः → '''जुसि च''' इत्यनेन इगन्ताङ्गस्य गुणः → अपिपर्‍‍ + उः → अपिपरुः</big>
 
 
<big>'''जुसि च''' (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | '''क्सस्याचि''' (७.३.७२) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः | '''मिदेर्गुणः''' (७.३.८२) त्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इति परिभाषासूत्रेण '''इकः''' स्थानी भवति | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः अचि जुसि च''' |</big>
 
<big>पॄ पालनपूरणयोः परस्मैपदी धातुः | पिपॄ इति अङ्गम्‌ |</big>
deletepagepermission, page_and_link_managers, teachers
1,046

edits