6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 151:
<big><br />
वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत्‌ सूत्रं प्रबाध्य यण्‌ विदधाति |</big>
 
 
 
<big><u>बाध्यबाधकभावः</u></big>
Line 166 ⟶ 168:
<big><br />
जुहोत्यादिगणे भी-धातुः बिभी + अति → '''इको यणचि''' (६.१.७७) इत्यनेन यण्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन यण्‌ → बिभ्‌ + य्‌ + अति → बिभ्यति</big>
 
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 231 ⟶ 234:
|<big>'''इको यणचि'''</big>
|}
 
 
 
<big><br />
Line 236 ⟶ 241:
 
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)'''</big>
 
 
 
<big><u>अपवादः</u></big>
Line 246 ⟶ 253:
 
<big><u>सर्वसामान्यम्‌</u></big>
 
 
 
<big>'''इको यणचि (६.१.७७)'''</big>
Line 309 ⟶ 318:
<big><br /></big>
 
<big>धेयं यत्‌ '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम्‌ अङ्गं यस्य उवङ्‌ भवति— सुवादिगणे श्नुप्रत्ययान्तम्‌ अङ्गम्‌ | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |</big><big><br />
<u>विशेषशास्त्रम्</u></big>
 
<big><br />
Line 336 ⟶ 346:
<big><br />
<u>सर्वसामान्यशास्त्रम्‌</u></big>
 
 
 
<big>'''इको यणचि''' (६.१.७७)</big>
Line 360 ⟶ 372:
<big><br />
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?</big>
 
 
 
<big><br />
<u>तुदादिगणे</u>—</big>
 
 
 
<big>रि + अ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → र्‍ + इय्‌ + अ + ति → रियति</big>
Line 370 ⟶ 386:
<big><br />
<u>अदादिगणे</u>—</big>
 
 
 
<big>इङ्‌ अध्ययने अधि + इ + अते → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → अधि + इय्‌ + अते → अधीयते</big>
Line 382 ⟶ 400:
 
<big><u>जुयोत्यादिगणे</u>—</big>
 
 
 
<big>ह्री-धातुः → जिह्री + अति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ्‌ → जिह्र्‍ + इय्‌ + अति → जिह्रियति</big>
page_and_link_managers, Administrators
5,152

edits