6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(20 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE: 08 - धातुपाठे हल्‌-सन्धिः १}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
Line 46 ⟶ 47:
 
 
<big>यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति, ते सर्वे आरभ्यन्ते एभिः अच्‌-वर्णैः (नाम अ, आ, इ, ई, उ, ऊ, ए, ऐ इत्येभिः) अथवा एभिः हल्‌-वर्णैः— य्‌, र्‍र् / व्‌, म्‌, न्‌ / त्‌, थ्‌, ध्‌, स् | यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य्‌, र्‍र् इत्येभिः हल्‌-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | धातुः हलन्तः अस्ति चेत्‌ अथवा प्रक्रियायां हलन्तः भवति (यथा धा-धातुः, दधा + तः → दध्‌ + तः → धत्तः), अपि च प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यां दशायां हल्‌-सन्धिः प्रचुरः लभ्यते | व्‌, म्‌, न् इत्येभिः वर्णैः आरभ्यते चेत्‌, विशिष्टस्थलेषु लभ्यते* | सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति | हल्‌-सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ, अपि च हलः विकारो भवति |</big>
 
 
Line 53 ⟶ 54:
 
 
<big>A. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः अ, आ, इ, ई, उ, ऊ, ए, ऐ; य्‌, र्‍र्  → वर्णमेलनमेव (सन्धिः न भवति) | व्‌, म्‌, न्‌ चेत्‌ आधिक्येन न भवति |</big>
 
 
Line 68 ⟶ 69:
<big>अबिभय् + उः → अबिभयुः (प्रत्ययः उदादिः)</big>
 
<big>जागर्‍जागर् + ऊकः → जागरूकः (प्रत्ययः ऊदादिः)</big>
 
<big>रुन्ध्‌ + ए → रुन्धे (प्रत्ययः एदादिः)</big>
Line 89 ⟶ 90:
 
<big>B. धातुः हलन्तः, प्रत्ययस्य प्रथमवर्णः त्‌, थ्‌, ध्‌, स् → हल्‌-सन्धिः</big>
 
 
<big>यथोक्तं हल्‌-सन्धौ हलः विकारो भवति |</big>
 
 
 
Line 101 ⟶ 104:
 
<big>अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः, थकारादिप्रत्ययाः, धकारादिप्रत्ययाः, सकारादिप्रत्ययाश्च संयुज्यन्ते इति ज्ञास्यामः |</big>
 
 
<big>C. हल्‌-सन्धि-विधयः चतुर्षु विभागेषु विभक्ताः</big>
 
 
 
<big>१. हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
 
<big>२. हलन्तेभ्यो धातुभ्यस्‌धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>३. हलन्तेभ्यो धातुभ्यस्‌धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य)</big>
 
<big>४. हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः</big>
Line 116 ⟶ 121:
<big>D. हलन्तेभ्यो धातुभ्यः लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः</big>
 
 
<big>लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतस्‌ तयोर् योजनविधिर्भिन्नः |</big>
<big>लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः अपृक्त-संज्ञा भवति | अतः तयोर् योजनविधिर्भिन्नः |</big>
 
 
 
<big>'''अपृक्त एकाल्‌ प्रत्ययः''' (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''एकाल्‌ प्रत्ययः अपृक्तः''' |</big>
 
 
<big>अत्र योजनविधौ सोपानत्रयं वर्तते—</big>
Line 133 ⟶ 141:
 
 
<big>'''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे '''लुप्यते''' इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि -अपृक्तं हल्‌ लुप्यते''' |</big>
 
 
<big>समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र ?</big>
 
 
 
<big>(१) हलन्तधातुतः लङ्‌-लकारस्य सि, ति च प्रत्यययोः परयोः | अत्र स्‌, त्‌ इत्यनयोः लोपो भवति |</big>
 
 
 
Line 200 ⟶ 208:
 
<big>अत्र उक्तं यत्‌ लङ्‌-लकारे हल्‌-सन्धिः पदान्ते भवति यत्र धातुः हलन्तः, अपि च विकरणप्रत्ययः न भवति | लङ्‌-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने— तिपि सिपि इति प्रसङ्गः |</big>
 
 
<big>तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति, अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, यङ्लुगन्ते च इति उत्तरं लब्धम्‌ | तत्र बहूनां जिज्ञासा व्युत्पन्ना, यङ्लुगन्तं नाम किम्‌ ? अत्र तस्मिन्‌ सम्बन्धे किञ्चित्‌ उपस्थाप्यते, परिचयत्वेन |</big>
 
 
<big>पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति | भू, दा, पठ्‌, लिख्‌, ज्ञा, क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः | इमे पाणिनीय-धातुपाठे स्थिताः सर्वे धातवः '''औपदेशिकधातवः''' इत्युच्यन्ते |</big>
 
 
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम्‌ अस्माभिः नूतनया निष्पादित-धातूनां नाम '''आतिदेशिकधातवः''' | यथा णिच्‌-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख्‌ इति औपदेशिकधातुः; तस्मात्‌ यदा णिच्‌ विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
 
<big>तदा द्वादश प्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते; यदा इमे प्रत्ययाः विहिताः भवन्ति, तदा नूतनधातवः निष्पन्नाः भवन्ति | एषाम्‌ अस्माभिः नूतनया निष्पादित-धातूनां नाम आतिदेशिकधातवः | यथा णिच्‌-प्रत्ययस्य संयोजनेन णिजन्तधातुः निष्पन्नः | लिख्‌ इति औपदेशिकधातुः; तस्मात्‌ यदा णिच्‌ विहितो भवति, तदा लेखि इति नूतनः णिजन्तधातुः निष्पन्नः | अयं च आतिदेशिकधातुः | सन्नन्तधातवः अपि तथा | कृ इति औपदेशिकधातुः, चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः; लटि चिकीर्षति |</big>
 
 
<big>एषु द्वादशसु प्रत्ययेषु यङ्‌-प्रत्ययः अन्यतमः | वारं वारम्‌ अथवा अधिकाधिकम्‌ इत्यस्मिन्‌ अर्थे भवति | यथा णिच्‌ अपि च सन्, अस्य यङ्‌-प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति | तदा यङन्तधातुः इति वदामः | यङ्‌-प्रत्ययस्य किञ्चन वैशिष्ट्यम्‌ अस्ति यत्‌ तस्य लोपः (लुक्‌) अपि भवितुम्‌ अर्हति | यत्र यङः लुक्‌ भवति तत्र यङ्लुगन्तधातुः इत्युच्यते | यङन्तानां यङ्लुगन्तानां च अर्थः समानः, परन्तु रूपं भिद्यते |</big>
 
 
<big>यङ्लुगन्तधातवः आदादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक्‌ भवति, अदादिगणवत्‌ | (अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्‌-विकरणप्रत्ययः भवति |)</big>
 
 
 
<big>हल्‌-सन्धि-विषये अस्माकम्‌ अभिरुचिः यङ्लुगन्तानां, यतोहि तत्र विकरणप्रत्ययः न भवति— अतः यङ्लुगन्तधातुः हलन्तः चेत्‌, तस्य लङ्‌-लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने, पदान्ते हल्‌-सन्धिः अर्हः यथासङ्गम्‌ | एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि |</big>
 
 
<big>अधुना अनुभवार्थं यङ्लुगन्तानां लट्‌-लकारः कथं भवति इति पश्येम | अत्रापि हल्‌-सन्धेः अवसरः |</big>
 
 
 
<big>पठ्‌-धातुः इति स्वीकुर्मः |</big>
 
 
<big>यथा पठ्‌-धातुः + णिच्‌ → पाठि इति नूतनधातुः | लटि पाठयति |</big>
 
 
 
<big>तथैव पठ्‌-धातुः + यङ्‌-लुक्‌ → पापठ्‌ इति नूतनधातुः | लटि पापट्टि | बालकः वारं वारं अथवा अधिकाधिकं पठति इत्यस्मिन्‌ अर्थे, बालकः पापट्टि |</big>
 
 
<big>अत्र पश्यतु यत्‌ औपदेशिकः पठ्‌-धातुः चेत्‌ रूपम्‌ एवम्‌—</big>
 
 
 
<big>पठ्‌ + अ + ति → पठति</big>
 
 
<big>परन्तु यङ्लुगन्तधातुः चेत्‌, मध्ये विकरणप्रत्ययः नास्ति | पापठ्‌ + ति | अतः अत्र हल्‌‍-सन्धिः भविष्यति | तेन एव कारणेन हल्‌-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः | यथा—</big>
 
 
 
<big>पापठ्‌ + ति → ष्टुत्वम्‌ ('''ष्टुना ष्टुः''') → पापठ्‌ + टि → चर्त्वं ('''खरि च''') → पापट्‌ + टि → वर्णमेलने → पापट्टि |</big>
 
 
<big>धेयं यत् औपदेशिक-पठ्‌-धातोः लट्‌-लकारे हल्‌-सन्धेः अवकाशो नास्ति— पठ्‌ + अ + ति → पठति | केवलं वर्णमेलनं, विकरणप्रत्ययस्य कारणात्‌ | परन्तु यङ्लुकि हल्‌-सन्धि-अवकाशो भवति, विकरणप्रत्ययस्य अभावात्‌ | अतः हल्‌-सन्धेः अभ्यासार्थं यङ्लुगन्तधातवः समीचीनाः |</big>
 
 
 
<big>अदादिगणे, जुहोत्यादिगणे, रुधादिगणे एषाम्‌ औपदेशिकधातूनां हल्‌-सन्धेः अवसरः तु अस्ति, विकरणप्रत्ययस्य अभावात्‌ | परन्तु तत्र धातवः परिगणिताः, अपि च एषां गणीय-धातूनाम्‌ अन्ते सर्वे हल्‌-वर्णाः न प्राप्यन्ते— अतः बहूनां हल्‌-वर्णानां सन्ध्यभ्यासः तत्र न लभ्यते | दृष्टान्ते यङ्लुकि पापठ्‌ इति ठकारान्तधातुः प्राप्तः, येन ठकारस्य हल्‌-सन्धि-अभ्यासः भवति | परन्तु अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च कोऽपि ठकारन्तधातुः नास्ति | इत्थञ्च यङ्लुकि सुन्दररीत्या हल्‌-सन्धेः अभ्यासो भवति | यङ्लुगन्तधातूनाम्‌ अन्ते प्रायः सर्वे हल्‌-वर्णाः प्राप्यन्ते |</big>
 
 
<big>अत्र यङ्लुगन्तधातूनां तावत्‌ एव विषयः | यङ्लुगन्तधातुः कथं निर्मीयते इति भिन्नवार्ता— अग्रे गत्वा, अपरस्मिन्‌ पाठे तामपि प्रक्रियां करिष्यामः | किन्तु अधुना केवलं यङ्लुगन्तधातुम्‌ आदाय हल्‌-सन्धेः अभ्यासः क्रियते— अस्मिन्‌ पाठे अभ्यासार्थं बहुत्र यङ्लुगन्तधातूनाम्‌ उदाहरणानि दत्तानि |</big>
 
 
 
<big>लङ्‌-लकारस्य अपृक्तप्रत्यये परे इतोऽपि एकः प्रसङ्गः अस्ति यत्र हल्‌-सन्धेः अवसरः प्राप्यते | यदि गुणकार्येण वृद्धिकार्येण च कोऽपि धातुः हलन्तो भवति, तत्रापि लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययः चेत्यनयोः लोपः |</big>
 
 
<big>यथा—</big>
 
 
<big>अजागृ + त्‌ → गुणः → अजागर्‍ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अजागर्‍ → खरवासयोर्विसर्जनीयः इत्यनेन र्‍-स्थाने विसर्गः → अजागः</big>
 
<big>अजागृ + त्‌ → गुणः → अजागर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः</big>
 
 
<big>अजागृ + स्‌ → गुणः → अजागर्‍ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन स्‌-लोपः → अजागर्‍ → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्‍-स्थाने विसर्गः → अजागः</big>
<big>अजागृ + स्‌ → गुणः → अजागर् + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन स्‌-लोपः → अजागर् → '''खरवासयोर्विसर्जनीयः''' इत्यनेन र्-स्थाने विसर्गः → अजागः</big>
 
 
Line 258 ⟶ 285:
 
 
<big>प्रथमे सोपाने तिङ्‌-प्रत्ययः संयोजितः अतः '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदं जातम्‌ | यद्यपि त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोर्‍प्रत्ययश्चेत्यनयोर् लोपो जातः, तथापि ‌तिङ्‌-प्रत्ययस्तु विहित एव अतः '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन अधुना धातुः न, अपि तु तिङन्तं पदमेव | अधुना अरुणध्‌, अभिनद्‌, अहन्‌, अधोघ्‌, असंस्त्‌ इति इमानि पदानि एव, अपि च एषां पदानाम्‌ अन्ते यः हल्‌-वर्णः वर्तते, सः "पदान्तः हल्‌-वर्णः" | अनेन कारणेन अग्रे गत्वा इमानि विशिष्टानि कार्याणि भवन्ति यत्र यत्र प्राप्तिरस्ति—</big>
 
 
<big>धेयं यत्‌ अग्रिमेषु सर्वेषु स्थलेषु [a – g] कार्यं विहितं 'पदान्ते' यतः '''पदस्य''' (८.१.१६) इति सूत्रस्य अधिकारः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः ८.१.१७ - ८.३.५५ यावत्‌ | अत्र आहत्य पाठः सप्तसु विभागेषु विभक्तः—</big>
 
 
<big>a) पदान्ते संयोगः</big>
Line 282 ⟶ 310:
 
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
 
 
 
<big>'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
 
 
 
Line 292 ⟶ 320:
 
<big>अबाबन्ध्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌</big>
 
 
<big>2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
 
 
 
Line 306 ⟶ 336:
 
<big>[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]</big>
 
 
<big>यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम्‌ ? एतादृशः धातुः प्रायः न स्यात्‌ यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—</big>
 
 
 
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् + उर्‍ + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → पितुः</big>
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१०९) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् + उर् + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → पितुः</big>
 
 
<big>3. झलादि-प्रत्यये परे, रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति</big>
 
 
 
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः* | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
<big>'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; अत्र धेयं यत्‌ अनुवृत्तौ 'तुक्‌-सहितः छकारः' सत्यपि व्याख्याने तुगागमो नापेक्षितः अतः न स्वीकृतः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः* | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
 
 
<big>मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः—</big>
 
 
<big>अमोमुर्छ्‌ + त्‌ → '''राल्लोपः''' (६.४.२१) इत्यनेन छ्‌-लोपः → अमोमुर्‍ + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → अमोमोर्‍ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अमोमोर्‍</big>
 
<big>अमोमुर्छ्‌ + त्‌ → '''राल्लोपः''' (६.४.२१) इत्यनेन छ्‌-लोपः → अमोमुर् + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधा-गुणः → अमोमोर् + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अमोमोर्</big>
 
<big>'''अत्र राल्लोपः''' (६.४.२१) सर्वप्रथमं भवति परत्वात्‌ अङ्गकार्यत्वात् च | तदा एव सन्धिकार्यस्य त्‌-लोपः | '''राल्लोपः''' (६.४.२१) इत्यस्मात्‌ पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन असिद्धे— '''उपधायां च''' (८.२.७८), '''संयोगान्तस्य लोपः''' (८.२.२३) च | '''उपधायां च''' (८.२.७८) इत्यनेन 'धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌' | तस्य कृते पदसंज्ञा नापेक्षिता अपि तु धातु-संज्ञा एव अपेक्षिता | अत्र मोमुर्छ्‌ इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''उपधायां च''' (८.२.७८) असिद्धं भवति |** '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता; अमोमुर्छ्‌ + त्‌ इति स्थितौ तिप्‌ अस्ति अतः पदसंज्ञा अस्ति; पदान्ते च छकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''संयोगान्तस्य लोपः''' (८.२.२३) असिद्धं भवति |</big>
 
<big>अत्र '''राल्लोपः''' (६.४.२१) सर्वप्रथमं भवति परत्वात्‌ अङ्गकार्यत्वात् च | तदा एव सन्धिकार्यस्य त्‌-लोपः | '''राल्लोपः''' (६.४.२१) इत्यस्मात्‌ पूर्वं च इमे द्वे सूत्रे प्रसक्ते किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन असिद्धे— '''उपधायां च''' (८.२.७८), '''संयोगान्तस्य लोपः''' (८.२.२३) च | '''उपधायां च''' (८.२.७८) इत्यनेन 'धातोः उपधाभूतयोः रेफवकारयोः हल्परयोः इकः दीर्घः स्यात्‌' | तस्य कृते पदसंज्ञा नापेक्षिता अपि तु धातु-संज्ञा एव अपेक्षिता | अत्र मोमुर्छ्‌ इति धातौ निमित्तानि सन्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''उपधायां च''' (८.२.७८) असिद्धं भवति |** '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य कृते पदसंज्ञा अपेक्षिता; अमोमुर्छ्‌ + त्‌ इति स्थितौ तिप्‌ अस्ति अतः पदसंज्ञा अस्ति; पदान्ते च छकारतकारयोः संयोगः अस्ति अतः प्रसक्तिः आसीत्‌, किन्तु '''राल्लोपः''' (६.४.२१) इति सूत्रं प्रति '''संयोगान्तस्य लोपः''' (८.२.२३) असिद्धं भवति |</big>
 
<big>*'<nowiki/>'''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ '<nowiki/>'''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे '<nowiki/>'''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
 
<big>*''''अनुनासिकस्य, क्विझलोः''' इत्यनयोः अनुवृत्तिः' इत्युक्तम्‌ | काशिकायाम्‌ ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य पर्युदासे ''''क्ङिति'''<nowiki/>' इत्यस्य अनुवृत्तिः दत्ता, सा च दोषाय | ''''क्ङिति'''<nowiki/>' स्वीक्रियते चेत्‌, 'अमोमुर्छ्‌ + त्‌' इति स्थितौ इष्टं रूपं न सिध्यति त्‌-प्रत्ययस्य पित्त्वात्‌ | अपि च ''''अनुनासिकस्य'''<nowiki/>' इत्यस्य अनुवृत्तिः अपेक्षिता एव | यथा—</big>
 
<big>मोमुर्छ्‌ + मि (लटि) → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्‍ + मि → '''पुगन्तलघूपधस्य च''' (७.३.८६) → मोमोर्मि</big>
 
<big>मोमुर्छ्‌ + मःमि (लटि) → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर्‍मोमुर् + मःमि → '''हलिपुगन्तलघूपधस्य च''' (..७७८६) → मोमूर्मःमोमोर्मि</big>
 
<big>मोमुर्छ्‌ + मः → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन छलोपः → मोमुर् + मः → '''हलि च''' (८.२.७७) → मोमूर्मः</big>
 
 
Line 339 ⟶ 375:
<big>भ्वादौ तुर्वी-धातुः → तुर्व्‌ → यङ्लुगन्तधातुः तोतुर्व्‌</big>
 
<big>तोतुर्व्‌ + मि → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन वलोपः → तोतुर्‍तोतुर् + मि → '''पुगन्तलघूपधस्य च''' (७.३.८६) → तोतोर्मि</big>
 
<big>तोतुर्व्‌ + मः → मकारस्य अनुनासिकत्वात्‌ '''राल्लोपः''' (६.४.२१) इत्यनेन वलोपः → तोतुर्‍तोतुर् + मः → '''हलि च''' (८.२.७७) → तोतूर्मः</big>
 
 
<big>(**जिज्ञासुभिः पृच्छ्यते यत्‌ '''उपधायां च''' (८.२.७८) इत्यस्य कृते धातुसंज्ञा एव अपेक्षते अतः तिङ्‌-प्रत्ययस्य विधानात्‌ प्रागेव अनेन उपधादीर्घः क्रियेत | तस्मिन्‌‌ समये '''राल्लोपः''' (६.४.२१) इत्यस्य प्रसक्तिरेव नास्ति | तथा कुर्मश्चेत्‌, न केवलं '''राल्लोपः''' (६.४.२१) इत्यनेन दैर्घ्यस्य कर्यम्‌कार्यम्‌ असिद्धम्‌ अपि तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन अपि | अतः अन्ततो गत्वा ह्रस्व-उकारः एव दृश्यते इति कारणतः तस्य गुणो भवति एव | अमोमोः इति |)</big>
 
 
<big>अत्र प्रश्नः उदेति, अमोमुर्छ्‌ + त्‌ इति स्थितौ '''रात्सस्य''' (८.२.२४) इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम्‌ इति वा ? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति | किन्तु अत्र पदान्ते कः संयोगः अस्ति ? छकारतकारयोः एव | भाष्यकारः प्रतिपादयति यत्‌ संयोगो भवति द्वयोः हल्वर्णयोरेव*** | अतः अत्र रेफछकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न; अनेन कारणेन अत्र '''रात्सस्य''' (८.२.२४) इत्यस्य प्रसक्तिरेव नास्ति |</big>
 
 
 
Line 354 ⟶ 389:
 
 
<big>[अग्रे अमोमोर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
 
<big>[अग्रे अमोमोर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन विसर्गादेशः → अमोमोः]</big>
 
 
<big>4. पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति |</big>
 
 
 
<big>'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>यथा—</big>
Line 371 ⟶ 405:
 
<big>अबरीभ्रस्ज्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबरीभ्रस्ज्‌ → '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन सकारलोपः → अबरीभ्रज्‌</big>
 
 
 
Line 381 ⟶ 414:
 
 
<big>अत्र कश्चन प्रश्नः उदेति, 'असन्स्त्‌' इति स्थित्यां पदान्ते '''संयोगान्तस्य लोपः''' (८.२.२३), '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९), इति द्वयोः अपि प्रसक्तिः | सूत्रद्वयं त्रिपाद्याम्‌, अतः किमर्थं न '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन परशास्त्रम्‌ असिद्धम्‌, असिद्धत्वात्‌ '''संयोगान्तस्य लोपः''' (८.२.२३) अत्र भवेत्‌ ? उत्तरम्‌ अस्ति यत्‌ पदान्ते, '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रं, '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्य अपवादः; यत्र पदान्तसंयोगे प्रथमसदस्यः सकारः ककारः च, तत्रापि '''संयोगान्तस्य लोपः''' (८.२.२३) भवति चेत्‌, पदान्ते स्कोः '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) निरवकाशं भवति | अतः अपवादत्वात्‌ पदान्ते अवसरे सति '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्येव प्रवर्तनीयं भवति | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्यापि अपवादः |</big>
 
 
<big>अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत्‌ लङि त्‌-लोपे सति 'असन्स्त्‌' इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां—नकारसकारतकाराणाम्‌ | तस्मात्‌ सकारः संयोगस्य आदौ नास्ति इति कृत्वा '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इरिइति प्रसक्तं न | किन्तु यथोक्तम्‌ उपरि संयोगः द्वयोर्वर्णयोः एव न तु त्रयाणाम्‌ | अतः अत्र संयोगद्वयं वर्तते— नकारसकारयोः, सकारतकारयोश्च | सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात्‌ '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इति सूत्रं प्रसक्तं प्राप्तञ्च |</big>
 
 
Line 390 ⟶ 423:
 
 
<big>पुनः अन्यप्रश्नः— '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यनेन यः सकारलोपः, सः तु '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन न दृश्येत ननु कार्यासिद्धत्वात् ? उत्तरमस्ति यत्‌ तथा नास्ति यतोहि '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) अपवादत्वात्‌ प्रथमतया प्रवर्तितम्‌ | अपवादस्य बलेन तस्य कार्यं '''संयोगान्तस्य लोपः''' (८.२.२३) इयनेनइत्यनेन दृश्यते एव | अत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एव अपवादः अतः तस्य इह किमपि कार्यं नास्ति |</big>
 
 
 
Line 402 ⟶ 434:
 
 
<big>'''b)''' चवर्गान्तधातवः</big>
 
 
 
<big>1. चवर्गान्तधातूनाम्‌ अन्तिमचवर्गीयवर्णस्य स्थाने कवर्गीयादेशो भवति पदान्ते |</big>
 
 
 
Line 413 ⟶ 445:
 
<big>यथा— अवच्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अवच्‌ → '''चोः कुः''' इत्यनेन चवर्गस्य स्थाने कवर्गादेशः → अवक्‌</big>
 
 
<big>अतात्यज्‌ → चोः कुः इत्यनेन चवर्गस्य स्थाने कुत्वम्‌ → अतात्यग्‌</big>
 
 
 
Line 421 ⟶ 455:
 
<big>'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र ''''जच्छशां'''<nowiki/>' इति भागे '''छे च''' (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>यथा—</big>
 
<big>अवाव्रश्च्‌ + त् → त्‌-लोपः → अवाव्रश्च्‌ → '''स्कोः संयोगाद्योरन्ते च''' इत्यनेन सकारलोपः''' → अवाव्रच् → '''चोः कुः''' (८.२.३०) इत्यस्य प्रसक्तिः परन्तु तत्‌ प्रबाध्य षकारादेशो भवति → अवाव्रष्‌</big>
 
<big>तथैव—</big>
Line 447 ⟶ 480:
 
 
<big>'''c)''' <u>हकारान्तधातवः</u></big>
 
 
<big>1. हकारान्तधातूनां हकारस्य स्थाने ढकारादेशो भवति |</big>
 
<nowiki>*********************************************************************************************************</nowiki>
<big>हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |</big>
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् इत्यनेन त्‌-लोपः → अतृणेह्‌ → हो ढः इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
<big>पदान्ते लङि— अतृणेह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' इत्यनेन त्‌-लोपः → अतृणेह्‌ → '''हो ढः''' इत्यनेन ढकारादेशः → अतृणेढ्‌</big>
 
 
<big>2. धातोरादौ दकारः, अन्ते हकारः चेत्‌, हकारस्थाने घकारादेशो भवति |</big>
 
 
<big>दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दादेः धातोः हः घः झलि पदस्य अन्ते च |</big>
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
Line 470 ⟶ 506:
<big>3. द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति |</big>
 
 
<big>वा द्रुहमुहष्णुहष्णिहाम् (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे हो ढः (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः, दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ घः, झलो झलि (८.२.२६) इत्यस्मात्‌ झलि, स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्येषाम्‌ अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च |</big>
<big>'''वा द्रुहमुहष्णुहष्णिहाम्''' (८.२.३३) = द्रुह्‌, मुह्‌, ष्णुह्‌, ष्णिह्‌ एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशो भवति झलि पदान्ते च; घ्‌-अभावे '''हो ढः''' (८.२.३१) इत्यनेन ढकारादेशो भवति | द्रुहश्च मुहश्च ष्णुहश्च ष्णिहश्च तेषाम इतरेतर्तद्वान्द्वः, द्रुहमुहष्णुहष्णिहः, तेषां द्रुहमुहष्णुहष्णिहाम् | वा अव्ययपदं, द्रुहमुहष्णुहष्णिहां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''', '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''घः''', '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''', '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्येषाम्‌ अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''द्रुह-मुह-ष्णुह-ष्णिहाम् वा हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
Line 486 ⟶ 524:
<big>4. नह्‌-धातोः हकारस्य धकारादेशो भवति |</big>
 
 
<big>नहो धः (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नहः धातोः हः धः झलि पदस्य अन्ते च |</big>
<big>'''नहो धः''' (८.२.३४) = नह्‌-धातोः हकारस्य धकारादेशो भवति झलि पदान्ते च | नहः षष्ठ्यन्तं, धः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''नहः धातोः हः धः झलि पदस्य अन्ते च''' |</big>
 
 
<big>पदान्ते लङि— अनानह्‌ + त्‌ → अनानह्‌ → अनानध्‌</big>
 
<big>d) भष्‌-भावः</big>
 
<big>'''d)''' <u>भष्‌-भावः</u></big>
 
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = ३४ → ४४</big>
 
<big>एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = ३४ → ४४</big>
 
<big>परिचयः— धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |</big>
 
 
<big>एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च |</big>
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे ''''एकाचः झषन्तस्य'''<nowiki/>' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते, च''' इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
<big>पदान्ते लङि— अदोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन त्‌-लोपः → अदोह्‌ इति पदम् → दादेर्धातोर्घः (८.२.३२) इत्यनेन हकारस्य स्थाने घकारादेशः → अदोघ्‌ → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) इत्यनेन बशः भषादेशः → अधोघ्‌</big>
 
 
<big>सकारादि-प्रत्ययेपदान्ते परे—लङि— गर्ह्‌अदोह्‌ + स्यतेत्‌हो'''हल्ङ्याब्भ्यो ढःदीर्घात्‌ सुतिस्यपृक्तं हल्''' (..३१६७) इत्यनेन हःत्‌-लोपः ढः→ अदोह्‌ इति पदम्गर्ढ्‌'''दादेर्धातोर्घः''' +(८.२.३२) इत्यनेन हकारस्य स्थाने स्यतेघकारादेशःअदोघ्‌ → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ्‌ + स्यतेअधोघ्‌</big>
 
 
<big>e) सकारान्तधातवः</big>
<big>सकारादि-प्रत्यये परे— गर्ह्‌ + स्यते → '''हो ढः''' (८.२.३१) इत्यनेन हः ढः → गर्ढ्‌ + स्यते → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यनेन बशः भषादेशः → घर्ढ्‌ + स्यते</big>
 
 
<big>'''e)''' <u>सकारान्तधातवः</u></big>
 
 
<big>सकारान्तधातूनां पदत्वे सति, तिपि दत्वं सिपि रुत्वं दत्वं वा |</big>
 
 
 
<big>1. सकारान्तधातूनां पदत्वे सति, तिपि दत्वम्‌</big>
 
 
<big>'''तिप्यनस्तेः''' (८.२.७३) = पदान्तस्य सकारस्य दकारादेशो भवति तिपि परे; परन्तु अस्‌-धातौ न भवति | इदं सूत्रं '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | न अस्तिः अनस्तिः, तस्य अनस्तेः | तिपि सप्तम्यन्तम्‌, अनस्तेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः पदस्य दः तिपि अनस्तेः''' |</big>
 
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य त्‌-प्रत्यये परे सकारान्तपदस्य सकारस्य दकारादेशो भवति | यथा—</big>
 
 
 
<big>अचकास्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) इत्यनेन त्‌-लोपः → अचकास्‌ इति पदम्‌ → तिप्यनस्तेः (८.२.७३) इत्यनेन अन्तिमसकारस्य दकारादेशः → अचकाद्‌</big>
<big>अचकास्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन त्‌-लोपः → अचकास्‌ इति पदम्‌ → '''तिप्यनस्तेः''' (८.२.७३) इत्यनेन अन्तिमसकारस्य दकारादेशः → अचकाद्‌</big>
 
 
<big>2. सकारान्तधातूनां पदत्वे सति सिपि रुत्वं दत्वं वा</big>
 
 
<big>'''सिपि धातो रुर्वा''' (८.२.७४) = पदान्तस्य सकारस्य रु-आदेशो भवति, दकारो वा, सिपि परे | अत्र 'वा' इति समुच्चयार्थे | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णादेशः | ''''धातोः'''<nowiki/>' उक्तं परसूत्राणाम्‌ अर्थपूर्तिकृते; प्रकृतसूत्रे आवश्यकता नास्ति | सिपि सप्तम्यन्तं, धातोः षष्ठ्यन्तं, रुः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''ससजुषोः रुः''' (८.२.६६) इत्यस्मात्‌ '''सः''' इत्यस्य अनुवृत्तिः | '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सः धातोः पदस्य रुः दः वा सिपि''' |</big>
 
 
<big>प्राचीनैः उच्यते यत्‌ '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ '''दः''' इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ '''ससजुषोः रुः''' (८.२.६६), '''झलां जशोऽन्ते''' (८.२.३९) इत्यनयोर्मध्ये '''ससजुषोः रुः''' (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ '''झलां जशोऽन्ते''' (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
<big>प्राचीनैः उच्यते यत्‌ वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारस्य पक्षः सिध्यति साक्षात्‌ अनेन एव सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण | नवीनैः उच्यते यत्‌ अस्यावश्यकता नास्ति यतोहि रु-अपक्षे स्‌-स्थाने दकारादेशः झलां जशोऽन्ते (८.२.३९) इत्यनेन | परन्तु अद्यत्वे आधिक्येन वैयाकरणाः वदन्ति यत्‌ ससजुषोः रुः (८.२.६६), झलां जशोऽन्ते (८.२.३९) इत्यनयोर्मध्ये ससजुषोः रुः (८.२.६६) इत्यस्य अपवादभूतत्वात्‌ झलां जशोऽन्ते (८.२.३९) इत्यस्य पुनः नितराम्‌ अवकाशो नास्ति | इत्थञ्च सिपि धातो रुर्वा (८.२.७४) इत्यनेनैव रुश्च दश्च क्रियते |</big>
 
 
<big>अनेन सूत्रेण लङ्‌-लकारस्य स्‌‌-प्रत्यये परे सकारान्तपदस्य सकारस्य स्थाने विकल्पेन दकारादेशः रुत्वं वा भवति | यथा—</big>
 
<big>अचकास्‌ + स्‌ → स्‌-लोपः → अचकास्‌ → सिपि धातो रुर्वा (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अचकाः</big>
 
 
<big>अचकास्‌ + स्‌ → स्‌-लोपः → अचकास्‌ → '''सिपि धातो रुर्वा''' (८.२.७४) इत्यनेन विकल्पेन रु-आदेशः → अचकाद्‌ / अचकारु → अचकारु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → अचकाः</big>
<big>अत्र दृष्टिः एवं— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं झलां जशोऽन्ते (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु ससजुषो रुः (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे तिप्यनस्तेः (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे सिपि धातो रुर्वा (८.२.७४) ससजुषो रुः (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं झलां जशोऽन्ते (८.२.३९) इत्यनेन स्‌-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं ससजुषो रुः (८.२.६६) इति सूत्रेण |</big>
 
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? सिपि धातो रुर्वा (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास्‌ + स्‌' इत्यत्र 'अचकास्‌ + स्‌' इत्यस्य पदसंज्ञा, 'अचकास्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'अचकास्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
<big>अत्र दृष्टिः एवं— सकारान्तपदम्‌ अस्ति चेत्‌, कीदृशं कार्यं स्यात्‌ इति प्रश्नः | अस्मिन्‌ प्रसङ्गे सर्वसामान्यं सूत्रं '''झलां जशोऽन्ते''' (८.२.३९) | सकारः झलि अस्ति; अनेन सूत्रेण पदान्ते सकारस्य जश्त्वं, नाम वर्गीयव्यञ्जनस्य तृतीयसदस्यः | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन दन्त्य-सकारस्य स्थाने दन्त्य-तवर्गस्य तृतीयसदस्यः दकारः भवति | अतः सर्वसामान्य-सिद्धान्तः पदान्ते सकारस्य स्थाने दकारादेशः | परन्तु '''ससजुषो रुः''' (८.२.६६) तस्य अपवादः | अनेन पदान्ते स्थितस्य सकारस्य स्थाने रु-आदेशो भवति | पुनः तिप्‌-प्रत्यये परे '''तिप्यनस्तेः''' (८.२.७३) तस्य अपवादः | अनेन तिपि परे पदान्तस्य सकारस्य दकारादेशो भवति | एवमेव सिप्‌-प्रत्यये परे '''सिपि धातो रुर्वा''' (८.२.७४) '''ससजुषो रुः''' (८.२.६६) इत्यस्य अपवादः | अनेन सिपि परे पदान्तस्य सकारस्य रु-आदेशो दकारादेशश्च भवति | यथोक्तं '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन स्‌-स्थाने दकारः नोपलभ्यते यतोहि तत्तु बाधितं '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण |</big>
 
 
<big>प्रश्नः उदेति यत्‌ सिप्‌ यदा आगतः तदा कथं वा धातुसंज्ञा स्यात्‌ ? '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रेण 'धातोः' अपि उक्तं, 'सिपि' अपि उक्तम्‌ | अत्र वार्ता एवं— कस्य भागस्य का संज्ञा ? 'वस + ति' इति स्थितौ 'वस' इति अङ्गस्य धातुसंज्ञा नास्ति; तत्र किन्तु 'वस्‌' इति अन्तर्निहितभागस्य धातुसंज्ञा तु तदानीमपि अस्त्येव | एवमेव सिपः विधानानन्तरमपि धातोः धातुसंज्ञा तिष्ठति | यथा 'अचकास्‌ + स्‌' इत्यत्र 'अचकास्‌ + स्‌' इत्यस्य पदसंज्ञा, 'अचकास्‌' इत्यस्य धातुसंज्ञा | तदा स्‌-प्रत्ययलोपानन्तरम्‌, 'अचकास्‌' इत्यस्य धातुसंज्ञा अपि भवति, पदसंज्ञा अपि भवति |</big>
 
 
<big>'''f)''' <u>दकारान्तधातवः</u></big>
 
<big>f) दकारान्तधातवः</big>
 
<big>दकारान्तधातूनां पदत्वे सति, सिपि रुत्वं दत्वं वा |</big>
 
 
<big>'''दश्च''' (८.२.७५) = धातोः पदान्ते दकारस्य स्थाने विकल्पेन रु-आदेशो भवति सिपि परे | रु-अभावे दत्वम्‌ एव | '''येनविधिस्तदन्तस्य''' (१.१.७२ ) इत्यनेन तदन्तविधिः; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य (दकारस्य) एव स्थाने न तु पूर्णपदस्य | दः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्य पूर्णसूत्रस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''दः च धातोः पदस्य रुः वा सिपि''' |</big>
 
 
<big>अमोमोद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → '''दश्च''' इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र् स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>
 
<big>अमोमोद्‌ + स्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → दश्च इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, खरवसानयोर्विसर्जनीयः इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>
 
 
<big>अदादिगणे विद्‌-धातुः सिपि परे—</big>
 
<big>अविद्‌ + स्‌ → अवेद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन हल्‌-उत्तरस्य अपृक्तसंज्ञक-प्रत्ययस्य लोपः → अवेद्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अवेत्‌ / अवेद्‌ | अवेद्‌ → '''दश्च''' → विकल्पेन अवेरु → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन विसर्गादेशः → अवेः | त्रीणि रूपाणि अवेद्‌ / अवेत्‌ / अवेः</big>
 
 
<big>प्रश्नः उदेति यत्‌ '''दश्च''' (८.२.७५) इति सूत्रेण औपदेशिकधातुः एव इष्यते किम्‌ ? वस्तुतस्तु सूत्रे तथा किमपि नोक्तम्‌ | यत्र यत्र धातुसंज्ञा अस्ति, तत्र तत्र स च धातुः दकारान्तोऽपि पदमपि इति चेत्‌, सिपि परे विकल्पेन रुत्वादेशो भवति | यथा रुधादिगणस्य रुध्‌-धातुः, लङि अरुणध्‌ + सिप्‌ → सिपः लोपः → अरुणध्‌ → धातुसंज्ञा अस्ति, पदसंज्ञा अस्ति → जश्त्वं कृत्वा → अरुणद्‌ → धातुसंज्ञा अधुनाऽपि अस्ति, पदसंज्ञा अधुनाऽपि अस्ति → '''दश्च''' (८.२.७५) इति सूत्रेण विकल्पेन रुत्वम्‌ → → अरुणः |</big>
 
<big>अन्यः प्रश्नः उदेति यत्‌ यया रीत्या सिपि धातो रुर्वा (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च वसुस्रंसुध्वंस्वनडुहां दः (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि दश्च (८.२.७५) इत्यस्मिन्नपि भवति किम्‌ ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव दश्च (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा | अस्मिन्‌ 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम्‌ | दकारविधेयं चेत्‌ गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम्‌ अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च दश्च (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |</big>
 
<big>अन्यः प्रश्नः उदेति यत्‌ यया रीत्या '''सिपि धातो रुर्वा''' (८.२.७४) इति सूत्रे 'वा' इति पदं समुच्चयार्थे, यया रीत्या च '''वसुस्रंसुध्वंस्वनडुहां दः''' (८.२.७२) इत्यस्मात्‌ दः इत्यस्य अनुवृत्त्या दकारः विधेयो भवति, तया एव रीत्या अपि '''दश्च''' (८.२.७५) इत्यस्मिन्नपि भवति किम्‌ ? अत्र मतद्वयमस्ति | काशिकायां व्याख्यातमस्ति— '''दकारान्तस्य धातोः पदस्य सिपि परतो रुर्भवति, दकारो वा''' | काशिकाकारस्य मतेन तदेव 'वा' समुच्चयार्थे, येन रुत्वं दत्वञ्चेति विधेयद्वयं भवति, द्वयमपि सिध्यति अनेन एव '''दश्च''' (८.२.७५) इति सूत्रेण | अतः काशिकाकारस्य मतेन दकारस्य अनुवृत्तिः भवति अत्रापि | परन्तु सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन लिखितं व्याख्यानमस्ति— '''धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा''' | अस्मिन्‌ 'दः' इत्यस्य अनुवृत्तिः अस्वीकृता | अस्मिन्नेव च लाघवम्‌ | दकारविधेयं चेत्‌ गौरवमिति | रुत्वस्य अपक्षे अस्माकं धातुरूपिपदं तु दकारान्तम्‌ अस्त्येव | पुनः दकारस्यानयनस्य काऽवश्यकता ? इत्येवं रीत्या मातृभिः साकं चर्चा सञ्जाता | इत्थञ्च '''दश्च''' (८.२.७५) इति सूत्रे दकारानुवृत्तिः मास्तु | 'वा' इति पदं विकल्पार्थे एव |</big>
 
 
<big>'''g)''' <u>मकारान्तधातवः</u></big>
 
<big>g) मकारान्तधातवः</big>
 
<big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः</big>
 
 
<big>मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मः धातोः पदस्य अन्ते नः |</big>
 
<big>'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | तदन्तविधिः इत्यनेन मकारान्तधातुः इति आशयः | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः पदस्य अन्ते नः''' |</big>
<big>अजङ्गम्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अजङ्गम्‌ → मो नो धातोः इत्यनेन म्‌-स्थाने नकारादेशः → अजङ्गन्‌</big>
 
 
<big>अजङ्गम्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन त्‌-लोपः → अजङ्गम्‌ → '''मो नो धातोः''' इत्यनेन म्‌-स्थाने नकारादेशः → अजङ्गन्‌</big>
 
 
 
Line 576 ⟶ 639:
 
 
<big>३. <u>जश्त्वसन्धिः चर्त्वसन्धिश्च</u></big>
 
 
<big>अस्मिन्‌ सोपाने धेयं यत्‌ पदस्य अन्तिमो वर्णः कः— वर्गस्य पञ्चमसदस्यश्चेत्‌, किमपि कार्यं नास्ति | पदान्ते झल्‌ (वर्गस्य प्रथमो द्वितीयः तृतीयः चतुर्थो वा) चेत्‌, जश्त्वसन्धिः चर्त्वसन्धिश्च प्रसक्तौ स्तः | पदे यत्र सन्धेः प्रसक्तिः अस्ति, तत्र सन्धिः नित्यमिति जानीमः; अतः अस्मिन्‌ सन्दर्भे सन्धिः करणीय एव, वैकल्पिको न |</big>
 
 
<big>'''झलां जशोऽन्ते''' (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
 
<big>विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |</big>
 
<big>'''विरामोऽवसानम्‌''' (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम्‌''' |</big>
 
 
<big>'''वाऽवसाने''' (८.४.५६) = अवसाने झलः विकल्पेन चर्-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः | '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ '''चर्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अवसाने झलां चरो वा''' |</big>
 
<big>वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |</big>
 
<big>कवर्गान्तधातुः— जश्त्वे गकारादेशः, चर्त्वे ककारादेशः | यथा अशाशक्‌ → जश्त्वे अशाशग्‌, चर्त्वे अशाशक्‌</big>
 
<big>चवर्गान्तधातुः— द्विविधा (१) चोः कुः, (२) व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः</big>
 
<big>(१) अवच्‌ → चोः कुः→ अवक्‌ → (जश्त्वम्) अवग्‌, (चर्त्वम्) अवक्‌</big>
 
<big>चवर्गान्तधातुः— द्विविधा (१) '''चोः कुः''', (२) '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः'''</big>
<big>(२) अवाव्रश्च्‌ → स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः → अवाव्रच्‌ → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन षकारदेशः → अवाव्रष्‌ → (जश्त्वम्) अवाव्रड्‌‌, (चर्त्वम्) अवाव्रट्‌</big>
 
<big>(१) अवच्‌ → '''चोः कुः'''→ अवक्‌ → (जश्त्वम्) अवग्‌, (चर्त्वम्) अवक्‌</big>
 
<big>(२) अवाव्रश्च्‌ → '''स्कोः संयोगाद्योरन्ते च''' इत्यनेन सकारलोपः → अवाव्रच्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन षकारदेशः → अवाव्रष्‌ → (जश्त्वम्) अवाव्रड्‌‌, (चर्त्वम्) अवाव्रट्‌</big>
 
 
 
<big>टवर्गान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अर्तृणेढ्‌ → (जश्त्वम्) अर्तृणेड्‌‌, (चर्त्वम्) अर्तृणेट्‌</big>
 
 
 
<big>तवर्गान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः | यथा अरुणध्‌ → (जश्त्वम्) अरुणद्‌, (चर्त्वम्) अरुणत्‌, (सिपि वा रुत्वम्‌) अरुणः |</big>
 
 
<big>अत्र प्रश्नः उदेति— यया रीत्या भू + शप्‌ → 'भव' इत्यस्य धातुसंज्ञा नास्ति, तया एव रीत्या रुध्‌ + श्नम्‌ → → 'अरुणध्‌' इत्यस्य धातुसंज्ञा अपि न स्यात्‌ किल ? अत्र '''तन्मध्यपतितस्तद्ग्रहणेन गृह्यते''' (८९) इति परिभाषया यस्य मध्ये पतितः तस्य ग्रहणम्‌ | इति कृत्वा धातुसंज्ञा भवत्येव |</big>
 
 
<big>दकारान्तधातुः— जश्त्वे दकारादेशः, चर्त्वे तकारादेशः, सिपि वा रुत्वम्‌ | यथा अमोमोद्‌ → (जश्त्वम्) अमोमोद्‌, (चर्त्वम्) अमोमोत्‌, (सिपि वा रुत्वम्‌) अमोमोः</big>
 
 
 
<big>पवर्गान्तधातुः‌— जश्त्वे बकारादेशः, चर्त्वे पकारादेशः | यथा अलालभ्‌ → (जश्त्वम्) अलालब्‌, (चर्त्वम्) अलालप्‌</big>
 
 
<big>षकारान्तधातुः— जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | षकारस्य उच्चाराणस्थानं मूर्धा अतः मूर्धन्यवर्गस्य (इत्युक्तौ टवर्गस्य) आदेशो भवति | यथा अद्वेष्‌ → (जश्त्वम्) अद्वेड्‌, (चर्त्वम्) अद्वेट्‌‌</big>
 
 
<big>शकारान्तधातुः— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन शकारस्य स्थाने षकारादेशः | तदा जश्त्वे डकारादेशः, चर्त्वे टकारादेशः | यथा अवश्‌ → अवष्‌ → (जश्त्वम्) अवड्‌‌, (चर्त्वम्) अवट्‌‌</big>
 
<big>सकारान्तधातुः— तिप्यनस्तेः इत्यनेन तिपि अन्तिमसकारस्य दकारादेशः | यथा अचकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌</big>
 
<big>सकारान्तधातुः— सिपि'''तिप्यनस्तेः''' धातोइत्यनेन रुर्वातिपि इत्यनेन विकल्पेनअन्तिमसकारस्य रु-आदेशःदकारादेशः | यथा चकास्‌अचकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌, (रुत्वम्‌) अचकाः</big>
 
<big>— '''सिपि धातो रुर्वा''' इत्यनेन विकल्पेन रु-आदेशः | यथा चकास्‌ → (दत्वम्‌) अचकाद्‌, (चर्त्वम्) अचकात्‌, (रुत्वम्‌) अचकाः</big>
 
<big>हकारान्तधातुः— यथा अलोह्‌ + त्‌ → त्‌-लोपः → अलोह्‌ → हो ढः इत्यनेन ह्‌-स्थाने ढ्‍ → अलोढ्‌ → (जश्त्वम्) अलोड्‌‌, (चर्त्वम्) अलोट्‌‌ | एवमेव अतृणेह्‌ → (जश्त्वम्) अतृणेड्‌, (चर्त्वम्) अतृणेट्‌</big>
 
<big>दकारादि-हकारान्तधातुः— दुह्‌, दिह्‌ इत्यादयः | यथा अदोह्‌अलोह्‌ + त्‌ → हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ इत्यनेन त्‌-लोपः → अदोह्‌अलोह्‌दादेर्धातोर्घः'''हो ढः''' इत्यनेन ह्‌-स्थाने घ्‌ढ्‍अदोघ्‌अलोढ्‌एकाचो(जश्त्वम्) बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशो भष्अलोड्‌‌, (३४चर्त्वम्) अलोट्‌‌ ४४)| एवमेव अधोघ्‌अतृणेह्‌ → (जश्त्वम्) अधोग्‌‌अतृणेड्‌, (चर्त्वम्) अधोक्‌‌अतृणेट्‌</big>
 
 
<big>दकारादि-हकारान्तधातुः— दुह्‌, दिह्‌ इत्यादयः | यथा अदोह्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन त्‌-लोपः → अदोह्‌ → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌ → अदोघ्‌ → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन बशो भष् (३४ → ४४) → अधोघ्‌ → (जश्त्वम्) अधोग्‌‌, (चर्त्वम्) अधोक्‌‌</big>
 
 
 
<big>इति हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः |</big>
 
 
<big>अभ्यासः—</big>
 
<big><u>अभ्यासः</u>—</big>
 
<big>लङ्‌-लकारस्य तिप्‌-प्रत्यये परे रूपं कल्पनीयम्‌ | सिपि भिद्यते चेत्‌, तदपि वक्तव्यम्‌ |</big>
Line 638 ⟶ 717:
<big>जुहोत्यादिगणे—</big>
 
<big>धन्‌ → दधन्‌, धिष्‌ → दिधिष्‌, निज्‌ → नेनिज्‌, तुर्‍तुर्तुतुर्‍तुतुर्, जन्‌ → जजन्‌,</big>
 
 
Line 648 ⟶ 727:
<big>यङ्‌लुकि—</big>
 
 
<big>लबि अवस्रंसने* भ्वादिगणे → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → नश्चापदान्तस्य झलि (८.३.२४) → लंब्‌ → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → लम्ब्‌ → लटि → लम्ब्‌ + शप्‌ + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब्‌ + अ + त → अलम्बत | हल्‌-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम्‌ अदन्तम्‌ |</big>
<big>लबि अवस्रंसने* भ्वादिगणे → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लटि → लम्ब्‌ + शप्‌ + ते → लम्ब + ते → लम्बते | अत्र लङि अलम्ब्‌ + अ + त → अलम्बत | हल्‌-सन्धेः अभ्यासस्य अवसरो नास्ति यतोहि अङ्गम्‌ अदन्तम्‌ |</big>
 
<big>*अवस्रंसनम्‌ इति अधःपतनम्‌ |</big>
Line 655 ⟶ 735:
<big>यङ्लुकि किन्तु—</big>
 
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लालम्ब्‌ इति धातुः |</big>
 
 
<big>लङि—</big>
 
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → लंब्‌ → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → लम्ब्‌ → लालम्ब्‌ → अलालम्ब्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६८) → अलालम्ब्‌ → पदसंज्ञायां सत्यां '''संयोगान्तस्य लोपः''' (८.२.२३) → अलालम्‌ → '''मो नो धातोः''' (८.२.६४) इत्यनेन मकारान्तस्य धातोः पदस्य नकारादेशः → अलालन्‌</big>
 
 
<big>इति चिन्तने सति वस्तुतस्तु अनेकसमस्याः, ताश्च एताः—</big>
 
<big>१) '''संयोगान्तस्य लोपः''' (८.२.२३) इति त्रिपादिसूत्रं, '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) च सूत्रद्वयं प्रति पूर्वसूत्रम्‌ | अतः '''संयोगान्तस्य लोपः''' (८.२.२३) तु अलालन्ब्‌ इत्येव पश्यति | अलालन्ब्‌ इत्यस्य एव बकारस्य लोपं करोति, येन अलालन्‌ साक्षात्‌ सिध्यति |</big>
 
 
<big>२) '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्वीकुर्मः चेदपि '''निमित्तापाये नैमित्तिकस्याप्यपायः*''' → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्‌</big>
 
<big>२) संयोगान्तस्य लोपः (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्वीकुर्मः चेदपि निमित्तापाये नैमित्तिकस्याप्यपायः* → बकारः तु अनुस्वारस्य मकारस्य च निमित्तं; तस्य अपाये नैमित्तिकस्य अपि अपायः → अनेन मकारः पुनः नकारो भवति → अलालन्‌</big>
 
<big>*नाम निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः |</big>
 
 
<big>३) '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन अलालम्ब्‌ → अलालम्‌ इति स्थितौ नैमित्तिकस्य अपायं न कुर्मः चेदपि '''मो नो धातोः''' (८.२.६४) इति अपि त्रिपाद्यां पूर्वत्रिपादिसूत्रम्‌ | '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनयोः कार्यमेव न पश्यति | '''इदितो नुम धातोः''' (७.१.५८) इत्यनेन व्युत्पन्नं नकारमेव पश्यति, अलालन्‌ | '''मो नो धातोः''' (८.२.६४), 'अलालन्‌' इति रूपं दृष्ट्वा किमपि न करोति |</big>
 
 
<big>अतः कया अपि दृष्ट्या अनुस्वारादेशः च मकारादेशः च न भवतः | अन्ततो गत्वा क्रमः अयमेव—</big>
 
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) → अलालन्‌</big>
 
 
<big>केचन वैयाकरणाः '''निमित्तस्यापाये नैमित्तिकस्यापि अपायः''' इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्‌, '''अकृतव्यूहाः पाणिनीयाः''' (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ लङ्‌लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात्‌ '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—</big>
 
 
<big>लबि → लब्‌ → '''इदितो नुम धातोः''' (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → लङ्लकारे त्‌-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात्‌ निमित्तनशिष्यमाणत्वात्‌ '''नश्चापदान्तस्य झलि''' (८.३.२४) च '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३)* → अलालन्‌</big>
<big>केचन वैयाकरणाः निमित्तस्यापाये नैमित्तिकस्यापि अपायः इति न मन्यन्ते यतोहि अयं न न्यायः न वा परिभाषा | काशिकान्यासे पदमञ्जर्यां च च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यस्य व्याख्याने तथा उच्यते | एवं दृष्ट्या वक्तव्यं चेत्‌, अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्‌ इत्यस्मात्‌ लङ्‌लकारे प्रथमपुरुषैकवचने बकारस्य नशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्याभ्यां कार्यं न साधनीयमेव | तथा सति प्रक्रिया एवम्—</big>
 
<big>लबि → लब्‌ → इदितो नुम धातोः (७.१.५८) → लन्ब्‌ → लालन्ब्‌ → लङ्लकारे त्‌-प्रत्ययस्य लोपे सति बकारलोपस्य करिष्यमाणत्वात्‌ निमित्तनशिष्यमाणत्वात्‌ नश्चापदान्तस्य झलि (८.३.२४) च अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनयोः कार्यं न भवति → अलालन्ब्‌ + त्‌ → त्‌-लोपः → अलालन्ब्‌ → संयोगान्तस्य लोपः (८.२.२३)* → अलालन्‌</big>
 
<big>*अत्र '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>
 
<big>*अत्र पूर्वत्रासिद्धम्‌ इत्यनेन नश्चापदान्तस्य झलि (८.३.२४) इत्यत्र शास्त्रासिद्धम्‌ |</big>
 
<big>प्रच्छ्‌ → पाप्रच्छ्‌</big>
Line 697 ⟶ 781:
<big>स्यन्दू → स्यन्द्‌ → सास्यन्द्‌</big>
 
<big>सृज्‌ → सरीसृज्‌ → '''सृजिदृशेर्झल्यमकिति''' (६.१.५८) इत्यनेन अम्‌-आगमः → सरीसृ-अ-ज्‌ → '''इको यणचि''' इत्यनेन यण्‌ → सरीस्रज्‌</big>
 
<big>मुर्छा → मुर्छ्‌-धातुः, यङ्लुकि मोमुर्छ्‌-धातुः</big>
Line 721 ⟶ 805:
<big>वृत्‌ → वरीवृत्‌</big>
 
<big>वृत्‌ → वरीवृत्‌ → अवरीवृत्‌ + त्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) → अवरीवर्त्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) → अवरीवर्त्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन त्‌-लोपः बाधितः → अवरीवर्त्‌ → '''झलां जशोऽन्ते''' (८.२.३९) → अवरीवर्द्‌ → '''वाऽवसाने''' (८.४.५६) → अवरीवर्त्‌ / अवरीवर्द्‌</big>
 
 
<big>सिपि परे अवरीवृत्‌ → यथा तिपि परे → अवरीवर्त्‌ / अवरीवर्द्‌ → '''दश्च''' (८.२.७५) इत्यनेन सिपि परे धातोः पदान्त-दकारस्य स्थाने विकल्पेन रु-आदेशो भवति → अवरीवर्र्‍अवरीवर्र्'''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → र-लोपः → अवरीवर्‌अवरीवर्'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यनेन ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः → अवरीवार्‌अवरीवार्'''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍र्-स्थाने विसर्गादेशः → अवरीवाः</big>
 
<big>रो रि (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ढो ढे लोपः (८.३.१३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— रः लोपः रि संहितायाम्‌ |</big>
 
<big>'''रो रि''' (८.३.१४) = रेफस्य लोपः रेफे परे | रः षष्ठ्यन्तं, रि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ढो ढे लोपः''' (८.३.१३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''रः लोपः रि संहितायाम्‌''' |</big>
 
<big>ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |</big>
 
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |</big>
<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍ + रमते → रो रि (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → ढ्रलोपे पूर्वस्य दीर्घोऽणः → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>
 
 
<big>विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर् + रमते → '''रो रि''' (८.३.१४) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |</big>
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ रो रि (८.३.१४) त्रिपादिसूत्रं, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन रो रि (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति आश्रयात्‌ सिद्धत्वम् | यावत्‌ पर्यन्तं रो रि (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | रो रि (८.३.१४) इत्यस्य आश्रयेण ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य कार्यं सिध्यति | रो रि (८.३.१४) नास्ति चेत्‌ ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) निरवकाशं भवति | रो रि (८.३.१४) इति सूत्रं त्यक्त्वा 'ढ्रलोपे' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इति सूत्रं रो रि (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>
 
 
<big>अत्र कश्चन प्रश्नः उदेति यत्‌ '''रो रि''' (८.३.१४) त्रिपादिसूत्रं, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) च सपादसप्ताध्याय्याम्‌ इति कारणतः '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''रो रि''' (८.३.१४) इत्यस्य कार्यम्‌ असिद्धं न भवति किम्‌ ? अत्र सिद्धान्तः कार्यं करोति '''आश्रयात्‌ सिद्धत्वम्''' | यावत्‌ पर्यन्तं '''रो रि''' (८.३.१४) न स्यात्‌, तावत्‌ पर्यन्तं '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य रेफनिमित्तकप्रसक्तिर्न भविष्यति एव | '''रो रि''' (८.३.१४) इत्यस्य आश्रयेण '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य कार्यं सिध्यति | '''रो रि''' (८.३.१४) नास्ति चेत्‌ '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) निरवकाशं भवति | '''रो रि''' (८.३.१४) इति सूत्रं त्यक्त्वा ''''ढ्रलोपे'''<nowiki/>' इत्यस्य रेफनिमित्तकत्वं निरर्थकम्‌ | किमर्थं न '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इति सूत्रं '''रो रि''' (८.३.१४) इत्यस्य अनन्तरंम्‌ अष्टाध्याय्यां स्थाप्येत इति चेत्‌, '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) इत्यस्य 'दीर्घ'-शब्दस्य अनुवृत्तिः आवश्यकी ६.३.११२ इत्यस्मात्‌ आरभ्य ६.४.१८ इति यावत्‌ |</big>
 
 
<big>तुर्वी → तोतुर्व्‌</big>
Line 751 ⟶ 838:
 
 
<big>Swarup – Sept 2013 (Updated April 2015 & May 2018)</big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/06/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्‌-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/4/46/%E0%A5%AE_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%83_%E0%A5%A7.pdf ८ - धातुपाठे हल्‌-सन्धिः १.pdf] (132k) Swarup Bhai, Jul 23, 2019, 11:25 PM v.1</big>
 
 
<big>Swarup – Sept 2013 (Updated April 2015 & May 2018)</big>
 
<big>---------------------------------</big>
page_and_link_managers, Administrators
5,097

edits