6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1: Difference between revisions

no edit summary
m (Protected "08 - धातुपाठे हल्‌-सन्धिः १" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 603:
 
 
<big>अमोमोद्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' इत्यनेन स्‌-लोपः → अमोमोद्‌ इति पदम्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्-आदेशः → अमोमोत्‌ / अमोमोद्‌ → '''दश्च''' इत्यनेन अन्तिमदकारस्य विकल्पेन रुत्वम्‌ → अमोमोद्‌ / अमोमोरु → अमोमोरु चेत्‌ उ इत्यस्य इत्‌-संज्ञा लोपश्च, '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-र् स्थाने विसर्गादेशः → अमोमोः | त्रीणि रूपाणि अमोमोत्‌ / अमोमोद्‌ / अमोमोः</big>
 
 
page_and_link_managers, Administrators
5,097

edits