6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3: Difference between revisions

no edit summary
m (Protected "10 - धातुपाठे हल्‌-सन्धिः ३" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 52:
 
 
 
एषु अष्टसु विभागेषु स्मरणीयं यत्‌— (१) तकारथकारौ खर्‍खर्-प्रत्याहारे स्तः, अतः बहुत्र '''खरि च''' (८.४.५५) इत्यनेन चर्त्वसन्धेः प्रसङ्गः; (२) तकारथकारौ झल्‌-प्रत्याहारे स्तः, अतः यत्र 'झलि' इति सूत्रेषु अनुवर्तते, तत्र तकारे थकारे च परे सूत्रस्य प्रसङ्गः |
 
 
Line 123 ⟶ 124:
 
 
'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' इत्यस्मात्‌ '''झलां''' इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' इत्यस्मात्‌ '''चर्च''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|
 
 
वयं जानीमः यत्‌ '''खरि च''' इत्यनेन खर् (त्‌, थ्‌, स्‌) परे अस्ति चेत्‌, पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्यादेशः (चर्‍चर् आदेशो) भवति | यत्र प्राक्‌ प्रथमो द्वितीयस्तृतीयो वा वर्णोऽस्ति, अपि च परे त्‌, थ्‌ वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चर्त्वम्‌ एव | (चतुर्थो वर्णश्चेत्‌ कार्यं भिन्नम्‌; तद्‌ अनन्तरम्‌ अवलोकयाम |) अत्र क्रमेण सर्वान्‌ वर्गान्‌ परिशीलयाम—
 
* क्‌, ख्‌, ग्‌ → क् ['''खरि च''']
Line 537 ⟶ 538:
 
 
 
ढ्‌, र्‌र् इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—
 
 
Line 543 ⟶ 545:
 
 
'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |
 
 
 
उपरि ढकारस्य उदाहरणं दृष्टम्‌ | विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणम्‌ | पुनः रमते → पुनर्‍पुनर् + रमते → '''रो रि''' (८.३.१४, लघु० १११) इत्यनेन रेफस्य रेफे परे लोपः → पुन + रमते → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → पुना रमते | अस्मिन्‌ वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम्‌ | रेफलोपनिमित्तकरेफात्‌ प्राक्‌ अण्‌-प्रत्याहारे अन्यतमवर्णोऽस्ति (अकारः इति) अतः अणः दीर्घत्वं भवति |
 
 
page_and_link_managers, Administrators
5,154

edits