6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by the same user not shown)
Line 35:
<big><br />
१. '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
 
 
<big>यथा—</big>
Line 47 ⟶ 49:
 
<big>२. '''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
 
<big>यथा—</big>
Line 72 ⟶ 76:
<big><br /></big>
 
<big>1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते जश्त्वम्‌ ['''झलां जश्‌ झशि'''] |</big>
 
* <big>क्‌, ख्‌, ग्‌, घ‌ → ग्‌ ['''झलां जश्‌ झशि''']</big>
** <big>शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि</big>
 
* <big>च्‌, ज्‌, झ्‌ → ग्‌ ['''चोः कुः, झलां जश्‌ झशि'''] |</big>
 
* <big>जाझर्झ्‌ + हि → जाझर्झ्‌ + धि → जाझर्घ्‌ + धि → जाझर्ग्‌‌ + धि → जाझर्ग्धि</big>
Line 91 ⟶ 95:
* <big>पापठ्‌ + धि → पापठ्‌ + ढि → पापड्‌ + ढि → पापड्ढि</big>
 
* <big>त्‌, थ्‌, द्‌, ध्‌ → द्‌ ['''झलां जश्‌ झशि''']</big>
 
* <big>अद्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → अद्‌ + धि → अद्धि</big>
Line 103 ⟶ 107:
* <big>तेतेप्‌ + हि → तेतेप्‌ + धि → तेतेब्‌ + धि → तेतेब्धि</big>
*
 
 
 
<big>2. धात्वन्ते शकारः चेत्‌ श्‌ → ष्‌ → ड्‍ [व्'''रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश्‌ झशि''']</big>
 
Line 113 ⟶ 120:
 
<big><br />
4. धात्वन्ते सकारः चेत्‌ स्‌ → लोपः ['''धि च'''] ('''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)</big>
 
* <big>वस्‌ + ध्वे → धि च → व + ध्वे → वध्वे</big>
Line 126 ⟶ 133:
* <big>दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत्‌ ह्‌ → घ्‌ → ग्‌; बश्‌→ भष्‌ ['''दादेर्धातोर्घः, एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः, झलां जश्‌ झशि''']</big>
* <big>दिह्‌ + ध्वे → दिघ्‌ + ध्वे → धिघ्‌ + ध्वे → धिग्‌ + ध्वे → धिग्ध्वे</big>
 
 
 
<big>C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते—</big>
 
 
 
<big>a. धातुः कवर्गान्तः, प्रत्ययः धकारादिः</big>
Line 133 ⟶ 145:
 
<big>धात्वन्ते कवर्गीयवर्णस्य स्थाने जश्‌-आदेशः '''झलां जश्‌ झशि''' (८.४.५३) इति सूत्रेण | (कवर्गस्य तृतीयसदस्यादेश इति |)</big>
 
 
 
<big>यथा—</big>
 
<big>शाशक्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → शाशक्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → शाशग्‌ + धि → वर्णमेलने → शाशग्धि</big>
 
<big>लेलिख्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → लेलिख्‌ + धि → झलां जश्‌ झशि→ लेलिग्‌ + धि → वर्णमेलने → लेलिग्धि</big>
 
<big>तात्वङ्‌ग्शाशक्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशःतात्वङ्‌ग्शाशक्‌ + धि → '''झलां जश्‌ झशि→झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → तात्वङ्‌ग्शाशग्‌ + धि → वर्णमेलने → तात्वङ्ग्धिशाशग्धि</big>
 
 
<big>लालङ्घ्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → लालङ्घ्‌ + धि → झलां जश्‌ झशि→ लालङ्ग्‌ + धि → वर्णमेलने → लालङ्ग्धि</big>
 
<big>शाशक्‌लेलिख्‌ + हि → '''हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः'''शाशक्‌लेलिख्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः शाशग्‌लेलिग्‌ + धि → वर्णमेलने → शाशग्धिलेलिग्धि</big>
 
 
 
<big>लालङ्घ्‌तात्वङ्‌ग् + हि → '''हुझल्भ्यो हेर्धिः''' → लालङ्घ्‌तात्वङ्‌ग् + धि → '''झलां जश्‌ झशि→झशि'''→ लालङ्ग्‌तात्वङ्‌ग् + धि → वर्णमेलने → लालङ्ग्धितात्वङ्ग्धि</big>
 
 
 
<big>लेलिख्‌लालङ्घ्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → लेलिख्‌लालङ्घ्‌ + धि → '''झलां जश्‌ झशि→झशि'''→ लेलिग्‌लालङ्ग्‌ + धि → वर्णमेलने → लेलिग्धिलालङ्ग्धि</big>
 
<big><br /></big>
 
<big>b. धातुः चवर्गान्तः, प्रत्ययः धकारादिः</big>
 
 
 
<big>चवर्गस्य समूहत्रयम्‌—</big>
 
 
 
<big>१. सामान्यनियमः | धात्वन्ते च्‌, ज्‌, झ्‌ वा चेत्‌ |</big>
Line 159 ⟶ 185:
विच्* + श्नम्‌ + ध्वे → → विन्च्‌ + ध्वे → '''चोः कुः''' (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क्‌‌ + ध्वे → '''नश्चापदान्तस्य झलि''' (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक्‌ + ध्वे → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → विंग्‌‌ + ध्वे → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग्‌ + ध्वे → वर्णमेलने → विङ्ग्ध्वे</big>
 
<big>युज्* + श्नम्‌ + ध्वे → → युन्ज्‌ + ध्वे → चोः कुः (८.२.३०) → → युङ्ग्‌ + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |]</big>
 
 
<big>जाझर्झ्‌ + हि → हुझल्भ्यो हेर्धिः → जाझर्झ्‌ + धि → चोः कुः → जाझर्घ्‌ + धि → झलां जश्‌ झशि→ जाझर्ग्‌‌ + धि → जाझर्ग्धि</big>
<big>युज्* + श्नम्‌ + ध्वे → → युन्ज्‌ + ध्वे → '''चोः कुः''' (८.२.३०) → → युङ्ग्‌ + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |]</big>
 
 
 
<big>जाझर्झ्‌ + हि → हुझल्भ्यो हेर्धिः → जाझर्झ्‌ + धि → '''चोः कुः''' → जाझर्घ्‌ + धि → झलां जश्‌ झशि→ जाझर्ग्‌‌ + धि → जाझर्ग्धि</big>
 
 
Line 188 ⟶ 218:
<big><br />
अयं '''चोः कुः''' (८.२.३०) इत्यस्य अपवादः |</big>
 
 
* <big>एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इति सूत्रेण |</big>
Line 201 ⟶ 232:
<big><br />
बरीभ्रज्ज्‌* + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → बरीभ्रज्ज्‌ + धि → '''स्कोः संयोगाद्योरन्ते''' '''च''' (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष्‌‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३) → बरीभ्रड्‌ + ढि → बरीभ्रड्ढि</big>
 
 
 
 
<big>सरीसृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → सरीसृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → सरीसृष्‌ + धि → '''ष्टुना ष्टुः''' → सरीसृष्‌ + ढि → '''झलां जश्‌ झशि''' → सरीसृड्‌ + ढि → सरीसृड्ढि</big>
 
 
 
Line 248 ⟶ 283:
 
<big>३. छकारान्तधातोः वर्गद्वयम्‌—</big>
 
 
 
<big>तुक्‌-सहित-छकारान्तधातुः इति चेत्‌, '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यनेन शत्वं, तदा '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन षत्वम्‌ |</big>
Line 254 ⟶ 291:
<big>पाप्रच्छ्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → पाप्रच्छ्‌ + धि → '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) → पाप्रश्‌+ धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → पाप्रष्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१) → पाप्रष्‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३) → पाप्रड्‌ + ढि → पाप्रड्ढि</big>
 
<big>तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ |</big>
 
 
<big>तुक्‌-सहित-छकारान्तधातुः नास्ति चेत्‌, '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ |</big>
 
<big>वावाञ्छ्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → वावाञ्छ्‌ + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्‌-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ्‌ + धि → '''चोः कुः''' (८.२.३०) इत्यनेन कुत्वम्‌ → '''नश्चापदान्तस्य झलि''' (८.३.२४) → वावांख्‌ + धि → झलां जश्‌ झशि (८.४.५३) → वावांग्‌ + धि → '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) → वावाङ्ग्धि</big>
Line 268 ⟶ 305:
<big>c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः</big>
 
* <big>प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) '''झलां जश्‌ झशि''' इति सूत्रेण |</big>
 
Line 301 ⟶ 338:
 
<big>d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः</big>
 
 
* <big>धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (दकारः इति) '''झलां जश्‌ झशि''' इति सूत्रेण |</big>
Line 310 ⟶ 348:
 
<big>कृन्त्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → कृन्त्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन तृतीयसदस्यादेशः → कृन्द्‌ + धि → कृन्द्धि → '''झरो''' '''झरि सवर्णे''' इत्यनेने विल्कपेन झरः लोपः → कृन्धि/कृन्द्धि</big>
 
 
 
Line 332 ⟶ 371:
* <big>प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>धात्वन्ते षकारस्य स्थाने जश्‌-आदेशः '''झलां जश्‌ झशि''' इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः |</big>
 
*
 
<big>यथा—</big>
 
 
 
<big>ईश्‌ + ध्वे → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' इत्यनेन श्‌‌-स्थाने ष्‌-आदेशः → ईष्‌ + ध्वे → '''ष्टुना ष्टुः''' इत्यनेन प्रत्ययस्थस्य ध्‌-स्थाने ढ्‌-आदेशः → ईष्‌ + ढ्वे → '''झलां जश्‌ झशि''' इत्यनेन जश्त्वम्‌ → ईड्‌ + ढ्वे → वर्णमेलने → ईड्ढ्वे</big>
Line 407 ⟶ 449:
<big><br />
[अत्र ‘धकारादि-प्रत्यये परे’ इत्यस्य बोधनार्थम्‌ [[7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung|अस्मिन्‌ पाठे]] द्रष्टव्यम्‌ |]</big>
 
 
 
<big>h. धातुः हकारान्तः, प्रत्ययः धकारादिः</big>
Line 422 ⟶ 466:
 
 
<big>लिह्‌ + धि → '''हो ढः''' इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लिढ्‌ + धि → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → लिढ्‌ + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → लि + ढि → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढि → लीढि</big>
 
 
 
<big>लिह्‌ + ध्वे → हो ढः → लिढ्‌ + ध्वे → '''ष्टुना ष्टुः''' → लिढ्‌ + ढ्वे → ढो ढे लोपः → लि + ढ्वे → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → ली + ढ्वे → लीढ्वे</big>
 
 
 
<big>जोगुह्‌ + धि → हो ढः → जोगुढ्‌ + धि → '''ष्टुना ष्टुः''' → जोगुढ्‌ + ढि → ढो ढे लोपः → जोगु + ढि → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' → जोगू + ढि → जोगूढि</big>
 
 
 
<big>'''हो ढः''' (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हः ढः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''ढो ढे लोपः''' (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''ढः ढे लोपः''' |</big>
 
 
 
<big>'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः दीर्घः''' |</big>
 
 
Line 449 ⟶ 493:
 
* <big>धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |</big>
* <big>धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
 
<big>दुह्‌ + धि → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि</big>
 
 
 
Line 460 ⟶ 505:
 
 
<big>दिह्‌ + धि → '''दादेर्धातोर्घः''' → दिघ्‌ + धि → '''झलां जश्‌ झशि→झशि'''→ दिग्‌ + धि → दिग्धि</big>
 
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = झलि पदान्ते च, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
Line 471 ⟶ 516:
 
 
* <big>ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
* <big>धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
 
<big>दिह्‌ + ध्वे → '''दादेर्धातोर्घः''' इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → '''झलां जश्‌ झशि''' इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे</big>
 
 
 
Line 490 ⟶ 536:
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यस्य अनौपचारिकोऽर्थः—</big>
 
 
Line 504 ⟶ 550:
 
<big>'''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''दादेर्धातोर्घः''' (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च''' |</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits