6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 35:
<big><br />
१. '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | '''येनविधिस्तदन्तस्य''' (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''हुझल्भ्यः अङ्गेभ्यः हेः धिः''' |</big>
 
 
 
<big>यथा—</big>
Line 47 ⟶ 49:
 
<big>२. '''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
 
<big>यथा—</big>
Line 72 ⟶ 76:
<big><br /></big>
 
<big>1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते जश्त्वम्‌ ['''झलां जश्‌ झशि'''] |</big>
 
* <big>क्‌, ख्‌, ग्‌, घ‌ → ग्‌ ['''झलां जश्‌ झशि''']</big>
** <big>शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि</big>
 
* <big>च्‌, ज्‌, झ्‌ → ग्‌ ['''चोः कुः, झलां जश्‌ झशि'''] |</big>
 
* <big>जाझर्झ्‌ + हि → जाझर्झ्‌ + धि → जाझर्घ्‌ + धि → जाझर्ग्‌‌ + धि → जाझर्ग्धि</big>
Line 91 ⟶ 95:
* <big>पापठ्‌ + धि → पापठ्‌ + ढि → पापड्‌ + ढि → पापड्ढि</big>
 
* <big>त्‌, थ्‌, द्‌, ध्‌ → द्‌ ['''झलां जश्‌ झशि''']</big>
 
* <big>अद्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → अद्‌ + धि → अद्धि</big>
Line 116 ⟶ 120:
 
<big><br />
4. धात्वन्ते सकारः चेत्‌ स्‌ → लोपः ['''धि च'''] ('''धि च''' (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |)</big>
 
* <big>वस्‌ + ध्वे → धि च → व + ध्वे → वध्वे</big>
Line 148 ⟶ 152:
 
 
<big>शाशक्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → शाशक्‌ + धि → '''झलां जश्‌ झशि''' (८.४.५३) इत्यनेन जश्त्वादेशः → शाशग्‌ + धि → वर्णमेलने → शाशग्धि</big>
 
 
 
<big>लेलिख्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → लेलिख्‌ + धि → '''झलां जश्‌ झशि→झशि'''→ लेलिग्‌ + धि → वर्णमेलने → लेलिग्धि</big>
 
 
 
<big>तात्वङ्‌ग् + हि → '''हुझल्भ्यो हेर्धिः''' → तात्वङ्‌ग् + धि → '''झलां जश्‌ झशि→झशि'''→ तात्वङ्‌ग् + धि → वर्णमेलने → तात्वङ्ग्धि</big>
 
 
 
<big>लालङ्घ्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → लालङ्घ्‌ + धि → '''झलां जश्‌ झशि→झशि'''→ लालङ्ग्‌ + धि → वर्णमेलने → लालङ्ग्धि</big>
 
<big><br /></big>
Line 183 ⟶ 187:
 
 
<big>युज्* + श्नम्‌ + ध्वे → → युन्ज्‌ + ध्वे → '''चोः कुः''' (८.२.३०) → → युङ्ग्‌ + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |]</big>
 
 
 
<big>जाझर्झ्‌ + हि → हुझल्भ्यो हेर्धिः → जाझर्झ्‌ + धि → '''चोः कुः''' → जाझर्घ्‌ + धि → झलां जश्‌ झशि→ जाझर्ग्‌‌ + धि → जाझर्ग्धि</big>
 
 
Line 297 ⟶ 301:
<big>c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः</big>
 
* <big>प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्‌-आदेशः (डकारः इति) '''झलां जश्‌ झशि''' इति सूत्रेण |</big>
 
Line 340 ⟶ 344:
 
<big>कृन्त्‌ + हि → '''हुझल्भ्यो हेर्धिः''' → कृन्त्‌ + धि → '''झलां जश्‌ झशि''' इत्यनेन तृतीयसदस्यादेशः → कृन्द्‌ + धि → कृन्द्धि → '''झरो''' '''झरि सवर्णे''' इत्यनेने विल्कपेन झरः लोपः → कृन्धि/कृन्द्धि</big>
 
 
 
Line 508 ⟶ 513:
 
* <big>ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
* <big>अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |</big>
* <big>धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति '''झलां जश्‌ झशि''' इति सूत्रेण | जश्त्वसन्धिरिति |</big>
 
page_and_link_managers, Administrators
5,097

edits