6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 232:
<big><br />
बरीभ्रज्ज्‌* + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → बरीभ्रज्ज्‌ + धि → '''स्कोः संयोगाद्योरन्ते''' '''च''' (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) → बरीभ्रष्‌‌ + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष्‌‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३) → बरीभ्रड्‌ + ढि → बरीभ्रड्ढि</big>
 
 
 
 
<big>सरीसृज्‌** + हि → '''हुझल्भ्यो हेर्धिः''' → सरीसृज्‌ + धि → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' → सरीसृष्‌ + धि → '''ष्टुना ष्टुः''' → सरीसृष्‌ + ढि → '''झलां जश्‌ झशि''' → सरीसृड्‌ + ढि → सरीसृड्ढि</big>
 
 
 
page_and_link_managers, Administrators
5,097

edits