6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 24:
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/75_dhAtupAThe-hal-sandhiH-4_cintanam-abhyAsaH-ca_2016-07-03.mp3 dhAtupAThe-hal-sandhiH-4_cintanam-abhyAsaH-ca_2016-07-03]
|}
एतावता अस्माभिर्दृष्टं यत्‌ धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, थादिः, धादिः च प्रत्ययः विहितः चेत्‌ हल्‌-सन्धिर्भवति; प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित्‌ भवति | प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्‌-लकारस्य त्‌-प्रत्ययः स्‌-प्रत्ययश्चेत्यनयोः योजनविधिः अवलोकितः | द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः (लङ्‌-लकारस्य स्‌-प्रत्ययम्‌ अतिरिच्य) अवलोकितः | तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः (लङ्‌-लकारस्य त्‌-प्रत्ययम्‌ अतिरिच्य) इति अस्माभिर्वीक्षितम्‌ | अधुना धातुपाठे हल्‌-सन्धेः चतुर्थो भागः— हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः | अयं च धातुपाठे हल्‌-सन्धेरन्तिमो भागः |
deletepagepermission, page_and_link_managers, teachers
2,632

edits