6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 37:
 
लिह्‌ + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि-आदेशः → लिह्‌ + धि
 
 
२. '''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |
 
यथा—
 
दोघ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन झषन्तधातुतः त्‌-स्थाने ध्‌-आदेशः → दोघ्‌ + धि
 
दुघ्‌ + थः → '''झषस्तथोर्धोऽधः''' इत्यनेन झषन्तधातुतः थ्‌-स्थाने ध्‌-आदेशः → दुघ्‌ + धः
deletepagepermission, page_and_link_managers, teachers
2,632

edits