6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 37:
 
लिह्‌ + हि → '''हुझल्भ्यो हेर्धिः''' इत्यनेन हि-स्थाने धि-आदेशः → लिह्‌ + धि
 
 
 
Line 59 ⟶ 60:
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्‌‌, धात्वन्ते जश्त्वम्‌ [झलां जश्‌ झशि] |
 
* क्‌, ख्‌, ग्‌, घ‌ → ग्‌ [झलां जश्‌ झशि]
** शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि
 
शाशक्‌ + हि → शाशक्‌ + धि → शाशग्‌ + धि → शाशग्धि
 
च्‌, ज्‌, झ्‌ → ग्‌ [चोः कुः, झलां जश्‌ झशि] |
deletepagepermission, page_and_link_managers, teachers
2,632

edits