6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

no edit summary
m (Protected "11 - धातुपाठे हल्‌-सन्धिः ४" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 55:
B. हलन्तधातुभ्यः धादिप्रत्ययः चेत्‌ पञ्च सम्भावनाः
 
अत्र अस्माकं प्रमुखसिद्धान्तः जश्त्वम्‌ | किमर्थम्‌ ? प्रत्ययस्य आदौ यः धकारः अस्ति सः झशि अस्ति किल (वर्गस्य तृतीयचतुर्थयोरन्यतमो वर्णोऽस्ति) | यत्र प्रत्ययस्य आदौ सकारः, तकारः, थकारः च आसीत्‌, तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत्‌‍ इति कारणतः '''खरि च''' इत्यनेन सर्वत्र चर्त्वं भवति स्म | परञ्च अधुना खर्‍खर् न अपि तु झश्‌ परे अस्ति अतः जश्त्वं भवति, नाम वर्गस्य तृतीयसदस्यादेशः | सूत्रम्‌ इदम्‌—
 
'''झलां जश्‌ झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''झलां जश्‌ झशि संहितायाम्''' |
Line 237:
रुन्ध्‌ + हि → हुझल्भ्यो हेर्धिः → रुन्ध्‌ + धि → झलां जश्‌ झशि इत्यनेन तृतीयसदस्यादेशः → रुन्द्‌ + धि → रुन्द्धि → झरो झरि सवर्णे इत्यनेने विल्कपेन झरः लोपः → रुन्धि/रुन्द्धि
 
अत्र कृन्द्धि, रुन्द्धि इत्यनयोः विकल्पेन दलोपं कृत्वा कृन्धि, रुन्धि भवतः | सूत्रमस्ति झरो झरि सवर्णे इति; अधोलिखितं विवरणं कृपया पठ्यताम्‌ | तदा रुन्ध्‌‍-धातोः उदाहरणं पश्याम— जश्त्वं कृत्वा रुन्द्‌ + धि इति स्थितिः | अस्मिन्‌ न्‌ इति हल् दकारात्‌ प्राक्‌‌, द्‌ इति झर्, ध्‌ इति दकारस्य सवर्णझर्‍सवर्णझर् दकारात्‌ परे | अतः हल्‌-परतः दकारः, यस्मात्‌ परे सवर्णझर्‍सवर्णझर् धकारः—इति स्थितिः | अस्यां दशायां हल्‌-परतः झरः दकारस्य विकल्पेन लोपः |
 
झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |
Line 308:
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |
 
ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |
 
२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः
page_and_link_managers, Administrators
5,097

edits