6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 867:
|<big>ढकारः/घकारः, तथयोः धकारादेशः, ढघयोः जश्त्वम्‌</big>
|}
{| class="wikitable mw-collapsible mw-collapsed"
|'''<big>पूर्ववर्णः</big>'''
|'''<big>आदेशः</big>'''
Line 914:
| rowspan="3" |
| rowspan="3" |<big>ड्‌ + ढ्‌</big>
|<big>२) व्रश्च्‌-धातोः व्रश्चादिना</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>व्रश्चभ्रस्ज...</big>
|<big>वाव्रश्च्‌ + धि → वाव्रष्‌ + धि</big>
Line 982:
|<big>यायज्‌ + धि → यायष्‌ + धि</big>
|-
|<big>धकारस्य ष्टुत्वेन ढकारः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>ष्टुना ष्टुः</big>
| <big>                              → यायष्‌ + ढि</big>
Line 1,036:
| <big>                            → तृणेढि</big>
|}
{| class="wikitable mw-collapsible mw-collapsed"
|'''<big>पूर्ववर्णः</big>'''
|'''<big>आदेशः</big>'''
Line 1,065:
|<big>दकारस्य जश्त्वेन दकारः</big>
|<big>झलां जश्‌ झशि</big>
|<big>रुन्ध्‌ + धि → रुन्द्धि</big><span lang="hi-IN">पूर्ववर्णः</span>
|-
|<big>प् + ध्‌</big>
Line 1,133:
|<big>वावस्‌ + धि → वावधि</big>
|}
{| class="wikitable"
|<big>'''पूर्ववर्णः'''</big>
|<big>'''आदेशः'''</big>
|<big>'''कार्यम्'''</big>
|<big>'''सूत्रम्'''</big>
|<big>'''उदाहरणम्‌'''</big>
|-
| rowspan="4" |<big>ह्‌ + ध्‌</big>
| rowspan="4" |<big>ढ्‌</big>
|<big>१. हकारस्य ढकारः,</big>
|<big>हो ढः</big>
|<big>लिह्‌ + धि → लिढ्‌ + धि</big>
|-
|<big>धकारस्य ष्टुत्वेन ढकारः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>ष्टुना ष्टुः</big>
| <big>                          → लिढ्‌ + ढि</big>
|-
|<big>पूर्वढकारस्य लोपः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>ढो ढे लोपः</big>
| <big>                          → लिढि</big>
|-
|<big>लुप्तढकारात्‌ पूर्वस्य अणः दीर्घः</big>
|<big>ढ्रलोपे पूर्वस्य दीर्घोऽणः</big>
| <big>                          → लीढि</big>
|-
| rowspan="4" |
| rowspan="4" |
|<big>१अ. हकारस्य ढकारः, धकारस्य ष्टुत्वेन</big>
|<big>हो ढः</big>
|<big>वावह्‌ + धि → वावढ्‌ + धि</big>
|-
|<big>ढकारः, पूर्वढकारस्य लोपः, लुप्तढकारात्‌</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>ष्टुना ष्टुः</big>
| <big>                            → वावढ्‌ + ढि</big>
|-
|<big>पूर्वस्य अकारस्य ओत्वम्‌</big>
|<big>ढो ढे लोपः</big>
| <big>                            → वावढि</big>
|-
|<big>(सासह्‌ + धि → सासोढि)</big>
|<big>सहिवहोरोदवर्णस्य</big>
| <big>                            → वावोढि</big>
|-
| rowspan="3" |
| rowspan="3" |<big>ग्‌ + ध्‌</big>
|<big>२. यदि धातुः दकारादिः,</big>
|<big>दादेर्धातोर्घः</big>
|<big>दुह्‌ + धि → दुघ्‌ + धि</big>
|-
|<big>तर्हि हकारस्य घकारः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>झलां जश्‌ झशि</big>
| <big>                       → दुग्धि</big>
|-
|<big>घकारस्य जश्त्वेन गः</big>
|
|
|-
| rowspan="4" |
|<big>ग्‌ + ध्‌</big>
|<big>२अ. दकारादि-हकारान्तः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>दादेर्धातोर्घः</big>
|<big>दिह्‌ + ध्वे → दिघ्‌ + ध्वे</big>
|-
|<big>(+ भष्भावः)</big>
|<big>ध्वे परे, तर्हि हकारस्य</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>एकाचो बशो भष्‌</big>
| <big>                         → धिघ्‌ + ध्वे</big>
|-
|
|<big>घकारः, आदौ बशः भष्‌,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>झषन्तस्य स्ध्वोः</big>
| <big>                         → धिग्ध्वे</big>
|-
|
|<big>तदा घकारस्य जश्त्वेन गः</big>
|<big>झलां जश्‌ झशि</big>
|
|-
| rowspan="13" |
|<big>ग्‌ + ध्‌</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>३. द्रुह्‌, मुह्‌, स्नुह्‌, स्निह्‌ एषां धातूनां</big>
|<big>वा द्रुहमुहष्णुहष्णिहाम्‌</big>
|<big>द्रुह्‌ + धि → द्रुघ्‌ + धि</big>
|-
|
|<big>हकारस्य विकल्पेन घकारः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>झलां जश्‌ झशि</big><span lang="hi-IN">पूर्ववर्णः</span>
| <big>                       → द्रुग्धि</big><span lang="hi-IN">पूर्ववर्णः</span>
|-
|
|<big>घकारस्य जश्त्वेन गः</big><span lang="hi-IN">पूर्ववर्णः</span>
|
|
|-
|<big>ढ्‌</big>
|
|
|
|-
|
|
|<big>हो ढः</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>द्रुह् + धि → द्रुढ्‌ + धि</big>
|-
|
|<big>पक्षे हकारस्य ढकारः,</big>
|
|
|-
|
|
|
|<big>                        → द्रुढ्‌ + ढि</big>
|-
|
|<big>धकारस्य ष्टुत्वेन ढकारः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|
|
|-
|
|
|<big>ष्टुना ष्टुः</big>
| <big>                      → द्रुढि</big>
|-
|
|<big>पूर्वढकारस्य लोपः,</big><span lang="hi-IN">पूर्ववर्णः</span>
|
|
|-
|
|
|<big>ढो ढे लोपः</big>
| <big>                      → द्रूढि</big>
|-
|
|<big>लुप्तढकारात्‌ पूर्वस्य अणः दीर्घः</big>
|
|
|-
|
|
|<big>ढ्रलोपे पूर्वस्य दीर्घोऽणः</big>
|
|-
| rowspan="2" |
| rowspan="2" |<big>द्‌ + ध्‌</big>
|<big>४. नह्‌-धातोः हकारस्य</big><span lang="hi-IN">पूर्ववर्णः</span>
|<big>नहो धः</big>
|<big>नानह्‌ + धि → नानध्‌ + धि</big>
|-
|<big>धकारादेशः, पूर्वधकारस्य जश्त्वेन दः</big>
|<big>झलां जश्‌ झशि</big>
| <big>                            → नानद्धि</big>
|}
<big>*पम्फुल्‌ + सि → पम्फुल्षि | अत्र प्रश्नः उदेति किमर्थं गुणो न स्यात्‌ |</big>
 
 
<big>अस्य अवगमनार्थं यङ्लुगन्तधातुः पम्फुल्‌ कथं निष्पद्यते इति बोध्यम्‌ |</big>
 
 
<big>फल् → फल् फल् → प फल् → पम्फल्‌ → पम्फुल्‌ इति यङ्लुगन्तधातुः</big>
 
 
<big>अत्र '''चरफलोश्च''' (७.४.८७) इत्यनेन अभ्यासस्य नुक्‌-आगमः, तदा '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌-आदेशः | एताभ्यां सूत्राभ्यां पम्फुल्‌ इति यङ्लुगन्तधातुः भवति | उत्‌-आदेशस्य तपरसामर्थ्यात्‌ गुणो न भवति | यदि गुणः इष्यते स्म, ‘उ' इत्यस्य कथनेन पर्याप्तम्‌ आसीत्‌; तदा गुणः अभविष्यत्‌ | गुणकार्यस्य निवारणार्थं तपरकरणं कृतम्‌ | भाव्यमानोऽप्युकारः सवर्णान्‌ न गृह्णाति इति परिभाषा | विधीयमानः यः अण्‌-वर्णः, तस्य सवर्णग्रहणं न भवति | अन्यच्च तपरशास्त्रम्‌ अन्तरङ्गं; गुणकार्यं बहिरङ्गम्‌ | तस्मात्‌ गुणकार्यमत्र असिद्धम्‌ |</big>
 
 
<big>'''चरफलोश्च''' (७.४.८७) = चर्‌‍, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‍, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
 
<big>'''उत्परस्यातः''' (७.४.८८) = चर्‌, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |</big>
 
 
<big>परन्तु—</big>
 
 
<big>चर्‌‍ → चर्‌‍ चर्‌‍‍ → च चर्‌‍ → चञ्चर्‌‍ → चञ्चुर्‌‍ इति यङ्लुगन्तधातुः</big>
 
 
<big>चञ्चुर्‌‍ + ति → '''हलि च''' (८.२.७७) → चञ्चूर्ति</big>
 
 
<big>अत्र किमर्थं दीर्घत्वं न निवारितम्‌ ?</big>
 
 
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषां ग्रहणम्‌ | हलि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः इकः दीर्घः हलि''' |</big>
 
 
<big>प्रश्नः अस्ति यत्‌ तपकरणस्य सामर्थ्यात्‌ यया रीत्या गुणः निवारितः, किमर्थं न एवमेव चञ्चुर्‌‍ + ति इति स्थितौ '''हलि च''' (८.२.७७) इत्यनेन यः दीर्घादेशः प्रसक्तः, सोऽपि निवारितो भवेत्‌ किल | अत्र किन्तु '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्ट्या '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति अतः '''उत्परस्यातः''' (७.४.८८) इति सूत्रद्वारा यत्‌ तपकरणस्य सामर्थ्यां, तद्द्वारा बाधा न सम्भ्वति | किमर्थमिति चेत्‌, उच्यते | '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्विविधं कार्यम्‌ अस्माभिः अधीतं— शास्त्रासिद्धं, कार्यासिद्धञ्च | शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत्‌ प्रसक्तं; तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम्‌ असिद्धिम्‌ | अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातमिति चेत्‌, तत्र पूर्वसूत्रं प्रति तच्च कार्यम्‌ असिद्धम्‌ | नाम यद्यपि कार्यं जातं, तथापि न दृश्यते पूर्वसूत्रेण | अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते | यतोहि द्वयोः प्रसक्तिः युकपत्‌ नस्ति अपि च यस्य ('''उत्परस्यातः''' (७.४.८८) इत्यस्य) कार्यं जातं; तत्सूत्रं तु '''हलि च''' (८.२.७७) प्रति पूर्वसूत्रं न तु परसूत्रम्‌ | तर्हि न शास्त्रासिद्धं, न वा कार्यासिद्धम्‌ |</big>
 
 
<big>किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत्‌ '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य एकविधमेव कार्यं वर्तते; द्वैविद्ध्यमिव विभजनं न करणीयम्‌ | यत्र कुत्रापि द्वयोः सूत्रयोर्मध्ये एकं सूत्रं त्रिपाद्यां, तत्र '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रप्रसङ्गे चिन्तनीयं भवति | ‘द्विविधमेव, दिविधमेव' इति वदामश्चेत्‌ समस्या भवति, यथा अत्र | अतः शिक्षणस्य आरम्भे सुखबोधार्थं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यं; किन्तु अन्ततोः गत्वा यदा द्विविधं कर्यं बुद्धं, तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोऽपि विशालबोधः आपनीयः | यथा अत्र— '''पूर्वत्रासिद्धम्‌''' इत्यनेन '''हलि च''' (८.२.७७) इत्यस्य अस्तित्वं नास्ति '''उत्परस्यातः''' (७.४.८८) इत्यस्य दृष्टया अतः '''उत्परस्यातः''' (७.४.८८), '''हलि च''' (८.२.७७) इत्यस्य कार्यं बाधितुं न शक्नोति | तदर्थं '''हलि च''' (८.२.७७) कार्यं करोति, रूपं भवति चञ्चूर्ति |</big>
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/8/8d/%E0%A5%A7%E0%A5%A8_-_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%81_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A3%E0%A4%BF_-_%E0%A4%B8%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A4%83.pdf][[:File:१२ - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः.pdf|१२ - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः.pdf]]
 
 
 
<big>Swarup - July 2015 (अस्मिन्‌ करपत्रे यानि कोष्ठकानि सन्ति, तानि साक्षात्‌ मातृभिः दीक्षितपुष्पाभिः विरचितानि)</big>
teachers
73

edits