6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
 
 
ध्वनिमुद्रणानि--
 
<big>ध्वनिमुद्रणानि--</big>
2018-वर्गः
 
<big>2018-वर्गः</big>
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/135_dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare__vishiShTAbhyAsaH----_2018-09-19.mp3 dhAtu-pAThe-hal-sandhi-samagra-cintanam-4_dhakAre-pare_+_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-19]
 
<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/136_yangluganta-prasange-dhAtu135_dhAtu-pAThe-hal-sandhi-abhyAsaHsamagra-cintanam-4_dhakAre-_____2018pare__vishiShTAbhyAsaH----_2018-09-2619.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaHsamagra-cintanam-4_dhakAre-लोलुञ्च्‌_pare_+_जाग्रह्‌_+_पाप्रच्छ्‌_2018_vishiShTAbhyAsaH---लोलुञ्च्‌-लटि_2018-09-2619]</big>
 
<big>२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/137_yangluganta136_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---_____2018-1009-0326.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---पाप्रच्छ्‌_लोलुञ्च्‌_+_बाभ्रस्ज्__जाग्रह्‌_+_जाज्या_2018_पाप्रच्छ्‌_2018-1009-0326]</big>
 
<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/138_yangluganta137_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---_______2018_____2018-10-1003.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---वाव्यध्‌_पाप्रच्छ्‌_+_वावष्‌__बाभ्रस्ज्_+_वाव्यच्‌_+_वाव्रश्च्‌_2018_जाज्या_2018-10-1003]</big>
 
<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/139_yangluganta138_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---___________2018----_201810-10-17.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---वाव्रश्च्‌_वाव्यध्‌_+_मामङ्घ्‌__वावष्‌_+_प्रच्छ्‌_वाव्यच्‌_+_वाव्रश्च्‌_2018-क्त-क्त्वा-तुमुन्‌-तृच्‌_201810-10-17]</big>
 
<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/140_dhAtu139_yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---saMyoga____-sambaddha-kAryANi_2018--_2018-10-2417.mp3 yangluganta-prasange-dhAtu-pAThe-hal-sandhi-abhyAsaH---saMyogaवाव्रश्च्‌_+_मामङ्घ्‌_+_प्रच्छ्‌-sambaddhaक्त-kAryANi_2018क्त्वा-तुमुन्‌-तृच्‌_2018-10-2417]</big>
 
<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/141_dhAtu140_dhAtu-pAThe-hal-sandhi-abhyAsaH---rephavakArayoHsaMyoga-parayoHsambaddha-ikaH-diirgaH_2018kAryANi_2018-10-3124.mp3 dhAtu-pAThe-hal-sandhi-abhyAsaH---rephavakArayoHsaMyoga-parayoHsambaddha-ikaH-diirghaH_2018kAryANi_2018-10-3124]</big>
 
<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/142_gr141_dhAtu-dhatohpAThe-kvibantahal-prasangesandhi-ikahDirghah__dhatuabhyAsaH-pada-pratipadika-sangyanamrephavakArayoH-samaveshah_2018parayoH-11.07ikaH-diirgaH_2018-10-31.mp3 gRdhAtu-dhAtoHpAThe-kvibantahal-prasangesandhi-ikaH dIrghaH_+_dhAtuabhyAsaH-pada-prAtipadika-sangyAnAMrephavakArayoH-samAveshaH _2018parayoH-11ikaH-07diirghaH_2018-10-31]</big>
 
<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/143_rephavakarayoh142_gr-parayohdhatoh-ikahkvibanta-diirghahprasange-ikahDirghah__dhatu-pada-_2018pratipadika-11sangyanam-14samaveshah_2018-11.07.mp3 rephavakArayoHgR-parayoHdhAtoH-kvibanta-prasange-ikaH dIrghaH_+_dhAtu-diirghaHpada-prAtipadika-sangyAnAM-जॄ,samAveshaH कॄत्‌, दिव्‌, चिरि, मुर्छा, मोमुर्छ्‌_2018_2018-11-1407]</big>
 
१०<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/144_subanteShu_hal143_rephavakarayoh-sandhiparayoh-ikah-diirghah-sArvanAmasthAna-sangyA__pada-sangyA__bha-sangyA__rAjan-shabdaH_2018_2018-11-2114.mp3 subanteShu_halrephavakArayoH-sandhiparayoH-ikaH-diirghaH-sArvanAmasthAna-sangyA_+_pada-sangyA_+_bha-sangyA_+_rAjan-shabdaH_2018जॄ, कॄत्‌, दिव्‌, चिरि, मुर्छा, मोमुर्छ्‌_2018-11-2114]</big>
 
११<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/145_subanteShu_hal144_subanteShu_hal-sandhi---catasraHsArvanAmasthAna-sangyAH__rAjansangyA__pada-shabdasyasangyA__bha-trINi-kAryANi__lihsangyA__rAjan-shabdaH_2018-11-2821.mp3 subanteShu_hal-sandhi---catasraHsArvanAmasthAna-sangyAH_sangyA_+_rAjan_pada-shabdasya-trINisangyA_+_bha-kAryANi_sangyA_+_lih_rAjan-shabdaH_2018-11-2821]</big>
 
१२<big>११) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/146_subanteShu_hal145_subanteShu_hal-sandhi---catasraH-sangyAH__rAjan-lih__vAc__vrashcshabdasya-kwip__bhrasjtrINi-kwip_2018kAryANi__lih-12shabdaH_2018-0511-28.mp3 subanteShu_hal-sandhi---catasraH-sangyAH_+_rAjan-lih_+_vAc_+_vrashcshabdasya-kwip_trINi-kAryANi_+_bhrasj_lih-kwip_2018shabdaH_2018-1211-0528]</big>
 
<big>१२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/146_subanteShu_hal-sandhi---catasraH-sangyAH__rAjan-lih__vAc__vrashc-kwip__bhrasj-kwip_2018-12-05.mp3 subanteShu_hal-sandhi---catasraH-sangyAH_+_rAjan-lih_+_vAc_+_vrashc-kwip_+_bhrasj-kwip_2018-12-05]</big>
 
<big><br /></big>
 
<big>सन्धि-कार्यस्य अभ्यासार्थं यङ्लुगन्तधातवः सर्वोत्तमाः यतोहि प्रक्रियायां विकरणप्रत्ययो नास्ति | धात्वन्ते सर्वे हल्‌-वर्णाः लभ्यन्ते; एषां च वर्णानां तिङ्‌-प्रत्ययेन साक्षात्‌ सम्पर्कः भवति | अधुना वास्तविकम्‌ अभ्यासं कुर्मः; पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि, लोटि, लङि, विधिलिङि च | अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति | क्रमेण एषां त्रयाणां चिन्तनम्‌ अवश्यं करणीयम्—</big>
 
<big><br /></big>
 
<u><big>सोपानानि</big></u>
 
<big>१) अतिदेशः</big>
<u>सोपानानि</u>
 
<big>कित्‌/ङित्‌ इत्यनयोः मार्गद्वयम्‌ – अनुबन्धः, अतिदेशः | अतः परीक्षणं द्विवारं करणीयम्‌ |</big>
१) अतिदेशः
 
<big>२) अङ्गकार्यम्‌</big>
कित्‌/ङित्‌ इत्यनयोः मार्गद्वयम्‌ – अनुबन्धः, अतिदेशः | अतः परीक्षणं द्विवारं करणीयम्‌ |
 
<big>३) सन्धिः</big>
२) अङ्गकार्यम्‌
 
<big><br />
३) सन्धिः
<u>कित्‌/ङित्‌ अङ्गकार्यम्‌</u>—</big>
 
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) |</big>
 
<big>२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) |</big>
<u>कित्‌/ङित्‌ अङ्गकार्यम्‌</u>—
 
<big>३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + श + ति → वृश्चति | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |</big>
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) |
 
<big><br />
२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) |
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति |</big>
 
<big>'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परे अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति |</big>
३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + श + ति → वृश्चति | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |
 
<big>'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति |</big>
 
<big><br />
'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति |
४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत्‌ → इर्‍, उर्‍ | '''ॠत इद्‌ धातोः''' (७.१.१००) | प्रत्ययः हलादिः चेत्‌, ईर्‍, ऊर्‍ | '''हलि च''' (८.२.७७) |</big>
 
<big><br />
'''सम्प्रसारणाच्च''' (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात्‌ परे अच्‌ अस्ति चेत्‌, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति |
'''ॠत इद्‌ धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) |</big>
 
<big>'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |</big>
'''न सम्प्रसारणे सम्प्रसारणम्'''‌ (६.१.३७) = सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति |
 
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधा-स्थितस्य इकः दीर्घत्वं हलि परे |</big>
 
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः भवति | पवर्गीयः वर्णः पूर्वः यस्य, सः ओष्ठ्यपूर्वः |</big>
४) दीर्घ ॠकारान्तधातुः, प्रत्ययः अजादिः चेत्‌ → इर्‍, उर्‍ | '''ॠत इद्‌ धातोः''' (७.१.१००) | प्रत्ययः हलादिः चेत्‌, ईर्‍, ऊर्‍ | '''हलि च''' (८.२.७७) |
 
<big><br />
'''<u>यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्‌प्रत्ययाः</u>'''</big>
 
<big><br />
'''ॠत इद्‌ धातोः''' (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति (किति ङिति प्रत्यये परे) |
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ | यङ्लुगन्तधातूनाम्‌ आत्मनेपदं न भवति |</big>
 
<big>    </big>
'''उरण्‌ रपरः''' (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण्‌ सदा‌ रपरः भवति |
 
<big>  लट्‌-लकारः                            लोट्‌-लकारः</big>
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधा-स्थितस्य इकः दीर्घत्वं हलि परे |
 
<big><br />
'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशः भवति | पवर्गीयः वर्णः पूर्वः यस्य, सः ओष्ठ्यपूर्वः |
'''ति'''/'''ईति     ''' तः     अति             '''तु'''/'''ईतु'''/तात्‌      ताम्‌      अतु</big>
 
<big>'''सि'''/'''ईषि'''      थः      थ                हि/तात्‌          तम्‌        त</big>
 
<big>'''मि'''/'''ईमि'''      वः       मः               '''आनि           आव     आम'''</big>
'''<u>यङ्लुगन्तधातूनां कृते सिद्ध-तिङ्‌प्रत्ययाः</u>'''
 
<big><br />
लङ्‌-लकारः                                     विधिलिङ्‌-लकारः</big>
 
<big><br />
अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः, ते पितः इति धेयम्‌ | यङ्लुगन्तधातूनाम्‌ आत्मनेपदं न भवति |
'''त्‌'''/'''ईत्‌'''            ताम्‌       उः             यात्‌             याताम्‌          युः</big>
 
<big>'''स्‌(ः)/ईः'''     तम्‌        त              याः             यातम्‌           यात</big>
    
 
<big>'''अम्‌'''    लट्‌-लकारः                                  याम्‌             याव             लोट्‌-लकारःयाम</big>
 
<big><br />
<u>धातवः</u></big>
 
<big><br /></big>
'''ति'''/'''ईति     ''' तः     अति             '''तु'''/'''ईतु'''/तात्‌      ताम्‌      अतु
 
<big>लुञ्च्‌ → लोलुञ्च्‌</big>
'''सि'''/'''ईषि'''      थः      थ                हि/तात्‌          तम्‌        त
 
<big>ग्रह्‌ → जाग्रह्‌</big>
'''मि'''/'''ईमि'''      वः       मः               '''आनि           आव     आम'''
 
<big>प्रच्छ्‌ → पाप्रच्छ्‌</big>
 
<big>भ्रस्ज पाके → भ्रस्ज्‌ → बाभ्रस्ज्</big>
लङ्‌-लकारः                                     विधिलिङ्‌-लकारः
 
<big>(षस्ज्‌ गतौ → सासस्ज्‌, ओलस्जी व्रीडायाम्‌ → लस्ज्‌ → लालस्ज्‌, टुमस्जो शुद्धौ → मस्ज्‌ → मामस्ज्‌)</big>
 
<big>ज्या → जाज्या</big>
'''त्‌'''/'''ईत्‌'''            ताम्‌       उः             यात्‌             याताम्‌          युः
 
<big>व्यधि → वाव्यध्‌</big>
'''स्‌(ः)/ईः'''     तम्‌        त              याः             यातम्‌           यात
 
<big>वश्‌ → वावश्‌</big>
'''अम्‌'''               व          म              याम्‌             याव             याम
 
<big>व्यच्‌ → वाव्यच्‌</big>
 
<big>व्रश्च्‌ → वाव्रश्च्‌</big>
<u>धातवः</u>
 
<big>मघि → मामङ्घ्‌</big>
 
<big><br />
'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |</big>
 
<big><br />
लुञ्च्‌ → लोलुञ्च्‌
<u>संयोगान्तपदे सन्धिकार्यम्‌</u></big>
 
<big><br />
ग्रह्‌ → जाग्रह्‌
पदं द्विविधं, संयोगान्तम्‌ असंयोगान्तं च | संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते |</big>
 
<big><br />
प्रच्छ्‌ → पाप्रच्छ्‌
१. संयोगान्तस्य पदस्य लोपः</big>
 
<big><br />
भ्रस्ज पाके → भ्रस्ज्‌ → बाभ्रस्ज्
'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
 
<big><br />
(षस्ज्‌ गतौ → सासस्ज्‌, ओलस्जी व्रीडायाम्‌ → लस्ज्‌ → लालस्ज्‌, टुमस्जो शुद्धौ → मस्ज्‌ → मामस्ज्‌)
अबाबन्ध‌ + त्‌ →</big>
 
<big><br />
ज्या → जाज्या
२. संयोगादिसकारस्य लोपः</big>
 
<big><br />
व्यधि → वाव्यध्‌
व्रश्च्‌, भ्रस्ज्‌, लस्ज्‌, मस्ज्‌, षस्ज्‌</big>
 
<big><br />
वश्‌ → वावश्‌
'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = पदान्ते झलि परे च, संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' | (धातुप्रसङ्गे '''झलि''' इत्युक्तौ तकारादिप्रत्ययेषु, थकारादिप्रत्ययेषु, धकारादिप्रत्ययेषु, सकारादिप्रत्ययेषु च |)</big>
 
<big><br />
व्यच्‌ → वाव्यच्‌
अबाभ्रस्ज्‌ + त्‌ →</big>
 
<big>अवाव्रश्च्‌ + त्‌ →</big>
व्रश्च्‌ → वाव्रश्च्‌
 
<big>अलालस्ज्‌ + त्‌ →</big>
मघि → मामङ्घ्‌
 
<big><br />
३. संयोगादिककारस्य लोपः</big>
 
<big><br />
'''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) = तुक्‌-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्‌-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ्‌ च व्‌ च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श्‌ च ऊठ्‌ च तयोः समाहारद्वन्द्वः शूड्‌ | '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड्‌ प्रथमान्तम्‌, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''च्छ्वोः अङ्गस्य शूड्‌''' '''क्विझलोः''' '''अनुनासिके च''' |
अतातक्ष्‌ + त्‌ →</big>
 
<big><br />
४. रेफादिसंयोगस्य लोपाभावः</big>
 
<big><br />
<u>संयोगान्तपदे सन्धिकार्यम्‌</u>
'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |</big>
 
<big><br />
अमृज्‌ + त्‌ → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ + त्‌ →</big>
 
<big><br />
पदं द्विविधं, संयोगान्तम्‌ असंयोगान्तं च | संयोगान्ते पदे सन्धिकार्यं कथं क्रियते इत्यत्र परिशील्यते |
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति (सार्वधातुके च आर्धधातुके च प्रत्यये परे) | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' |</big>
 
<big><br />
अचोकूर्द्‌ + त्‌ →</big>
 
<big><br />
१. संयोगान्तस्य पदस्य लोपः
५. रेफपूर्वः छकारः</big>
 
<big><br />
'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |</big>
 
<big><br />
'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |
अजोहुर्छ्‌ + त्‌ →</big>
 
<big><br />
६. रेफपूर्वः वकारः</big>
 
<big><br />
अबाबन्ध‌ + त्‌ →
अतोतुर्व्‌ + त्‌ →</big>
 
<big><br />
<u>रेफवकारयोः परयोः इकः दीर्घः</u></big>
 
<big><br />
२. संयोगादिसकारस्य लोपः
पदान्ते--</big>
 
<big>'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र्‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते''' |</big>
 
<big><br />
व्रश्च्‌, भ्रस्ज्‌, लस्ज्‌, मस्ज्‌, षस्ज्‌
अपदान्ते--</big>
 
<big>'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |</big>
 
<big><br />
'''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) = पदान्ते झलि परे च, संयोगस्य प्रथमसदस्यः सकारः ककारो वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च''' | (धातुप्रसङ्गे '''झलि''' इत्युक्तौ तकारादिप्रत्ययेषु, थकारादिप्रत्ययेषु, धकारादिप्रत्ययेषु, सकारादिप्रत्ययेषु च |)
इदं सूत्रं '''पदस्य''' (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? “हलि च" इत्यस्य सामर्थ्येन अपदान्ते इति भवति | '''झलो झलि''' (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम्‌ अस्ति, तदा बलात्‌ अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम्‌ अस्ति, तत्र '''पदस्य''' (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्‌ |</big>
 
<big><br />
अपदान्ते--</big>
 
<big>'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' एषाम्‌ अनुवृत्तिः | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः हलि र्वोः''' '''उपधायां च''', '''उपधायाम्‌ इकः''' '''दीर्घः''' |</big>
अबाभ्रस्ज्‌ + त्‌ →
 
<big><br />
अवाव्रश्च्‌ + त्‌ →
सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—</big>
 
<big><br />
अलालस्ज्‌ + त्‌ →
'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) =</big>
 
'''<big>स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌</big>'''
 
<big><br />
३. संयोगादिककारस्य लोपः
सु     औ     जस्‌</big>
 
<big>अम्‌   औट्‌   शस्‌</big>
 
<big>टा    भ्याम्‌   भिस्‌</big>
अतातक्ष्‌ + त्‌ →
 
<big>ङे    भ्याम्‌   भ्यस्‌</big>
 
<big>ङसि  भ्याम्‌  भ्यस्‌</big>
४. रेफादिसंयोगस्य लोपाभावः
 
<big>ङस्‌  ओस्‌   आम्‌</big>
 
<big>ङि   ओस्‌    सुप्‌</big>
'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |
 
<big><br />
'''स्‌'''      औ    अस्‌</big>
 
<big>अम्‌    औ    अस्‌</big>
अमृज्‌ + त्‌ → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ + त्‌ →
 
<big>आ     '''भ्याम्‌'''   '''भिस्‌'''</big>
 
<big>ए      '''भ्याम्‌'''   '''भ्यस्‌'''</big>
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्‌-धातोः इकः वृद्धिः भवति (सार्वधातुके च आर्धधातुके च प्रत्यये परे) | अङ्गकार्यत्वात्‌ प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकः अथवा आर्धधातुकः भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात्‌‌ परिभाषासूत्रात्‌ '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' |
 
<big>अस्‌   '''भ्याम्‌'''   '''भ्यस्‌'''</big>
 
<big>अस्‌   ओस्‌   आम्‌</big>
अचोकूर्द्‌ + त्‌ →
 
<big>इ      ओस्‌    '''सु'''</big>
 
<big><br />
५. रेफपूर्वः छकारः
१) गॄ इति धातुः (गॄ निगरणे तुदादौ, गिरति)</big>
 
<big><br />
गॄ → गॄ + क्विप् → “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति परिभाषया क्विप्‌ प्रत्ययः संयुज्यते चेदपि धातोः धातु‌-संज्ञा तिष्ठति → क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः → '''लशक्वतद्धिते''' (१.३.८) ककारस्य, '''हलन्त्यम्''' (१.३.३) पकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व्‌ → '''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम्‌ अपि '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण] → '''ॠत इद्धातोः''' (७.१.१००) → गि → '''उरण्‌ रपरः''' (१.१.५१) → गिर्‍ इति धातुरूपि प्रातिपदिकम्‌</big>
 
<big><br /></big>
'''राल्लोपः''' (६.४.२१) = रेफात्‌ परस्य छकारस्य वकारस्य च लोपो भवति क्वि, झलादि-प्रत्ययः, अनुनासिकः च परे अस्ति चेत्‌ | रात्‌ पञ्चम्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''च्छ्वोः शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''च्छ्वोः''' इत्यस्य अनुवृत्तिः; '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''अनुनासिकस्य''', '''क्विझलोः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य रात्‌ च्छ्वोः लोपः अनुनासिके क्विझलोः''' |
 
<big>गिर्‍ + सु → गिर्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → गिर्‍ → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्मात्‌ '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा → गिर्‌ इति धातुः अपि, प्रातिपदिकम्‌ अपि, पदम्‌ अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |</big>
 
<big>तथैव भ्याम्‌, भिस्‌, भ्यस्‌, सु | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यनेन एषु स्थलेषु पूर्वभागस्य पद-संज्ञा |</big>
अजोहुर्छ्‌ + त्‌ →
 
<big>अजाज्वर्‍ + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्‍ + त्‌ → अजाजूर्‍ → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?</big>
 
<big>अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत्‌ | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |</big>
६. रेफपूर्वः वकारः
 
<big>घुर्‍, तुर्‍, पुर्‍, क्षुर्‍ | यङ्लुकि जोघुर्‍ → अजोघुर्‍ + त्‌ → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |</big>
 
<big>अत्र तर्हि प्रश्नः उदेति यत्‌ यदि अजाजूर्‍ इत्यस्य त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप्‌ इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्‌ |</big>
अतोतुर्व्‌ + त्‌ →
 
<big>गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात्‌ | अत्र वार्ता अस्ति यत्‌ अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्‍ + त्‌ → 'अजाज्वर्‍' इति रूपं प्रत्ययान्तम्‌ इति दृष्ट्या पदसंज्ञकम्‌; अप्रत्ययान्तम्‌ ति दृष्ट्या धातुसंज्ञकम्‌ | त्‌-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्‍' इति रूपम्‌ एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्‌ |</big>
 
<big>गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत्‌ धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत्‌ प्रातिपदिकसंज्ञकम्‌ | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्‍ + त्‌ → 'अजाजूर्‍' इत्यस्मिन्‌ संज्ञाद्वयम्‌ आसीत्‌ | गॄ → गिर्‌ इति यावदपि संज्ञाद्वयम्‌ |</big>
<u>रेफवकारयोः परयोः इकः दीर्घः</u>
 
<big>परन्तु अग्रे गिर्‍ इति प्रातिपदिकात्‌ यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम्‌ अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात्‌ | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम्‌ अस्ति येन धातुसंज्ञा तिष्ठेत्‌— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात्‌ |</big>
 
<big>सारांशः एवं यत्‌ यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत्‌ धातुसंज्ञा भवति | अतः क्विबन्तम्‌ अस्ति चेत्‌, धातुसंज्ञा नास्ति | यथा लिख्‌ + श → लिख; अत्रापि लिख्‌ इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |</big>
पदान्ते--
 
<big>अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्‌—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |</big>
'''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) = पदान्ते रेफान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति | र्‍ च व्‌ र्वौ इतरेतरद्वन्द्वः, तयोः र्वोः | र्वोः षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, दीर्घाः प्रथमान्तम्‌, इकः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''र्वोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते''' |
 
<big>इमानि संज्ञासूत्राणि अवलोकताम्‌—</big>
 
<big>'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५)</big>
अपदान्ते--
 
<big>'''कृत्तद्धितसमासाश्च''' (१.२.४६)</big>
'''हलि च''' (८.२.७७) = रेफान्तानां वकारान्तानां च धातूनाम्‌ उपधायां स्थितः इक्‌-वर्णः दीर्घो भवति हलि परे | हलि सप्तम्यन्तम्‌, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः; '''र्वोरुपधाया दीर्घ इकः''' (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः '''र्वोः''' इत्यनेन येषाम्‌ धातूनाम्‌ अन्ते रेफः वकारश्च, तेषामपि ग्रहणम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''हलि च र्वोः धातोः उपधायाः इकः दीर्घः''' |
 
<big>'''भूवादयो धातवः''' (१.३.१)</big>
 
<big>'''सुप्तिङन्तं पदम्‌''' (१.४.१४)</big>
इदं सूत्रं '''पदस्य''' (८.१.१६) इत्यस्य अधिकारे अस्ति; तर्हि पदान्ते एव भवति वा ? “हलि च" इत्यस्य सामर्थ्येन अपदान्ते इति भवति | '''झलो झलि''' (८.२.२६) अपि तथा | यदा कदापि अग्रे निमित्तम्‌ अस्ति, तदा बलात्‌ अपदान्ते इति भवति | यत्र सप्तम्यन्तं निमित्तम्‌ अस्ति, तत्र '''पदस्य''' (८.१.१६) इति न गच्छति, यद्यपि तस्य अधिकारे स्यात्‌ |
 
<big><br />
'<nowiki/>'''''आकडारादेका'<nowiki/>'' संज्ञा''' (१.४.१) = २.२.३.८ इति यावत्‌ | ययोः प्रत्यययोः अस्मिन्‌ सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |</big>
 
<big><br />
अपदान्ते--
तर्हि अत्र प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम्‌ उक्तम्‌ |</big>
 
<big><br />
'''उपधायां च''' (८.२.७८) = येषां धातूनाम्‌ उपधायां रेफवकारौ हल्परौ, ताभ्यां प्राक्‌ वर्तमानस्य इकः दीर्घादेशो भवति | हलन्तधातूनाम्‌ उपधायां रेफः वा वकारः वा अस्ति चेत्‌, तयोः वर्णयोः पूर्वम्‌ इकः दीर्घः भवति | उपधायां सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम्‌ | '''सिपि धातो रुर्वा''' (८.२.७४) इत्यस्मात् '''धातोः''' इत्यस्य अनुवृत्तिः | '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्मात्‌ '''र्वोः''', '''इकः''', '''दीर्घः''' एषाम्‌ अनुवृत्तिः | '''हलि च''' (८.२.७७) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''धातोः हलि र्वोः''' '''उपधायां च''', '''उपधायाम्‌ इकः''' '''दीर्घः''' |
हन्‌ + लङ्‌ → '''लुङ्लङ्लृङ्क्ष्वडुदात्तः'<nowiki/>'' (६.४.७१) इत्यनेन लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति → अहन्‌ → अहन्‌ इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन्‌ + त्‌ → '''''<nowiki/>''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अहन्‌ → अधुना प्रत्ययलक्षणेन '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्‌, तर्हि यतोहि अहन्‌ इति धातुः अर्थवान्‌, अतः '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा '<nowiki/>'''''आकडारादेका''' संज्ञा''' (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम्‌ एकत्र प्राप्तिः | तदा अत्र '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजस्‌...'''(४.१.२) इत्याभ्यां सु, औ, जस्‌ इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम्‌ आसीत्‌ |</big>
 
<big><br />
यदा सुबादीनां विधानार्थं गिर्‍ इति क्विबन्तं निश्चिततया जातं, तदा सामान्यचिन्तनेन तस्य धातुसंज्ञा नष्टा | तदा '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य प्रसक्तिः न भवति सम | एवमेव नी-धातुः | नी + औ |</big>
 
<big><br />
सुप्‌-प्रत्ययाः सङ्ख्यया एकविंशतिः, ते च एते—
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>
 
<big><br />
२) जॄ + श्यन्‌ + ति →</big>
 
<big><br />
'''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌''' (४.१.२) =
३) चुरादौ-- कॄत्‌</big>
 
<big><br />
'''स्वौ-जसमौट्-छष्टाभ्याम्-भिस्-ङे-भ्याम्-भ्यस्-ङसि-भ्याम्-भ्यस्-ङसोसाम्-ङ्योस्-सुप्‌'''
कॄत्‌ → कित्‌      '''उपधायाश्च''' (७.१.१०१)</big>
 
<big>कित्‌ → किर्त्‌ '''    उरण रपरः''' (१.१.५१)</big>
 
<big>किर्त्‌ → कीर्त्‌‍ '''    उपधायां च''' (८.२.७८)</big>
सु     औ     जस्‌
 
<big><br />
अम्‌   औट्‌   शस्‌
'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |</big>
 
<big><br />
टा    भ्याम्‌   भिस्‌
स्वादौ चिरि, जिरि |</big>
 
<big><br />
ङे    भ्याम्‌   भ्यस्‌
४) मुर्छा-धातुः</big>
 
<big>धातुः मुर्छ्‌, मूर्छ्‌, मुर्च्छ्‌, मूर्च्छ्‌ ?</big>
ङसि  भ्याम्‌  भ्यस्‌
 
<big><br />
ङस्‌  ओस्‌   आम्‌
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य''', '''तुक्‌''' इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |</big>
 
<big><br />
ङि   ओस्‌    सुप्‌
५) मोमुर्छ्‌</big>
 
<big><br />
६)  सुबन्तेषु हल्‌-सन्धि-अभ्यासः</big>
 
<big><br />
'''स्‌'''      औ    अस्‌
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |</big>
 
<big><br />
अम्‌    औ    अस्‌
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |</big>
 
<big><br />
आ     '''भ्याम्‌'''   '''भिस्‌'''
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |</big>
 
<big><br />
ए      '''भ्याम्‌'''   '''भ्यस्‌'''
'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्‌''' |</big>
 
<big><br />
अस्‌   '''भ्याम्‌'''   '''भ्यस्‌'''
'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' |</big>
 
<big><br />
अस्‌   ओस्‌   आम्‌
'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
 
<big><br />
इ      ओस्‌    '''सु'''
'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात्‌ आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |</big>
 
<big><br />
'''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) = नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च |</big>
 
<big><br />
१) गॄ इति धातुः (गॄ निगरणे तुदादौ, गिरति)
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |</big>
 
<big><br />
'''अल्लोपोऽनः''' (६.४.१३४) = भसंज्ञकाङ्गावयवः अन्‌ इति भागस्य अकारस्य लोपो भवति | अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन्‌ तस्याकारस्य लोपः | अत्‌ लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनः षष्ठ्यनं, त्रिपदमिदं सूत्रम्‌ | अनः इत्यस्य अवयवष्ठीविभक्तिः | '''भस्य''' (६.४.१२९) , '''अङ्गस्य''' (६.४.१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य अनः अतः लोपः''' |</big>
 
<big><br />
गॄ → गॄ + क्विप् → “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति परिभाषया क्विप्‌ प्रत्ययः संयुज्यते चेदपि धातोः धातु‌-संज्ञा तिष्ठति → क्विप्‌-प्रत्ययस्य सर्वापहार-लोपः → '''लशक्वतद्धिते''' (१.३.८) ककारस्य, '''हलन्त्यम्''' (१.३.३) पकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) → गॄ + वि → इकारः उच्चारणार्थः → गॄ + व्‌ → '''अपृक्त एकाल् प्रत्ययः''' (१.२.४१) इत्यनेन तस्य अपृक्त-संज्ञा, '''वेरपृक्तस्य''' (६.१.६७) इत्यनेन अपृक्त-संज्ञक-वकारस्य लोपः → गॄ [धातुः अपि, प्रातिपदिकम्‌ अपि '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण] → '''ॠत इद्धातोः''' (७.१.१००) → गि → '''उरण्‌ रपरः''' (१.१.५१) → गिर्‍ इति धातुरूपि प्रातिपदिकम्‌
'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः''' '''संहितायाम्‌''' |</big>
 
<big><br />
[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%A7%E0%A5%A8a_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83.pdf][[:File:१२a हल् -सन्धि-अभ्यासः.pdf|१२a हल् -सन्धि-अभ्यासः.pdf]] (file)</big>
 
<big><br />
 
Swarup – September 2015</big>
गिर्‍ + सु → गिर्‌ + स्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → गिर्‍ → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्मात्‌ '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा → गिर्‌ इति धातुः अपि, प्रातिपदिकम्‌ अपि, पदम्‌ अपि → '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) → गीर्‍ → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) → गीः इति प्रथमाविभक्तौ एकवचने |
 
तथैव भ्याम्‌, भिस्‌, भ्यस्‌, सु | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यनेन एषु स्थलेषु पूर्वभागस्य पद-संज्ञा |
 
अजाज्वर्‍ + त् → '''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) → अजाजूर्‍ + त्‌ → अजाजूर्‍ → अत्र '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य सूत्रस्य प्रसक्तिः अस्ति वा ?
 
अत्र धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति | अतः प्रसक्तिरस्ति | पर्जन्यवत्‌ | किन्तु कार्यं किमपि नास्ति यतोहि ऊठ्-आदेशः पूर्वमेव जातः |
 
घुर्‍, तुर्‍, पुर्‍, क्षुर्‍ | यङ्लुकि जोघुर्‍ → अजोघुर्‍ + त्‌ → एषु स्थलेषु गुणो भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य कर्यं न कुत्रापि भवति |
 
अत्र तर्हि प्रश्नः उदेति यत्‌ यदि अजाजूर्‍ इत्यस्य त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तर्हि उपरितने उदाहरणे “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” इति कथनस्य का आवश्यकता ? यया रीत्या त्‌-प्रत्ययलोपानन्तरं धातुसंज्ञा अपि अस्ति, पदसंज्ञा अपि अस्ति, तया एव रीत्या क्विप्‌ इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्‌ |
 
गॄ-धातुः यदा क्विबन्तं भवति तदा '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञको भवति | क्विप्‌-प्रत्ययस्य सर्वापहार-लोपानन्तरमपि धातुसंज्ञा स्यात्‌ | अत्र वार्ता अस्ति यत्‌ अत्र पर्यन्तं समस्या नास्ति | अजाज्वर्‍ + त्‌ → 'अजाज्वर्‍' इति रूपं प्रत्ययान्तम्‌ इति दृष्ट्या पदसंज्ञकम्‌; अप्रत्ययान्तम्‌ ति दृष्ट्या धातुसंज्ञकम्‌ | त्‌-प्रत्ययस्य लक्षणं यदा कुर्मः, तदा धातुसंज्ञा नास्त्येव | धातुसंज्ञा कदा भवति ? यदा '''भूवादयो धातवः''' (१.३.१) अथवा '''सनाद्यन्ता धातवः''' (३.१.३२) इति सूत्रेण धातुसंज्ञा विधीयते | इत्थञ्च 'अजाज्वर्‍' इति रूपम्‌ एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्‌ |
 
गॄ + क्विप् → क्विपः सर्वापहार-लोपः → गॄ इति रूपमपि तथैव प्रत्ययरहितं चेत्‌ धातुसंज्ञकं, लक्षणेन प्रत्ययसहितं चेत्‌ प्रातिपदिकसंज्ञकम्‌ | अत्र पर्यन्तं च समस्या नास्ति | यया रीत्या अजाजूर्‍ + त्‌ → 'अजाजूर्‍' इत्यस्मिन्‌ संज्ञाद्वयम्‌ आसीत्‌ | गॄ → गिर्‌ इति यावदपि संज्ञाद्वयम्‌ |
 
परन्तु अग्रे गिर्‍ इति प्रातिपदिकात्‌ यदा सु विधीयते, तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति | यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति; प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विबन्तम्‌ अस्ति येन '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन प्रातिपदिकसंज्ञा स्यात्‌ | अत्र “'''क्विबन्ता विजन्ता धातुत्वं न जहति'''” वक्तव्यम्‌ अस्ति येन धातुसंज्ञा तिष्ठेत्‌— येन सुबादयः आगन्तुं शक्नुयुः अपि च येन '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यनेन दीर्घादेशः स्यात्‌ |
 
सारांशः एवं यत्‌ यः प्रत्ययान्तः अस्ति—यथा क्विबन्ताः—तस्य धातुसंज्ञा न भवति | '''भूवादयो धातवः''' (१.३.१) इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः | '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन ये द्वादश धातुप्रत्ययाः, ते एव धातुभ्यः विधीयन्ते चेत्‌ धातुसंज्ञा भवति | अतः क्विबन्तम्‌ अस्ति चेत्‌, धातुसंज्ञा नास्ति | यथा लिख्‌ + श → लिख; अत्रापि लिख्‌ इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति |
 
अत्र कासां कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टसूत्रं ज्ञातव्यम्‌—'''आकडारादेका''' ''' संज्ञा''' (१.४.१) |
 
इमानि संज्ञासूत्राणि अवलोकताम्‌—
 
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५)
 
'''कृत्तद्धितसमासाश्च''' (१.२.४६)
 
'''भूवादयो धातवः''' (१.३.१)
 
'''सुप्तिङन्तं पदम्‌''' (१.४.१४)
 
 
''''''आकडारादेका''' संज्ञा''' (१.४.१) = २.२.३.८ इति यावत्‌ | ययोः प्रत्यययोः अस्मिन्‌ सूत्रपरिधौ संज्ञा विधीयते, तयोः समावेशो न भवति |
 
 
तर्हि अत्र प्रश्नः उदेति यत्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति किमर्थम्‌ उक्तम्‌ |
 
 
हन्‌ + लङ्‌ → '''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) इत्यनेन लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति → अहन्‌ → अहन्‌ इत्यस्य धातुसंज्ञा इति तु अस्त्येव → अहन्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) → अहन्‌ → अधुना प्रत्ययलक्षणेन '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन पदसंज्ञा अपि अस्ति | यदि '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति नोक्तं स्यात्‌, तर्हि यतोहि अहन्‌ इति धातुः अर्थवान्‌, अतः '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म | तदा च '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन तस्य न-लोपः इति भवति स्म | '''अर्थवदप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यनेन या प्रातिपदिकसंज्ञा, सा ''''''आकडारादेका''' संज्ञा''' (१.४.१) इत्यनेन एकाकिनी एव भवति इति तु नास्ति | अतः अत्र न काऽपि बाधा— त्रयाणामपि संज्ञानाम्‌ एकत्र प्राप्तिः | तदा अत्र '''ङ्याप्प्रातिपदिकात्‌''' (४.१.१), '''स्वौजस्‌...'''(४.१.२) इत्याभ्यां सु, औ, जस्‌ इत्यादयः प्रत्ययाः विधीयमानाः स्युः | अस्य निवारणार्थम्‌ '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इति सूत्रे 'अधातुः' इति वक्तव्यम्‌ आसीत्‌ |
 
 
यदा सुबादीनां विधानार्थं गिर्‍ इति क्विबन्तं निश्चिततया जातं, तदा सामान्यचिन्तनेन तस्य धातुसंज्ञा नष्टा | तदा '''र्वोरुपधाया दीर्घः इकः''' (८.२.७६) इत्यस्य प्रसक्तिः न भवति सम | एवमेव नी-धातुः | नी + औ |
 
 
'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |
 
 
२) जॄ + श्यन्‌ + ति →
 
 
३) चुरादौ-- कॄत्‌
 
 
कॄत्‌ → कित्‌      '''उपधायाश्च''' (७.१.१०१)
 
कित्‌ → किर्त्‌ '''    उरण रपरः''' (१.१.५१)
 
किर्त्‌ → कीर्त्‌‍ '''    उपधायां च''' (८.२.७८)
 
 
'''उपधायाश्च''' (७.१.१०१) = धातोरुपधाभूतस्य ॠतः इत्स्यात्‌ | धातोः उपधायां स्थितस्य दीर्घ-ॠकारस्य स्थाने ह्रस्व-इकारादेशो भवति | उपधायाः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्धातोः''' (७.१.१००) इत्यस्य सूत्रस्य पूर्णतया अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ॠतः धातोः अङ्गस्य इत्‌''' '''उपधायाश्च''' |
 
 
स्वादौ चिरि, जिरि |
 
 
४) मुर्छा-धातुः
 
धातुः मुर्छ्‌, मूर्छ्‌, मुर्च्छ्‌, मूर्च्छ्‌ ?
 
 
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''ह्रस्वस्य पिति कृति तुक्‌''' (६.१.७०) इत्यस्मात्‌ '''ह्रस्वस्य''', '''तुक्‌''' इत्यनयोः अनुवृतिः | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्‌''' |
 
 
५) मोमुर्छ्‌
 
 
६)  सुबन्तेषु हल्‌-सन्धि-अभ्यासः
 
 
'''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) = अर्थवत्‌ शब्दस्वरूपं यत्‌ धातुः, प्रत्ययः, प्रत्ययान्तं च नास्ति, तस्य प्रातिपदिकसंज्ञा भवति | अर्थः अस्य अस्ति इति अर्थवत्‌, मतुप्‌-प्रत्ययः | न धातुः अधातुः, न प्रत्ययः अप्रत्ययः, नञ्तत्पुरुषः| अर्थवत्‌ प्रथमान्तम्‌, अधातुः प्रथमान्तम्‌, अप्रत्ययः प्रथमान्तं, प्रातिपदिकं प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं पूर्णम्‌— '''अर्थवद्‌ अधातुः अप्रत्ययः प्रातिपदिकम्‌''' |
 
 
'''कृत्तद्धितसमासाश्च''' (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌''' (१.२.४५) इत्यस्मात्‌ '''अर्थवत्‌''', '''प्रातिपदिकम्‌''' इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— '''अर्थवन्तः''' '''कृत्तद्धितसमासाः च प्रातिपदिकानि''' |
 
 
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''शि सर्वनामस्थानम्‌''' (१.१.४२) इत्यस्मात्‌ '''सर्वनामस्थानम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट्''' '''सर्वनामस्थानम्‌ अनपुंसकस्य''' |
 
 
'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्‌''' |
 
 
'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' |
 
 
'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |
 
 
'''आकडारादेका संज्ञा''' (१.४.१) = अस्मात सूत्रात्‌ आरभ्य '''कडारा कर्मधारये''' (२.२.३८) पर्यन्तम्‌ एकस्य रूपस्य एका एव संज्ञा अर्हा | तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं, '''विप्रतिषेधे परं कार्यम्‌''' (१.४.२) इत्यनेन अथवा अपवादभूतत्वात्‌ |
 
 
'''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) = नः अङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने असम्बुद्धौ च |
 
 
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |
 
 
'''अल्लोपोऽनः''' (६.४.१३४) = भसंज्ञकाङ्गावयवः अन्‌ इति भागस्य अकारस्य लोपो भवति | अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन्‌ तस्याकारस्य लोपः | अत्‌ लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम्‌, अनः षष्ठ्यनं, त्रिपदमिदं सूत्रम्‌ | अनः इत्यस्य अवयवष्ठीविभक्तिः | '''भस्य''' (६.४.१२९) , '''अङ्गस्य''' (६.४.१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य अनः अतः लोपः''' |
 
 
'''खरवसानयोर्विसर्जनीयः''' (८.३.१५) = पदान्त-रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च | रः 'पदस्य' इत्यस्य विशेषणम्‌; '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् '''रः''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''तयोर्य्वावचि''' '''संहितायाम्‌''' (८.२.१०८) इत्यस्मात् '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रः पदस्य विसर्जनीयः खरवसानयोः''' '''संहितायाम्‌''' |
 
 
[https://samskritavyakaranam.miraheze.org/wiki/File:%E0%A5%A7%E0%A5%A8a_%E0%A4%B9%E0%A4%B2%E0%A5%8D_-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A4%BF-%E0%A4%85%E0%A4%AD%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%B8%E0%A4%83.pdf][[:File:१२a हल् -सन्धि-अभ्यासः.pdf|१२a हल् -सन्धि-अभ्यासः.pdf]] (file)
 
 
Swarup – September 2015
 
<font size="4"></font>
teachers
73

edits