6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca: Difference between revisions

m
Protected "13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
(Dheyam copied)
m (Protected "13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(15 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE: 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च}}
<big>हल्‌-सन्धौ चत्वारः भागाः सन्ति; ते च सर्वे समाप्ताः | तथापि अग्रे गमनात्‌ प्राक्‌ एकः विशेषविषये चर्चनीयमस्तीति | अपदान्ते नकारो मकारो वा अस्ति चेत्‌, अपि च झल्‌-प्रत्याहारस्य कश्चन वर्णः परे अस्ति चेत्‌, तस्यां दशायां का गतिरस्ति ?</big>
 
Line 28 ⟶ 29:
 
<big>२. इदित्सु धातुषु यदा नुम्‌-आगमः विहितो भवति तदा नकारः धातोः मध्ये उपविशतीति |</big>
<big>शुठि → शुन्‌ठ्‌</big>
 
 
 
<big>शुठि → शुन्‌ठ्‌</big>
Line 60 ⟶ 64:
 
 
<big>B. अनुस्वारादेशः— '''नश्चापदान्तस्य झलि'''</big>
 
<big>'''नश्चापदान्तस्य झलि''' (८.३.२४, लघु० ७८) = झलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रमेवम्‌—'''झलि अपदान्तस्य मः नः च अनुस्वारः''' |</big>
 
 
Line 129 ⟶ 135:
 
 
<big>D. अनुस्वारस्य स्थाने के के आदेशाः भवन्ति इति पश्याम</big>
 
<big>१. अनुस्वारात्‌ परे क्‌, ख्‌, ग्‌, घ्‌ वा चेत्‌, अनुस्वारस्य स्थाने ङकारादेशो भवति |</big>
Line 199 ⟶ 206:
 
<big>F. अनुस्वारस्य परसवर्णादेशः‌— प्रक्रियायाः अन्ते एव क्रियताम्‌ |</big>
 
 
<big>१. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो न भवति चेत्‌, तस्य एव सवर्णादेशो विहितः अनुस्वारस्य स्थाने | यथा विन्‌च्‌ + आते | अत्र अजादि-प्रत्ययोऽस्ति अतो हल्‌-सन्धेः प्रसङ्गो नास्ति, चकारो यथावत्‌ तिष्ठति | विन्‌च्‌ + आते → विंच्‌ + आते → विञ्च्‌ + आते → विञ्चाते |</big>
 
 
 
<big>एवेमेव रुध्‌ + श्नम् + आते → रुन्‌ध्‌ + आते → '''नश्चापदान्तस्य झलि''' → रुंध्‌ + आते → '''अनुस्वारस्य ययि परसवर्णः''' → रुन्ध्‌ + आते → रुन्धाते</big>
 
<big>२. अनुस्वारात्‌ अग्रे विद्यमानस्य वर्णस्य विकारो भवति चेत्‌, कार्यम्‌ एवं कारणीयम्‌—</big>
Line 265 ⟶ 275:
 
 
<big>इति नकारमकारयोः अनुस्वारपरसावर्ण्यं च परिसमाप्तम्‌‍ |</big>
 
 
<big>Swarup – October 2013</big>
 
<nowiki>---------------------------------</nowiki>
 
[https://static.miraheze.org/samskritavyakaranamwiki/8/89/%E0%A5%A7%E0%A5%A9_-_%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%AA%E0%A4%BE%E0%A4%A0%E0%A5%87_%E0%A4%B9%E0%A4%B2%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%A7%E0%A5%8C_%E0%A4%85%E0%A4%A8%E0%A5%81%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B0%E0%A4%AA%E0%A4%B0%E0%A4%B8%E0%A4%BE%E0%A4%B5%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8D%E0%A4%AF%E0%A4%82_%E0%A4%9A.pdf १३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च.pdf] (53k) Swarup Bhai, Apr 9, 2019, 6:16 AM, v.1
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[संस्कृतव्याकरणम्‌ - जालस्थानस्य उद्घोषणाः|click here]].</big>
 
 
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
 
 
<big>Swarup – October 2013</big>