6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by the same user not shown)
Line 1,599:
 
 
<big>'''दादेर्धातोर्घः''' (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तंषष्ठ्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''हो ढः''' (८.२.३१) इत्यस्मात्‌ '''हः''' इत्यस्य अनुवृत्तिः | '''झलो झलि''' (८.२.२६) इत्यस्मात्‌ '''झलि''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''दादेः धातोः हः घः झलि पदस्य अन्ते च''' |</big>
 
 
Line 2,155:
 
 
<big>'''शास इदङ्हलोः''' (६.४.३४) = शास्‌-धातोः उपधायाः ह्रस्व-इकारादेशो भवति अङ्‌-प्रत्यये, हलादि किति ङिति च प्रत्यये परे | अङ्‌-प्रत्ययः लुङ्‌-लकारे भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन हलि इत्युक्तौ हलादि-प्रत्यये (तादृशप्रत्ययः यस्य आदौ हल्‌ स्यात्‌) | क्ङिति विशेषणं, हलि इत्यस्य | अङ्‌ च हल्‌ च अङ्‌हलौ इतरेतरद्वन्द्वः, तयोः अङ्‌हलोः | शासः षष्ठ्यन्तम्‌, इत्‌ प्रथमान्तम्‌, अङ्‌हलोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यस्मात्‌ उपधायाः, क्ङिति इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्‌— '''शासः अङ्गस्य उपधायाः इत्‌ क्ङिति अङ्हलोः''' |</big>
 
 
page_and_link_managers, Administrators
5,094

edits