6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,537:
 
<u><big>१. दकारादि-हकारान्तधातुतः '''त'''कारादि '''थ'''कारादि च प्रत्ययानां योजनविधिः</big></u>
 
 
* <big>तकारादि थकारादि च प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
Line 1,550 ⟶ 1,551:
 
<big>२. <u>दकारादि-हकारान्तधातुतः '''स'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
 
* <big>सकारादि-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
Line 1,562 ⟶ 1,564:
 
<big>३. <u>दकारादि-हकारान्तधातुतः '''ध'''कारादि-प्रत्ययानां योजनविधिः</u></big>
 
 
* <big>धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
Line 1,571 ⟶ 1,574:
 
<big>४. <u>दकारादि-हकारान्तधातुतः '''ध्वे'''-प्रत्ययस्य योजनविधिः</u></big>
 
 
* <big>ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति '''दादेर्धातोर्घः''' इत्यनेन सूत्रेण |</big>
653

edits