6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,877:
 
<big>वलादि-प्रत्ययेषु इडागमो भवति अतः हल्‌-सन्धेः अवसरो न कुत्रापि भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<u><big>पकारान्तः ञिष्वप्‌ → स्वप्‌ (परस्मैपदी, शये)</big></u>
 
 
<big>a) अङ्गकार्यम्‌— उपधायां ह्रस्व-अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्‌-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
 
 
<big>b) सन्धिकार्यम्‌— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्‌-सन्धेः अवसरो न कुत्रापि भवति |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<big><u>रूपाणि</u></big>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<u><big>सकारान्तः श्वस → श्वस् (परस्मैपदी, प्राणने)</big></u>
 
 
<big>a) अङ्गकार्यम्‌— उपधायां ह्रस्व-अकारः (लघु इक्‌ इति न) अतः गुणकार्यं नास्ति | वलादि-प्रत्यये परे इडागमो भवति, अपि च लङ्‌-लकारे अपृक्तसंज्ञक-प्रत्ययेषु ईडागमश्च अडागमश्च भवतः |</big>
 
 
<big>b) सन्धिकार्यम्‌— वलादि-प्रत्ययेषु इडागमो भवति अतः हल्‌-सन्धेः अवसरो न कुत्रापि भवति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
653

edits