6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 322:
 
<big>जुहोत्यादिगणस्य अष्टसु हलन्तधातुषु त्रयः अदुपधधातवः, चत्वारः इदुपधधातवः, एकः उदुपधधातुः चेति |</big>
 
<big>1. <u>अदुपधधातवः</u></big>
 
<big>त्रयः अदुपधधातवः सन्ति—भस → भस्‌, धन → धन्‌, जन → जन्‌ इति |</big>
 
<big><u>भस → भस्‌ धातुः</u> (परस्मैपदी, भत्सनदीप्त्योः)</big>
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>भस्‌ → '''श्लौ''' → भस्‌-भस्‌ → '''हलादिः शेषः''' → भभस्‌ → '''अभ्यासे चर्च''' → बभस् इति अङ्गम्‌‌</big>
 
<big>b. अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | बभस् + ति → बभस्ति</big>
 
<big>२) अजादि पित्सु = उपधायाम्‌ अकारः (लघु इक्‌ इति न) अतः किमपि कार्यं नास्ति | बभस् + आनि → बभसानि</big>
 
<big>३) हलाद्यपित्सु = '''घसिभसोर्हलिच''' इत्यनेन उपधायाः लोपः | बभस्‌ + तः → बभ्‌स्‌ + तः → सन्धिकार्यम्‌ → बब्धः</big>
 
<big>४) अजाद्यपित्सु = '''घसिभसोर्हलिच''' इत्यनेन उपधायाः लोपः | बभस्‌ + अति → बभ्‌स्‌ +अति → सन्धिकार्यम्‌ → बप्सति</big>
653

edits