6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 352:
 
<big>४) अजाद्यपित्सु = '''घसिभसोर्हलिच''' इत्यनेन उपधायाः लोपः | बभस्‌ + अति → बभ्‌स्‌ +अति → सन्धिकार्यम्‌ → बप्सति</big>
 
 
<big>'''घसिभसोर्हलिच''' (६.४.१००)  = छन्दसि घस्‌ भस्‌ अनयोः उपधायाः लोपो भवति अजादौ हलादौ च क्ङिति प्रत्यये परे | 'अजादौ हलादौ च' उक्तं यतोहि 'अजादिप्रत्यये परे' इति पूर्वतनसूत्रेषु प्रवर्तमानम्‌; अत्र हलादिप्रत्यये परेऽपि इति कृत्वा द्वयम्‌ उकम्‌ | घसिभसोः षष्ठ्यन्तं, हलि सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ '''लोपः''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''तनिपत्योश्छन्दसि''' (६.४.९९) इत्यस्मात् '''छन्दसि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''घसिभसोः अङ्गस्य उपधायाः लोपः अचि हलि च क्ङिति''' |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>बभस्‌ + तः → '''घसिभसोर्हलिच''' (६.४.१००) → बभ्‌स्‌ + तः → '''झलो झलि''' (८.२.२६) → बभ्‌ + तः → '''झषस्तथोर्धोऽधः''' → बभ्‌ + धः → '''झलां जश्‌ झशि''' → बब्‌ + धः → बब्धः</big>
 
 
<big>बभस्‌ + अति → '''घसिभसोर्हलिच''' (६.४.१००) → बभ्‌स्‌ + अति → '''खरि च''' इत्यनेन चर्त्वम्‌ → बप्सति</big>
 
 
<big>धेयं यत्‌ अत्र 'अति' झलादिः नास्ति अतः स्‌-लोपो न भवति | वकारादिः मकारादिश्च प्रत्ययाः अपि तथा— बभस्‌ + वः → बप्स्वः |</big>
653

edits