6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 496:
 
<big>जजन्‌ + यात्‌ → '''ये विभाषा''' → जजन्‌ / जजा + यात्‌ → जजन्यात्‌ / जजायात्‌</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
<big>नकारान्तधातुः मकारान्तधातुः वा चेत्‌, स च धातुः अनुनासिकान्तधातुरिति उच्यते |</big>
 
 
<big>जजन्‌ + ति → '''नश्चापदान्तस्य झलि''' → जजं + ति → '''अनुस्वारस्य ययि परसवर्णः''' → जजन्ति</big>
 
<big>जजन्‌ + सि → '''नश्चापदान्तस्य झलि''' → जजं + सि → जजंसि</big>
 
<big>जजन्‌ + अति → '''गमहनजनखनघसां लोपः क्ङित्यनङि''' → जज्‌न्‌ + अति → '''स्तोः श्चुना श्चुः''' इत्यनेन श्चुत्वम्‌ → जज्‌ञ्‌ + अति → ज्‌ञ्‌ = ज्ञ्‌ → जज्ञति</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits