6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 522:
 
<big>विधिलिङि—</big>
 
 
<big>2. <u>इदुपधधातवः</u></big>
 
 
<big>चत्वारः इदुपधधातवः सन्ति— धिष → धिष्‌, णिजिर् → निज्‌, विजिर्‌ → विज्‌, विष्‌ऌ → विष् |</big>
 
 
<big><u>धिष → धिष्‌ धातुः</u> (परस्मैपदी, शब्दे, छान्दसः)</big>
 
 
<big>a. द्वित्वम्‌, अभ्यासकार्यं च—</big>
 
<big>धिष्‌ → '''श्लौ''' → धिष्‌-धिष्‌ → '''हलादिः शेषः''' → धिधिष्‌ → '''अभ्यासे चर्च''' → दिधिष्‌ इति अङ्गम्‌‌</big>
 
 
<big>b. अङ्गकार्यम्‌—</big>
 
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | दिधिष्‌ + ति → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + ति → दिधेष्टि</big>
 
<big>२) अजादि पित्सु = '''नाभ्यस्तस्याचि पिति सार्वधातुके''' इत्यनेन उपधायां लघु-इकः गुणनिषेधः | दिधिष्‌ + आनि → '''रषाभ्यां नो णः समानपदे''' इत्यनेन णत्वम्‌ → दिधिषाणि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दिधिष्‌ + तः → दिधिष्टः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दिधिष्‌ + अति → दिधिषति</big>
653

edits