6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 548:
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | दिधिष्‌ + अति → दिधिषति</big>
 
 
<big>'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्‌-सार्वधातुकप्रत्यये परे | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |</big>
 
 
<big>c. सन्धिकार्यम्‌—</big>
 
 
<big>दिधिष्‌ + ति → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + ति → '''ष्टुना ष्टुः''' → दिधेष्टि</big>
 
<big>दिधिष्‌ + सि → '''पुगन्तलघूपधस्य च''' → दिधेष्‌ + सि → '''षढोः कः सि''' → दिधेक्‌‌ + सि → '''आदेशप्रत्यययोः''' → दिधेक्षि</big>
 
<big>दिधिष्‌ + हि → '''हुझल्भ्यो हेर्धिः''' (६.४.१०१) → दिधिष्‌ + धि → '''ष्टुना ष्टुः''' (८.४.४१) → दिधिष्‌ + ढि → '''झलां जश्‌ झशि''' (८.४.५३) → दिधिड्‌ + ढि → दिधिड्ढि</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
653

edits