6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 634:
 
<big>'''झषस्तथोर्धोऽधः''' (८.२.४०) = झष्‌-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ्‌ च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम्‌ अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथ | न धा, अधा नञ्‌तत्पुरुषः, तस्मात्‌ अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्‌, अधः पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''झषः तथोः धः अधः''' |</big>
 
 
<big>लङि सिपि '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते झलः जश्त्वं, तदा '''दश्च''' (८.२.७५) इत्यनेन धातोः पदान्ते दकारस्य विकल्पेन रु-आदेशः | दकारान्तानाम्‌ इव त्रीणि रूपाणि |</big>
 
 
<big>अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |</big>
 
 
<u><big>रूपाणि</big></u>
 
<big>लटि —</big>
 
<big>लोटि—</big>
 
<big>लङि—</big>
 
<big>विधिलिङि—</big>
 
 
<big>एवमेव—</big>
 
 
<big>ञिइन्धी → इन्ध्‌ (आत्मनेपदी, दीप्तौ)</big>
 
 
<big>'''6.''' षकारान्ताः धातवः (द्वौ धातू शिष्लृ → शिष्‌, पिष्लृ → पिष्‌)</big>
 
 
<big>शिष्लृ → शिष्‌ (परस्मैपदी, विशेषणे)</big>
653

edits