6---sArvadhAtukaprakaraNam-anadantam-aGgam: Difference between revisions

m
Protected "06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(21 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE: 06 - सार्वधातुकप्रकरणम्‌ (अनदन्तम्‌ अङ्गम्‌)}}
 
 
<big>स्वागतम्‌ ! पूर्वं यत्र अङ्गम्‌ अदन्तं, तत्र सार्वधातुकलकाराणां तिङन्तरूपाणि कथं निष्पन्नानि इत्यस्माभिः दृष्टम्‌ | सम्प्रति अङ्गम्‌ अनदन्तं चेत्‌, व्युत्पत्त्यर्थं को भेदः इति अवलोकनीयम्‌ |</big>
 
<big><font size="4"><br /></fontbig>
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |
<font size="4"><br /></font></big>
 
 
<big>तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |
<font size="4"><br /></font></big>
 
 
<big>तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |
<font size="4"><br /></font></big>
 
 
<big>
सर्वप्रथमं यत्र अङ्गम्‌ अनदन्तम्‌ अस्ति, तत्र सिद्ध-तिङ्प्रत्ययाः किञ्चित्‌ भिन्नाः | सर्वे प्रत्ययाः भिन्नाः इति न; कुत्रचित्‌ पार्थक्यं वर्तते | अत्र अस्माकं प्रथमाध्यायः अस्मिन्नेव विषये भवति |</big>
 
<big>मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |
<font size="4"><br /></font></big>
 
<big>तदा धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमस्वरः ह्रस्वः अकारः नास्ति चेत्‌, प्रक्रियायां को भेदः इति परिशीलनीयम्‌ | कुत्रचित्‌ अङ्गम्‌ उकारान्तं, कुत्रचित्‌ आकारान्तं, कुत्रचित्‌ विकरणाभावे अङ्गम्‌ इकारान्तम्‌, ईकारान्तं, ऋकारान्तं च | अपि च कुत्रचित्‌ हलन्तम्‌ अङ्गम्‌ अस्ति | आहत्य यत्र अङ्गम्‌ अदन्तं न, तत्र अङ्गकार्यं भिद्यते—कथमिति अग्रे पश्येम |</big>
 
<big>Swarup – June 2013</big>
 
<big>तर्हि प्रथमं सिद्ध-तिङ्प्रत्ययाः के अपि च कथं निष्पन्नाः इत्यनयोः विषययोः चर्चा भवतु | तदा क्रमेण गणानुसृत्य अग्रे सराम—स्वादिगणः, तनादिगणः, क्र्यादिगणः, अदादिगणः, जुहोत्यादिगणः, रुधादिगणः इति |</big>
 
 
<big>मध्ये हल्‌-सन्धेः विषयोऽपि आयास्यति, यतः अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्ताङ्गानि वर्तन्ते | तत्र केचन विशिष्ट-सन्धयः वर्तन्ते ये एतावता न लब्धाः |<font size="4"><br /></font></big>
<big>---------------------------------</big>
 
<font size="4"big><br /></font></big>
 
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<small>Subpages (20): [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH 01A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH 01 - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH 02A - स्वादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH 03A - तनादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH 04A - क्र्यादिगणः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH 05A - अदादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH 06A - जुहोत्यादिगणे अजन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam 07 - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 08 - धातुपाठे हल्‌-सन्धिः १] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 09 - धातुपाठे हल्‌-सन्धिः २] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 10 - धातुपाठे हल्‌-सन्धिः ३] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 11 - धातुपाठे हल्‌-सन्धिः ४] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH 12a - धातुपाठे हल्‌-सन्धि-अभ्यासः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam 12b - अनुनासिकान्तम्‌ अङ्गम्‌] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH 12 - तिङन्तेषु हल्सन्धिकार्याणि - सङ्ग्रहः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca 13 - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH 14A - अदादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah 15 - स्थानिवद्भावः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH 16 - जुहोत्यादिगणे हलन्तधातवः] [https://sites.google.com/site/samskritavyakaranam/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH 17 - रुधादिगणः]</small>
{| class="wikitable"
|[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH <big>०१ - अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः</big>]
|-
|<big>०१ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/01A---anadantAGgANAM-kRute-siddha-tiGpratyayAH-sAraH A - अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः (सारः)]</big>
|-
|<big>०२ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH A - स्वादिगणः]</big>
|-
|<big>०३ [https://worldsanskrit.net/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH A - तनादिगणः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH ०४ A - क्र्यादिगणः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH ०५ A - अदादिगणे अजन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/06A---juhotyAdigaNe-ajantadhAtavaH ०६ A - जुहोत्यादिगणे अजन्तधातवः]</big>
|-
|<big>०७ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam - इकारान्तानाम्‌ उकारान्तानां च अङ्गानांम्‌ अजाद्यपित्सु समग्रं चिन्तनम्‌]</big>
|-
|<big>०८ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/08---dhAtupAThe-hal-sandhiH-1 - धातुपाठे हल्‌-सन्धिः १]</big>
|-
|<big>०९ [https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/09---dhAtupAThe-hal-sandhiH-2 - धातुपाठे हल्‌-सन्धिः २]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/10---dhAtupAThe-hal-sandhiH-3 १० - धातुपाठे हल्‌-सन्धिः ३]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4 ११ - धातुपाठे हल्‌-सन्धिः ४]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12---tinganteShu-halsandhi-kAryANi---saMgrahaH १२ - तिङन्तेषु हल्सन्धिकार्याणि]</big>
|-
| <big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12a---dhAtupAThe-hal-sandhi-abhyAsaH १२ a - धातुपाठे हल्‌-सन्धि-अभ्यासः]</big>
|-
| <big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/12b---anunAsikAntam-angam १२ b - अनुनासिकान्तम्‌ अङ्गम्‌ - सङ्ग्रहः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/13--dhAtupAThe-hal-sandhau-anusvAraparasAvarNyaM-ca १३ - धातुपाठे हल्‌-सन्धौ अनुस्वारपरसावर्ण्यं च]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH १४ A - अदादिगणे हलन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/15---sthAnivadbhAvah १५ - स्थानिवद्भावः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH १६ - जुहोत्यादिगणे हलन्तधातवः]</big>
|-
|<big>[https://samskritavyakaranam.miraheze.org/wiki/6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH १७ - रुधादिगणः]</big>
|}