7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(10 intermediate revisions by 4 users not shown)
Line 1:
'''<big>{{DISPLAYTITLE:01 - प्रेरणार्थे णिच्‌</big>''' }}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2020 वर्गः-</big>
|-
|<big>'''2020 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/201_ArdhadhAtukaprakriyA-paricayaH_%2B_preraNArthe-Nic_2020-04-15.mp3 ArdhadhAtukaprakriyA-paricayaH_+_preraNArthe-Nic_2020-04-15]</big>
Line 9 ⟶ 10:
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/203_preraNArthe-Nic---Nic-vidhAna-prakriyA_%2B_sAmAnya-dhAtavaH_2020-04-29.mp3 preraNArthe-Nic---Nic-vidhAna-prakriyA_+_sAmAnya-dhAtavaH_2020-04-29]</big>
|}-
|<big>'''2017 वर्गः'''</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2017 वर्गः-</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_preraNArthe-Nic--paricayaH_2017-03-26.mp3 preraNArthe-Nic--paricayaH_2017-03-26]</big>
Line 57:
<big><br /></big>
 
<big>'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात्‌ | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात्‌ '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तत्‌ प्रयोजकःतत्प्रयोजकः हेतुः च कर्ता''' |</big>
 
<big><br /></big>
Line 69:
<big><br /></big>
 
<big>'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌-विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोःधातुभ्यः णिच् प्रत्ययः परश्च''' |</big>
 
<big><br /></big>
Line 83:
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
ज्वरितस्य कषायपाने हितौ अबोधनेनअवबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |</big>
 
Line 105:
<big><br /></big>
 
<big>१. यः णिच्‌ प्रातिपदिकेभ्यः विधीयते = '''मुण्डमिश्रश्लदणलवणव्रतवस्त्रहलकलकृततूस्तेभोमुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच्''' (३.१.२१) इत्यनेन, '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच्‌ भिन्नार्थेषु भवति अतः अस्मिन्‌ पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |</big>
 
<big>२. यः णिच्‌ चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन |</big>
Line 123:
<big>१. धातुः + णिच्‌-प्रत्ययः → णिजन्तधातुः</big>
 
<big>२. णिजन्तधातुः + शप्‌-विकरणप्रत्यःविकरणप्रत्ययः → अङ्गम्‌ (तिङ्‌-प्रत्ययं निमित्तं मत्वा)</big>
 
<big>३. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌</big>
Line 173:
<big><br /></big>
 
<big>चुर्‌ → '''पाशसत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‌ + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‌ + इ → चोरि प्रेरणार्थे</big>
 
<big><br /></big>
Line 281:
<big><br /></big>
 
<big>'''शाच्छासाह्वाव्यावेपां''' '''युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम्‌ | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शाच्छासाह्वाव्यावेपांशाच्छासाह्वाव्यावेपाम् अङ्गानां युक् णौ''' |</big>
 
<big><br /></big>
Line 365:
<big><br /></big>
 
<big>कृ + णिच्‌ → कार्‍कार् + इ → कारि → '''सनाद्यन्ता धातवः''' → कारि + शप्‌ + ति → कारयति</big>
 
<big>हृ + णिच्‌ → हार्‍हार् + इ → हारि → '''सनाद्यन्ता धातवः''' → हारि + शप्‌ + ति → हारयति</big>
 
<big>तॄ + णिच्‌ → तार्‍तार् + इ → तारि → '''सनाद्यन्ता धातवः''' → तारि + शप्‌ + ति → तारयति</big>
 
<big><br /></big>
Line 477:
<big>Swarup – May 2013 (Updated April 2017)</big>
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/95/%E0%A5%A6%E0%A5%A7_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A5%8D_.pdf ०१ - प्रेरणार्थे णिच्‌.pdf (73k)]</big>
<big><br /></big>
---------------------------------
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
 
<big>To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.</big>
 
<big><br />
[https://static.miraheze.org/samskritavyakaranamwiki/9/95/%E0%A5%A6%E0%A5%A7_-_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%A3%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%A5%E0%A5%87_%E0%A4%A3%E0%A4%BF%E0%A4%9A%E0%A5%8D_.pdf ०१ - प्रेरणार्थे णिच्‌.pdf (73k)]</big>
page_and_link_managers, Administrators
5,097

edits