7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(8 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:01 - प्रेरणार्थे णिच्‌ }}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
Line 12:
|-
|<big>'''2017 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_preraNArthe-Nic--paricayaH_2017-03-26.mp3 preraNArthe-Nic--paricayaH_2017-03-26]</big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/110_preraNArthe-Nic---sAmAnya-dhAtavaH_2017-04-02.mp3 preraNArthe-Nic---sAmAnya-dhAtavaH_2017-04-02]</big>
|-
|<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/112_preraNArthe-Nic---kartRu-saMgyA-viShaye__Nic-vidhAna-viShaye_2017-04-23.mp3 preraNArthe-Nic---kartRu-saMgyA-viShaye_+_Nic-vidhAna-viShaye_2017-04-23]</big>
|}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2017 वर्गः-</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_preraNArthe-Nic--paricayaH_2017-03-26.mp3 preraNArthe-Nic--paricayaH_2017-03-26]</big>
Line 66 ⟶ 57:
<big><br /></big>
 
<big>'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात्‌ | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात्‌ '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तत्‌ प्रयोजकःतत्प्रयोजकः हेतुः च कर्ता''' |</big>
 
<big><br /></big>
Line 78 ⟶ 69:
<big><br /></big>
 
<big>'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌-विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्‌, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्‌, तस्मिन्‌ हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्‌ | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान्‌ व्यापारः, तस्मिन्‌ वाच्ये णिज्‌ इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातोःधातुभ्यः णिच् प्रत्ययः परश्च''' |</big>
 
<big><br /></big>
Line 92 ⟶ 83:
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
ज्वरितस्य कषायपाने हितौ अबोधनेनअवबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |</big>
 
Line 114 ⟶ 105:
<big><br /></big>
 
<big>१. यः णिच्‌ प्रातिपदिकेभ्यः विधीयते = '''मुण्डमिश्रश्लदणलवणव्रतवस्त्रहलकलकृततूस्तेभोमुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच्''' (३.१.२१) इत्यनेन, '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच्‌ भिन्नार्थेषु भवति अतः अस्मिन्‌ पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |</big>
 
<big>२. यः णिच्‌ चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन |</big>
Line 132 ⟶ 123:
<big>१. धातुः + णिच्‌-प्रत्ययः → णिजन्तधातुः</big>
 
<big>२. णिजन्तधातुः + शप्‌-विकरणप्रत्यःविकरणप्रत्ययः → अङ्गम्‌ (तिङ्‌-प्रत्ययं निमित्तं मत्वा)</big>
 
<big>३. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌</big>
Line 182 ⟶ 173:
<big><br /></big>
 
<big>चुर्‌ → '''पाशसत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‌ + णिच्‌ → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच्‌ → चोरि + णिच्‌ → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर्‌ + इ → चोरि प्रेरणार्थे</big>
 
<big><br /></big>
Line 290 ⟶ 281:
<big><br /></big>
 
<big>'''शाच्छासाह्वाव्यावेपां''' '''युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम्‌ | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''शाच्छासाह्वाव्यावेपांशाच्छासाह्वाव्यावेपाम् अङ्गानां युक् णौ''' |</big>
 
<big><br /></big>
Line 374 ⟶ 365:
<big><br /></big>
 
<big>कृ + णिच्‌ → कार्‍कार् + इ → कारि → '''सनाद्यन्ता धातवः''' → कारि + शप्‌ + ति → कारयति</big>
 
<big>हृ + णिच्‌ → हार्‍हार् + इ → हारि → '''सनाद्यन्ता धातवः''' → हारि + शप्‌ + ति → हारयति</big>
 
<big>तॄ + णिच्‌ → तार्‍तार् + इ → तारि → '''सनाद्यन्ता धातवः''' → तारि + शप्‌ + ति → तारयति</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits