7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions

no edit summary
m (Protected "01 - प्रेरणार्थे णिच्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 83:
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति |
ज्वरितस्य कषायपाने हितौ अबोधनेनअवबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम्‌ औषधं पाययति |
हननात्‌ भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |</big>
 
Line 105:
<big><br /></big>
 
<big>१. यः णिच्‌ प्रातिपदिकेभ्यः विधीयते = '''मुण्डमिश्रश्लदणलवणव्रतवस्त्रहलकलकृततूस्तेभोमुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच्''' (३.१.२१) इत्यनेन, '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच्‌ भिन्नार्थेषु भवति अतः अस्मिन्‌ पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |</big>
 
<big>२. यः णिच्‌ चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन |</big>
Line 123:
<big>१. धातुः + णिच्‌-प्रत्ययः → णिजन्तधातुः</big>
 
<big>२. णिजन्तधातुः + शप्‌-विकरणप्रत्यःविकरणप्रत्ययः → अङ्गम्‌ (तिङ्‌-प्रत्ययं निमित्तं मत्वा)</big>
 
<big>३. अङ्गम्‌ + तिङ्‌-प्रत्ययः → तिङन्तरूपम्‌</big>
page_and_link_managers, Administrators
5,152

edits