7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(14 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
Line 39:
'''<big>A. <u>आकारान्तधातवः</u></big>'''
 
<big><br /></big><big>१) <u>एजन्तधातवः</u></big>
 
<big>१) <u>एजन्तधातवः</u></big>
 
<big><br /></big>
 
<big>एतावता ज्ञातं यत्‌ सर्वे एजन्तधातवः णिच्‌-प्रकरणे आकारान्ताः भवन्ति '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण | एचः स्थाने आत्वम्‌ उपदेशे अशिति इति | आकारान्ताः भूत्वा पुगागमः प्राप्यते '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन | एजन्तेषु केचन परिगणिताः सन्ति ये '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इति सूत्रेण पुगागमस्थाने युगागमं प्राप्नुवन्ति | सामान्यस्थितिः तथा; अत्र द्वौ धातू स्तः यौ अर्थम्‌ अनुसृत्य भिन्नरूपमपि प्राप्नुतः—</big>
 
<big><br /></big>
 
<big>अ) गतपाठे अवलोकितेषु एजन्तेषु एकः पै-धातुः आसीत्‌ | तस्य गतिः प्रदर्शिता एवम्‌—</big>
 
<big><br /></big>
 
<big>पै शोषणे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच्‌ → पै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) → पा + इ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) → पा + युक्‌ + इ → पायि इति णिजन्तधातुः → पाययति</big>
 
<big><br /></big>
 
<big>पा पाने → पा + युक्‌ + णिच्‌ → पायि → पाययति</big>
 
<big><br /></big>
 
<big>अधुना ततः अग्रे अदादिगणे एकः पा-धातुः रक्षणार्थे अपि भवति (लटि 'पाति') | रक्षणार्थे एकं वार्तिकं कार्यं करोति '''लुगागमस्तु तस्य वक्तव्यः''' इति | अनेन वार्तिकेन युकः स्थाने लुक्‌ आयाति |</big>
 
<big><br /></big>
 
<big>पा रक्षणे → '''लुगागमस्तु तस्य वक्तव्यः''' इति वार्तिकेन रक्षनार्थे लुक्‌-आगमः → पा + लुक्‌ + णिच्‌ → पालि → पालयति</big>
 
<big><br /></big>
 
<big>'''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इति सूत्रेण पा रक्षणे वर्जयित्वा सर्वेषां पा-धातूनां ग्रहणं— नाम पै शोषणे, पा पाने च |</big>
 
<big><br /></big><big>आ) एषु एजन्तेषु एकः वै शोषणे इति धातुः भ्वादिगणीयः, लटि वायति | शुष्कं करोति इत्यर्थः |</big>
<big><br /></big>
 
<big><br /></big><big>अयं वै-धातुः णिचि परे आत्त्वम्‌ इति कृत्वा वा भवति, तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |</big>
<big>आ) एषु एजन्तेषु एकः वै शोषणे इति धातुः भ्वादिगणीयः, लटि वायति | शुष्कं करोति इत्यर्थः |</big>
 
<big><br /></big>
 
<big>अयं वै-धातुः णिचि परे आत्त्वम्‌ इति कृत्वा वा भवति, तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |</big>
 
<big><br /></big>
 
<big>वै शोषणे → प्रेरणार्थे णिचि → वै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन अशिति आत्त्वम्‌ → वा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → वा + पुक्‌ + इ → वापि इति णिजन्तधातुः → वापयति |</big>
 
<big><br /></big>
 
<big>वै-धातुः 'कम्पयति' इत्यस्मिन्‌ अर्थे पुक्‌-स्थाने जुक्‌ आगमं प्राप्नोति, '''वो विधूनने जुक्''' (७.३.३८) इति सूत्रेण |</big>
 
<big><br /></big>
 
<big>वै कम्पनार्थे → प्रेरणार्थे णिचि → वै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन अशिति आत्त्वम्‌ → वा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → कम्पनर्थे '''वो विधूनने जुक्''' (७.३.३८) इत्यनेन पुगागमं प्रबाध्य जुक्‌-आगमः → वा + जुक्‌ + इ → वाजि इति णिजन्तधातुः → वाजयति</big>
 
<big><br /></big>
 
 
<big>'''वो विधूनने जुक्''' (७.३.३८) = णिचि परे विधूनने, नाम कर्म्पनार्थे, वै-धातोः जुक्‌-आगमः | अशिति वै-धातोः आत्त्वं; वा इत्यस्य षष्ठ्यन्तं रूपं 'वः' | वः षठ्यन्तं, विधूनने सप्तम्यन्तं, जुक्‌ प्रथमान्तं, त्रपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''वः अङ्गस्य जुक् णौ विधूनने''' |</big>
<big>'''वो विधूनने जुक्''' (७.३.३८) = णिचि परे विधूनने, नाम कम्पनार्थे, वै-धातोः जुक्‌-आगमः | अशिति वै-धातोः आत्त्वं; वा इत्यस्य षष्ठ्यन्तं रूपं 'वः' | वः षठ्यन्तं, विधूनने सप्तम्यन्तं, जुक्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''वः अङ्गस्य जुक् णौ विधूनने''' |</big>
 
<big><br />
२) <u>ला-धातुः</u></big>
 
<big><br /></big>
 
<big>अदादिगणे ला-धातुः, लट्‌-लकारे लाति इति रूपम्‌ | अर्थः = लभते, स्वीकरोति इति |</big>
 
<big><br /></big>
 
<big>'''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) = णिचि परे स्नेहविपातने, विकल्पेन ली-धातोः नुक्‌, ला-धातोः लुक्‌ च | तदभावे पुक्‌ | स्नेहः नाम तैलं, घृतं; विपातनं नाम to melt, dissolve | स्नेहविपातनार्थे णिचि, ली-धातोः नुगागमः, ला-धातोः लुगागमः च विकल्पेन भवति | लीश्च लाश्च लीलौ, द्वन्द्वः; तयोर्लीलोः | नुक्‌ च लुक्‌ च नुग्लुकौ, द्वन्द्वः | स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन्‌ स्नेहविपातने, षष्ठीतत्पुरुषः | लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं, स्नेहविपातने सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ''' (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्‌''' |</big>
Line 109 ⟶ 91:
 
<big>धेयं यत्‌ 'विकल्पेन' इत्यस्मिन्‌ अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते— विभाषा, वा, बहुलम्‌, अन्यतरस्याम्‌ इति | 'अन्यतर' इत्युक्ते 'any, either' |</big>
 
 
 
Line 115 ⟶ 96:
<big>ला + णिच्‌ → ला + लुक्‌ + णिच्‌ → ला + ल्‌ + इ → लालि इति णिजन्तधातुः → लालयति</big>
 
<big><br /></big>
 
<big>लुगभावे '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः—</big>
 
<big><br /></big><big>ला + णिच्‌ → ला + पुक्‌ + णिच्‌ → लापि इति णिजन्तधातुः → लापयति</big>
<big><br /></big>
 
<big>ला + णिच्‌ → ला + पुक्‌ + णिच्‌ → लापि इति णिजन्तधातुः → लापयति</big>
 
<big><br />
अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?</big>
अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?उत्तरत्वेन धातूनाम्‌ अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन्‌ दत्तमस्ति यत्‌ '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत्‌ ला-अङ्गम्‌ |</big>
 
<big><br /></big>
 
<big>उत्तरत्वेन धातूनाम्‌ अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन्‌ दत्तमस्ति यत्‌ '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत्‌ ला-अङ्गम्‌ |</big>
<big>ली-धातोः नुक्‌ अग्रे ईकारान्तेषु वक्ष्यमाणम्‌ |</big>
 
<big><br /></big><big>ली-धातोः नुक्‌ अग्रे ईकारान्तेषु वक्ष्यमाणम्‌ |</big>
 
 
<big>३) <u>अर्थविशेषे मित्‌ आकारान्तधातवः</u>—ज्ञा, ग्ला, स्ना, श्रा</big>
 
<big><br /></big>
 
<big>'''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातूनां पुगागमः |</big>
 
<big><br /></big><big>'''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |</big>
<big><br /></big>
 
<big><br /></big><big>'''मितां ह्रस्वः''' (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |</big>
<big>'''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |</big>
 
<big><br /></big>
 
<big>'''मितां ह्रस्वः''' (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |</big>
 
<big><br /></big>
 
<big>भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; '''घटादयो मितः''' इति गणसूत्रेण एते धातवः मित्‌ सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति— ज्ञप, यम, चह, रह, बल, चिञ्‌ | किन्तु ज्ञपादीनां मित्त्वं भवति केवलं स्वार्थे; प्रेरणार्थे न |</big>
Line 185 ⟶ 156:
<big>तदा केचन धातवः अर्थविशेषे मित्‌-धातवः भवन्ति | यथा—</big>
 
<big><br /></big>
 
<big>स्मृ-धातुः यदा आध्यानार्थे तदा मित्‌, 'स्मरयति' | अन्यत्र 'स्मारयति' |</big>
Line 191 ⟶ 161:
<big>दॄ-धातुः भयार्थे दरयति | अन्यत्र यथा विदारणार्थे दारयति |</big>
 
<big><br /></big>
 
<big>एवं रीत्या चत्वारः आकारन्ताः अर्थविशेषे मित्‌-धातवः सन्ति— श्रा, ज्ञा, ग्ला, स्ना |</big>
Line 199 ⟶ 168:
<big>श्रा पाके, पाकार्थे अपि भवति, स्वेदनार्थे अपि भवति | पाकार्थे मित्‌, स्वेदनार्थे मित्‌ न | अतः श्रपयति इत्युक्ते विक्लेदयति, मृदुं कारयति | श्रापयति इत्युक्ते स्वेदयति, स्वेदनं कारयति |</big>
 
<big><br /></big><big>श्रा + णिच्‌ → श्रा + पुक्‌ + इ → श्रापि → '''मितां ह्रस्वः''' → श्रपि इति णिजन्तधातुः → श्रपयति</big>
<big><br /></big>
 
<big>श्रा + णिच्‌ → श्रा + पुक्‌ + इ → श्रापि → '''मितां ह्रस्वः''' → श्रपि इति णिजन्तधातुः → श्रपयति</big>
 
<big><br /></big>
 
<big>त्रयः ज्ञा-धातवः सन्ति--</big>
Line 212 ⟶ 178:
 
<big>३. चुरादिगणे नियोगे</big>
 
 
 
<big>'''ज्ञा मारणतोषणनिशामनेषु''' | प्रेरणार्थे क्र्यादिगणीय-ज्ञा-धातुः च चुरादिगणीय-ज्ञा-धातुः विकल्पेन मारणतोषणनिशामनम्‌ इति एषु त्रिषु अर्थेषु भवतः, एषु च अर्थेषु '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ह्रस्वत्वम्‌ | मारणम्‌ इत्यनेन हिंसा, तोषणम्‌ इत्यनेन सन्तुष्टिः, निशामनम्‌ इत्यनेन चाक्षुषज्ञानम्‌ | एषु अर्थेषु '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन ह्रस्वत्वम्‌; अन्यत्र दीर्घत्वम्‌ | दुर्जनं संज्ञपयति इत्यनेन दुर्जनं मारयति | हरिं ज्ञपयति इत्यनेन हरिं संतोषयति | रूपं ज्ञपयति इत्यनेन दर्शयति, बोधयति | किन्तु सूचनां ददाति इति चेत्‌ ज्ञापयति |</big>
Line 260 ⟶ 228:
 
<big>क्री + णिच्‌ → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → क्रै + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → क्रा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' इत्यनेन पुक्‌-आगमः → क्रा + पुक्‌ + इ‌ → क्रापि इति णिजन्तधातुः → क्रापयति</big>
 
 
 
<big>जि + णिच्‌ → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → जै + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → जा + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्‌-आगमः → जा + पुक्‌ + इ‌ → जापि इति णिजन्तधातुः → जापयति</big>
 
 
 
<big>इ + णिच्‌ → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → ऐ + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → आ + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्‌-आगमः → आ + पुक्‌ + इ‌ → आपि इति णिजन्तधातुः → आपि + तिप्‌ → आपि + शप्‌ + तिप्‌ → आपयति → अधि* + आपयति → अध्यापयति</big>
 
<big>'''*उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यनेन उपर्गसंज्ञा; '''ते प्राग्धातोः''' (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम्‌ अतः प्रक्रियायाः अन्ते एव संयुज्यते |</big>
 
<big><br /></big>
 
<big>'''*उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यनेन उपर्गसंज्ञा; '''ते प्राग्धातोः''' (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम्‌ अतः प्रक्रियायाः अन्ते एव संयुज्यते |</big>
<big><br />
 
<big><br /></big><big><br />
अत्र एकः प्रश्नः उदेति— ण्यन्तप्रकरणे इकारान्तानाम्‌ ईकारान्तानाम्‌ णिचि परे '''अचो ञ्णिति''' इत्यनेन वृद्ध्यनन्तरम्‌ '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण प्रभावः किमर्थं न स्यात्‌ | यदा इकारान्त/ईकारान्तधातुः एजन्तधातुः जातः, तदा किमर्थम्‌ आदेच उपदेशेऽशिति इत्यनेन एव ऐकारस्य आकारादेशः न स्यात्‌ ? किमर्थम्‌ अत्र नूतनसूत्रस्य ('''क्रीङ्जीनां णौ''' इत्यस्य) आवश्यकता अस्ति ? यथा क्रै + इ इत्यस्यां दशायाम्‌ '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन एव क्रा + इ भवतु | अत्र एचः आत्‌ जातम्‌, अपि च अशित्‌ णिच्‌-प्रत्ययः परोऽस्ति | परन्तु, एका समस्या अस्ति— क्रै उपदेशः नास्ति, इत्युक्ते मूलधातुरूपं नास्ति | सूत्रे 'उपदेशे' इति दत्तम्‌ अस्ति, अतः यत्र मूले एजन्तधातुः अस्ति, तत्रैव सूत्रस्य प्रसक्तिः, नान्यत्र | अतः '''क्रीङ्जीनां णौ''' (६.१.४८) इत्यस्य आवश्यकता, अपि च अधः यावन्ति तुल्यसूत्राणि, तेषामपि |</big>
 
Line 304 ⟶ 276:
<big><br /></big>
 
<big>'''विभाषा लीयतेः''' (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | अत्र एचः स्थानी नास्ति 'एचः विषये' इति उक्तत्वात् | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने (ईकारस्य स्थाने) आकारादेशो भवति | 'लीयतेः'* इति यक्‌-प्रत्यययुक्तं रूपं (न तु श्यन्‌-प्रत्यययुक्तम्‌) इत्यस्मात्‌ क्र्यादिगणीयः अपि च दिवादिगणीयः, द्वयोरपि धात्वोः ग्रहणम्‌ | पूर्वतने सूत्रे—'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इति सूत्रे—'एचः' इत्यस्य 'एचः विषये' इत्यर्थः अस्ति इत्यस्मात्‌ अस्मिन्‌ सूत्रेऽपि तथा | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ आत्‌, एचः, इत्यनयोःउपदेशे इत्येतेषाम् अनुवृत्तिः | '''मिनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे विभाषा लीयतेः आत्‌ एचः ल्यपि''' |</big>
 
<big><br /></big>
Line 310 ⟶ 282:
<big><nowiki>*</nowiki>'लीयतेः' '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन श्तिप्‌ धातुनिर्देशे → ली + श्तिप्‌ ( कृत्‌-प्रत्ययः) → ली + ति → श्तिप्‌ सार्वधातुकप्रत्ययः अतः '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन कर्मणि यक्‌ → ली + यक्‌ + ति → लीयति इति प्रातिपदिकम्‌ → षष्ठ्यन्तं सुबन्तरूपं भवति लीयतेः | धेयं यत्‌ श्तिप्‌ कृत्‌-प्रत्ययः | अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम्‌ अपि तु कृदन्तं प्रातिपदिकम्‌ | अत्र च प्रश्नः उदेति यत्‌ किमर्थं न इक्‌-प्रत्ययः द्वारा 'लेः' इति न स्यात्‌ ? 'लीयतेः' इत्यस्य अपेक्षया 'लेः' इति रूपं लघु अभविष्यत्‌ | उत्तरमसित यत्‌ यङ्लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति |</big>
 
<big><br /></big><big><br />
 
<big><br />
ईकारस्य वृद्धिः न जायते अपि तु आ-आदेशो भवति | तदा '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः |</big>
 
Line 332 ⟶ 302:
 
<big>स्नेहविपातने, विकल्पेन ली-धातोः नुक्‌ | '''तदभावे पुक्‌''' इति उक्तम्‌ | किन्तु अत्र प्रश्नः उदेति यत्‌ पुक्‌-विधानं केन सूत्रेण | ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु | लीनयति, लाययति इति | '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन आत्वं भवति श्लेषणार्थे एव; एवं चेत्‌ स्नेहविपातने लापयति न भवति |</big>
 
 
 
<big>अपि च दत्तमस्ति यत्‌ '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इत्यनेन नुक्‌; ''नुगभावे'' '''विभाषा''' लीयतेः (६.१.५१) इत्यनेन लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | किन्तु '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन अनयोः धात्वोः एव कार्यं भवेत् खलु | तर्हि स्नेहविपातने इत्यर्थे "नुगभावे—'''विभाषा लीयतेः''' (६.१.५१) " इति तु न भवति |</big>
Line 339 ⟶ 311:
<big>कौमुद्यां दीयते –</big>
 
<big>श्लेषणे इत्यस्मिन् अर्थे यः ली-धातुः, तस्य स्नेहनिपातनार्थःस्नेहविपातनार्थः कथं भवति ?</big>
 
 
<big>उत्तरम् अस्ति – धातूनामनेकार्थाः इति सिद्धान्तः | अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति | अतः विचित्रार्थाः उत्पद्यन्ते |</big>
<big>उत्तरम् अस्ति – धातूनामनेकार्थाः इति सिद्धान्तः | अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति | अतः विचित्रार्थाः उत्पद्यन्ते | उपसर्गस्य गतिः त्रिविधा भवति, अत्र एकः प्रसिद्धः श्लोकः वर्तते –</big>
 
 
'''<big>धात्वर्थं बाधते कश्चित्, कश्चित् तम् अनुवर्तते, तमेव विशिनष्टि अन्यः उपसर्गगतिः त्रिधा |</big>'''
 
<big><br />
Line 347 ⟶ 323:
 
<big>स्नेहविपातनार्थे ली-अङ्गात् विकल्पेन नुगागमः भवति, ला-अङ्गात् विकल्पेन लुगागमः भवति '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इति सूत्रेण |</big>
 
 
 
<big>वि + ली श्लेषणे इति धातुतः '''हेतुमति च''' (३.१.२६) इत्यनेन णिच्-प्रत्ययः विधीयते → वि + ली + इ | अधुना '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन आत्वम् |</big>
 
<big><br /></big>
 
'''<u>आत्वाभावे</u>'''</big>
<big>
'''<u>आत्वाभावपक्षे</u>'''</big>
 
<big>वि + ली + इ → '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इत्यनेन विकल्पेन नुगागमः → वि + ली + न् + इ → विलीनि इति नूतनधातुः → विलीनयति इति रूपम् |</big>
Line 358 ⟶ 338:
आत्वाभावे अपि च नुगभावे '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धिः, तदा '''एचोऽयवायावः''' इत्यनेन आय्‌-आदेशः—</big>
 
<big>वि + ली + णिच्‌ → वि + लै + इ → वि + लाय्‌ + इ → विलायि इति णिजन्तधातुः → विलाययति इति |</big>
 
 
 
<big><br />
'''<u>आत्वपक्षे</u>'''</big>
 
 
<big>वि + ली + इ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन विकल्पेन ई-स्थाने आ-आदेशः |</big>
 
<big>वि + ला + इ → '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इत्यनेन लुगागमः | अत्र लुगागमः कथं भवति ? आत्वपक्षे यद्यपि ली-धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इत्येव अस्ति इति कृत्वा '''एकदेशविकृतस्यानन्यत्वात्‌''' नुगागमः स्यात् |</big>
 
<big>प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम्‌ | यत्र प्रकृतौ कार्यं विधीयते, '''एकदेशविकृतस्यानन्यत्वात्‌''' इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते | एकस्मिन्‌ देशे विकारः भवति चेत्‌, मूलं तदानीमपि तस्य बीजे अस्ति | छिन्नपुच्छश्वा श्वा एव | कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः |</big>
 
<big>वि + ला + इ → '''लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने''' (७.३.३९) इत्यनेन लुगागमः भवति | अत्र लुगागमः कथं भवति ?</big>
<big>परन्तु '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे ‘ई-युक्त-ली’ इति ईकारप्रश्लेषात् आत्वपक्षे नुक्‌ न स्यात् | अर्थात् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे लीलोः इत्यस्ति; तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति | नाम ईकारयुक्तस्य ली-धातोः एव नुगागमः भवति; ली-धातुः यदा ला इति जातं '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन सूत्रेण तदा '''एकदेशविकृतस्यानन्यत्वात्‌''' इत्यस्य कार्यं न भवति, अतः आत्वभूतस्य ला-अङ्गस्य नुगागमः न भवति अपि तु लुगागमः भवति विकल्पेन '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रद्वारा |</big>
 
<big>वि + ला + लुक् +इ = विलालि इति नूतनधातुः | विलालयति इति रूपम् |</big>
 
<big>आत्वपक्षे यद्यपि ली-धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इत्येव आसीत् इति कृत्वा '''एकदेशविकृतस्यानन्यत्वात्‌''' इति परिभाषया नुगागमः एव स्यात् इति चिन्तयामः यतोहि</big> <big>प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम्‌ इति सामान्यनियमः | यत्र प्रकृतौ कार्यं विधीयते, '''एकदेशविकृतस्यानन्यत्वात्‌''' इत्यनया परिभाषया विकृतौ अपि तत्कार्यं विधीयते | '''एकदेशविकृतस्यानन्यत्वात्‌''' इति परिभाषायाः अर्थः एवम् अस्ति यत् एकस्मिन्‌ देशे विकारः भवति चेदपि मूलं तदानीमपि तस्य बीजे भवति | छिन्नपुच्छश्वा श्वा एव | कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव |</big>
 
 
 
<big>परन्तु व्याख्यानेषु उच्यते यत् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे ‘ई-युक्त-ली’ इत्यस्य ईकारप्रश्लेषात् आत्वपक्षे नुक्‌ न स्यात् | अर्थात् '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रे लीलोः इत्यस्ति; तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति | नाम ईकारयुक्तस्य ली-धातोः एव नुगागमः भवति; ली-धातुः यदा ला इति भवति '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन सूत्रेण तदा '''एकदेशविकृतस्यानन्यत्वात्‌''' इत्यस्य कार्यं न भवति, अतः आत्वभूतस्य ला-अङ्गस्य नुगागमः न भवति अपि तु लुगागमः भवति विकल्पेन '''लीलोर्नुग्लुकावन्यतरस्यां''' '''स्नेहविपातने''' (७.३.३९) इति सूत्रद्वारा |</big>
 
 
 
<big>वि + ला + लुक् +इ = विलालि इति नूतनधातुः | विलालयति इति रूपम् |</big>
 
 
Line 378 ⟶ 367:
<big>आत्वपक्षे अपि च लुगभावे '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन पुगागमः —</big>
 
<big>वि + ली + णिच्‌ → '''विभाषा लीयतेः''' (६.१.५१) इत्यनेन ई-स्थाने आ-आदेशः → वि + ला + इ → वि + ला + पुक्‌ + इ → वि + ला + प्‌ + इ → विलापि इति णिजन्तधातुः → विलापयति |</big>
 
<big><br /></big>
 
<big>आहत्य एतानि रूपाणि सम्भवन्ति स्नेहविपातनार्थे—आत्वाभावेस्नेहविपातनार्थे— आत्वाभावे, विकल्पेन नुगागमः – विलीनयति, विलाययति |</big>
 
<big>आत्वपक्षे, विकल्पेन लुगागमः – विलालयति, विलापयति |</big>
 
<big><br /></big>
 
<big><br />
Line 764 ⟶ 751:
 
<big>Swarup – May 2013 (Updated April 2017)</big>
[[File:०२ - प्रेरणार्थे णिच्‌ - विशेषाः अजन्तधातवः.pdf|thumb|०२ - प्रेरणार्थे णिच्‌ - विशेषाः अजन्तधातवः]]
 
[[:File:०२ - प्रेरणार्थे णिच्_ - विशेषाः अजन्तधातवः.pdf|<big>File:०२ - प्रेरणार्थे णिच्_ - विशेषाः अजन्तधातवः.pdf</big>]]
page_and_link_managers, Administrators
5,251

edits