7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 276:
<big><br /></big>
 
<big>'''विभाषा लीयतेः''' (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | अत्र एचः स्थानी नास्ति 'एचः विषये' इति उक्तत्वात् | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने (ईकारस्य स्थाने) आकारादेशो भवति | 'लीयतेः'* इति यक्‌-प्रत्यययुक्तं रूपं (न तु श्यन्‌-प्रत्यययुक्तम्‌) इत्यस्मात्‌ क्र्यादिगणीयः अपि च दिवादिगणीयः, द्वयोरपि धात्वोः ग्रहणम्‌ | पूर्वतने सूत्रे—'''मीनाति-मिनोति-दीङां ल्यपि च''' (६.१.५०) इति सूत्रे—'एचः' इत्यस्य 'एचः विषये' इत्यर्थः अस्ति इत्यस्मात्‌ अस्मिन्‌ सूत्रेऽपि तथा | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ आत्‌, एचः, इत्यनयोःउपदेशे इत्येतेषाम् अनुवृत्तिः | '''मिनातिमिनोतिदीङां ल्यपि च''' (६.१.५०) इत्यस्मात्‌ '''ल्यपि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''उपदेशे विभाषा लीयतेः आत्‌ एचः ल्यपि''' |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,269

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu