7---ArdhadhAtukaprakaraNam/04---karmaNi-bhAve-ca: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 4 users not shown)
Line 1:
=== <big>04{{DISPLAYTITLE:04a - कर्मणि भावे च</big> ===}}
 
=== <big>04 - कर्मणि भावे च</big> ===
<big>ध्वनिमुद्रणानि -2020 वर्गः-</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -2020 वर्गः-</big>
|-
|<big>'''2020 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/217_karmaNi-bhAve-ca---paricayaH_2020-08-04.mp3 karmaNi-bhAve-ca---paricayaH_2020-08-04]</big>
Line 11:
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/219_i-iikArAntadhAtavaH_%2B_u-UkArAntadhAtavaH_%2B_Ru-RUkArAntadhAtavaH_2020-08-18.mp3 karmaNi-bhAve-ca---i-iikArAntadhAtavaH_+_u-UkArAntadhAtavaH_+_Ru-RUkArAntadhAtavaH_2020-08-18]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/220_karmaNi-bhAve-ca---halantadhAtavaH---sAmAnyAH_%2B_dhAtvAdeshAH_%2B_samprasAraNidhAtavaH_2020-08-25.mp3 karmaNi-bhAve-ca---halantadhAtavaH---sAmAnyAH_+_dhAtvAdeshAH_+]</big><big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/220_karmaNi-bhAve-ca---halantadhAtavaH---sAmAnyAH_%2B_dhAtvAdeshAH_%2B_samprasAraNidhAtavaH_2020-08-25.mp3 _samprasAraNidhAtavaH_2020-08-25]</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]</big>
|}-
<big><br />
|<big>'''2017 वर्गः'''</big>
५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]</big>
|}
<big>ध्वनिमुद्रणानि -2017 वर्गः-</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -2017 वर्गः-</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/120_bhAva-karma-prakriyA---paricayaH__AkArAnta-ejanta-ca-dhAtavaH__ikArAntadhAtavaH_2017-06-18.mp3 bhAva-karma-prakriyA---paricayaH_+_AkArAnta-ejanta-ca-dhAtavaH_+_ikArAntadhAtavaH_2017-06-18]</big>
Line 49 ⟶ 45:
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/134_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI------_2017-10-01.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01]</big>
|}
 
 
 
 
<big>भावार्थे कर्मण्यर्थे च यः प्रत्ययः धातुभ्यः विधीयते, सः आर्धधातुकसंज्ञकः इति कारणतः इष्टरूपाणां साधनार्थम्‌ आर्धधातुकप्रक्रिया उपयुज्यते | आर्धधातुकप्रक्रिया इत्यस्मात्‌ धातुगणचिन्तनं न भवति | सर्वे उपद्विसहस्रं धातवः अन्तिमवर्णम् अधिकृत्य श्रेणीक्रियन्ते | यक्‌-प्रत्ययश्च वलादिः नास्ति इत्यस्मात्‌ इडागमः न भवति कुत्रापि |</big>
Line 79 ⟶ 78:
 
<big><br />
२) '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |</big>
 
<big><br />
Line 717 ⟶ 716:
 
<big><br />
'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम्‌ उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | यक्‌ तु कित्‌, अतः यकि अनिदितां धातूनां उपधा-स्थितस्य नकारस्य लोपः |</big>
 
<big><br />
'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
<big><br />
Line 786 ⟶ 785:
 
<big><br />
स्कन्द्‌ + यक्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद्‌ + य → स्कद्य → स्कद्य + ते → स्कद्यते |</big>
 
<big><br />
एवमेव सर्वेषां अनिदितां हलन्तानां भावकर्मणि तिङन्तरूपाणि वक्तव्यानि |</big>
 
 
 
<big>अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌) समग्रचिन्तनं सम्पूर्णाम्‌ |</big>
Line 795 ⟶ 796:
<big><br /></big>
 
<big>Swarup – Sept 2017<br /></big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/97/%E0%A5%A6%E0%A5%AA_-_%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%BF_%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A5%87_%E0%A4%9A.pdf ०४ - कर्मणि भावे च.pdf] (184k)Swarup Bhai, Sep 4, 2019, 2:59 AM</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits