7---ArdhadhAtukaprakaraNam/04---karmaNi-bhAve-ca: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:04a - कर्मणि भावे च}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
Line 78:
 
<big><br />
२) '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |</big>
 
<big><br />
Line 716:
 
<big><br />
'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां हलन्तानां धातूनाम्‌ उपधायां स्थितस्य नकारस्य लोपो भवति किति ङिति प्रत्यये परे | यक्‌ तु कित्‌, अतः यकि अनिदितां धातूनां उपधा-स्थितस्य नकारस्य लोपः |</big>
 
<big><br />
'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
<big><br />
Line 785:
 
<big><br />
स्कन्द्‌ + यक्‌ → '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन किति परे नलोपः → स्कद्‌ + य → स्कद्य → स्कद्य + ते → स्कद्यते |</big>
 
<big><br />
एवमेव सर्वेषां अनिदितां हलन्तानां भावकर्मणि तिङन्तरूपाणि वक्तव्यानि |</big>
 
 
 
<big>अनेन भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि नवानां धातुगणानां (भ्वाद्यारभ्य क्र्यादियावत्‌) समग्रचिन्तनं सम्पूर्णाम्‌ |</big>
Line 794 ⟶ 796:
<big><br /></big>
 
<big>Swarup – Sept 2017<br /></big>
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/9/97/%E0%A5%A6%E0%A5%AA_-_%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%BF_%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A5%87_%E0%A4%9A.pdf ०४ - कर्मणि भावे च.pdf] (184k)Swarup Bhai, Sep 4, 2019, 2:59 AM</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits