7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 515:
 
<big><br />
'''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम्‌ मित्‌ इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | '''धातोः कार्यम्‌ उच्यमानं तत्प्रत्यये भवति''' इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश्‌ च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्‌, तस्मिन्‌ अकिति | सृजिदृशोः षष्ट्यन्तंषष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''सृजिदृशोः अम्‌ झलि अकिति (प्रत्यये)''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits