7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(14 intermediate revisions by 5 users not shown)
Line 1:
=== <big>{{DISPLAYTITLE:04b - कर्मणि भावे च II</big> ===।।}}
 
=== <big>04b - कर्मणि भावे च II</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big><big>2020 वर्गः-</big>
|+-
2017|<big>'''2020 वर्गः-'''</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]</big>
Line 21 ⟶ 22:
|-
|<big>१३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/229_karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_%2B_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27.mp3 karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_+_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27]</big>
|}-
<big>ध्वनिमुद्रणानि -</big> |'''<big>20</big><big>17</big> <big>वर्गः-</big>'''
 
|-
<big><br />
2017 वर्गः-</big>
{| class="wikitable mw-collapsible mw-collapsed"
|+
<big>ध्वनिमुद्रणानि -</big> <big>20</big><big>17</big> <big>वर्गः-</big>
 
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/124_bhAva-karma-prakriyA---anidit-dhAtavaH__Nijanta-dhAtavaH_2017-07-16.mp3 bhAva-karma-prakriyA---anidit-dhAtavaH_+_Nijanta-dhAtavaH_2017-07-16]</big>
|-
Line 37 ⟶ 33:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/127_gatavargasya-prashnAH__ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06.mp3 gatavargasya-prashnAH_+_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/128_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA__ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13.mp3 ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_+_ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13]  </big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/129_bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20.mp3 bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20]</big>
Line 49 ⟶ 45:
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/134_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI------_2017-10-01.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01]</big>
|}
 
 
 
<big><br /></big>
<big>'''2.''' <u>भावकर्मप्रक्रिया लटि, लोटि, लङि, विधिलिङि चुरादिगणे प्रेरणार्थे णिचि च</u></big>
 
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्‍चुर् + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |</big>
 
<big><br />
चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्‍चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर्‍चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः</big>
 
<big><br />
तथा च प्रेरणार्थे णिचि अपि आतिदेशिकधातुः निष्पद्यते |</big>
 
<big><br />
पठ्‌ → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि</big>
 
<big><br />
'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |</big>
 
<big><br />
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच्‌ स्यात्‌ | णिच्‌ विधायकं सूत्रम्‌ | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः; तस्मिन् प्रयोजके हेतुः अस्ति अतः सः हेतुमान्‌ | अस्यां स्थितौ—यत्र हेतुमान्‌ प्रयोजकः अपि अस्ति, प्रेरितः प्रयोज्यः अपि अस्ति—तत्र धातोः णिच्‌-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात्‌ '''णिच्‌''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''हेतुमति च धातोः णिच् प्रत्ययः परश्च''' |</big>
 
<big><br />
'''सनाद्यन्ता धातवः''' (३.१.३२) = द्वादश प्रत्ययाः सन्ति येषां संयोजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्‌, क्यच्‌, काम्यच्‌, क्यष्‌, क्यङ्‌, क्विप्‌, णिङ्‌, ईयङ्‌, णिच्‌, यक्‌, आय, यङ्‌ इति | एषां प्रकृतिः (अङ्गम्‌) क्वचित्‌ धातुः, क्वचित्‌ प्रातिपदिकम्‌ | सन्‌ आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''सनाद्यन्ता धातवः''' |</big>
 
<big><br />
एवञ्च चुरादौ, प्रेरणार्थे णिचि च, उभयत्र णिजन्तः आतिदेशिकधातुः निष्पद्यते | चुरादौ स्वार्थे चोरि, क्षालि इत्यादयः धातवः; प्रेरणार्थे पाठि, लेखि, नायि इत्यादयः धातवः | उभयत्र चुरादौ प्रेरणार्थे णिचि च यत्‌ किमपि रूपं निष्पादयितुम्‌ इष्येत, सर्वप्रथमं णिचः विधानं भवति | तदनन्तरमेव अन्यानि कार्याणि करणीयानि | तथैव भवति भावकर्मप्रक्रियायां च— सर्वप्रथमं णिच्‌, तदा यक्‌ | यथा—</big>
 
<big><br />
चुर्‍चुर् + इ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌</big>
 
<big><br />
अस्यां दशायां '''णेरनिटि''' (६.४.५१) इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | यक्‌-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे प्ररणार्थे णिचि च कश्चन णिजन्तधातुः अस्ति चेत्‌, भाववाचके कर्मवाचके च '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन यक्‌ विधीयते | तदा '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपो भवति |</big>
 
<big><br />
चुर्‍चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यक्‌ → चोर्य → चोर्य + ते → चोर्यते</big>
 
<big><br />
'''णेरनिटि''' (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात्‌ पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात्‌ णिङ्‌, णिच्‌ द्वयोः ग्रहणम्‌; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तम्‌, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अतो लोपः''' (६.४.४८) इत्यस्मात्‌ '''लोपः''' इत्यस्य अनुवृत्तिः | '''आर्धधातुके''' (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''णेः लोपः अनिटि आर्धधातुके''' |</big>
 
<big><br />
एवमेव—</big>
 
<big>कथ + णिच्‌ → '''अतो लोपः''' (६.४.४८) इत्यनेन अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे → कथ्‌‍ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायांं स्थितस्य अतः वृद्धिः ञिति णिति प्रत्यये परे भवति स्म → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन परनिमित्तकः अजादेशः स्थानिवत्‌ भवति, पूर्वविधौ कर्तव्ये → कथ्‌-धातोः अन्त्यः लोपः अत्‌ इव दृश्यते → '''अत उपधायाः''' इति सूत्रेण "कथ" दृश्यते इति कारणतः उपधायाम्‌ अधुना थकारः वर्तते → अतः वृद्धिः न भवति → कथि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → कथि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → कथ्‌ + यक्‌ → कथ्य → कथ्य + ते → कथ्यते</big>
 
<big><br />
पठ्‌ → '''हेतुमति च'<nowiki/>'' (३.१.२६) इत्यनेन प्रेरणार्थे धातोः णिच्‌ → पठ्‌ + इ → '''''<nowiki/>''अत उपधायाः''' (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → पाठि → '<nowiki/>'''''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → पाठि → सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पाठि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → पाठ्‌ + यक्‌ → पाठ्य → पाठ्य + ते → पाठ्यते</big>
 
<big><br />
दा + णिच्‌ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' (७.३.३६) इत्यनेन आकारान्तधातुभ्यः पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे → दा + पुक्‌ + इ → दा + प्‌ + इ → दापि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → दापि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → दापि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → दाप्य → दाप्य + ते → दाप्यते</big>
 
<big><br />
पै पाने → पै + णिच्‌ → '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोः आत्वं न तु शिति → पा + णिच्‌ → '''शाच्छासाह्वाव्यावेपां युक्''' (७.३.३७) इत्यनेन शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्‌-आगमो भवति णिचि परे → पा + युक्‌ + णिच्‌ → पा + य्‌ + इ → पायि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → पायि + यक्‌ → पाय्य → पाय्यते</big>
 
<big><br />
नी + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे → नै + इ → नायि →</big>
 
<big><br />
लिख्‌ + णिच्‌ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः सार्वधातुके आर्धधातुके च प्रत्यये परे → लेखि →</big>
 
<big><br />
भू* + णिच्‌ →</big>
 
<big>कृ + णिच्‌ →</big>
 
<big>छो छेदने + णिच्‌ →</big>
 
<big>वद्‌ + णिच्‌ →</big>
 
<big>क्षिप + णिच्‌ →</big>
 
<big>बुध्‌ + णिच्‌ →</big>
 
<big>कृष्‌** + णिच्‌ →</big>
 
<big>एध्‌ + णिच्‌ →</big>
 
<big>गण + णिच्‌ →</big>
 
<big><br />
Line 499 ⟶ 497:
<big><br />
अत्र प्रश्नः उदेति यत्‌ किमर्थम्‌ अयमेव दीर्घादेशः न भवति चिण्वद्भावपक्षे ? सूत्रेण केवलम्‌ उक्तम्‌ ’अलिटि’ | अतः लिट्‌-विहाय अन्यत्र सर्वत्र भवेत्‌ किल |</big>
 
 
 
<big>न्यासव्याख्यायां दत्तमस्ति यत्‌ "ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - ’प्रकृतस्यैव’ इत्यादि | आर्धधातुकस्येति यः प्रकृत इट् ? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात् | चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते | तत्सहचरित इट् ? चिण्वदित्युच्यते | 'ग्राहित' इति |"</big>
Line 515:
 
<big><br />
'''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम्‌ मित्‌ इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | '''धातोः कार्यम्‌ उच्यमानं तत्प्रत्यये भवति''' इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश्‌ च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्‌, तस्मिन्‌ अकिति | सृजिदृशोः षष्ट्यन्तंषष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''सृजिदृशोः अम्‌ झलि अकिति (प्रत्यये)''' |</big>
 
<big><br />
Line 563:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br />
Line 651:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यतत्पुरुषः अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
 
<big><font size="4"><br /></font>
Line 662 ⟶ 664:
४) अपि च '''णेरनिटि''' (६.४.५९) इत्यनेन णि-प्रत्ययस्य लोपात् परम् अपि '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्''' (६.४.९३) इत्येतत् सूत्रं कार्यं करोति यतः '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन णिचः भावः लोपस्य अनन्तरम् अपि तिष्ठति । एतत् समीचीनम् अवगमनं किम् इति दृढीकर्तुं प्रश्नः।</big>
 
<big><br />Swarup – Sept 2017</big>
Swarup – Sept 2017</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
page_and_link_managers, Administrators
5,097

edits