7---ArdhadhAtukaprakaraNam/04b---karmaNi-bhAve-ca-II: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(11 intermediate revisions by 4 users not shown)
Line 1:
=== <big>{{DISPLAYTITLE:04b - कर्मणि भावे च II</big> ===।।}}
 
=== <big>04b - कर्मणि भावे च II</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big><big>2020 वर्गः-</big>
|-
|<big>'''2020 वर्गः'''</big>
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/221_karmaNi-bhAve-ca---samprasAraNidhAtavaH_%2B_NijantadhAtavaH_2020-09-01.mp3 karmaNi-bhAve-ca---samprasAraNidhAtavaH_+_NijantadhAtavaH_2020-09-01]</big>
Line 21 ⟶ 22:
|-
|<big>१३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/229_karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_%2B_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27.mp3 karmaNi-bhAve-ca---Nijanta-mit-dhAtavaH_+_lung-lakAre-igupadha-shalanta-dhAtavaH_2020-10-27]</big>
|}-
!|'''<big>ध्वनिमुद्रणानि -</big> <big>20</big><big>17</big> <big>वर्गः-</big>'''
 
{| class="wikitable mw-collapsible mw-collapsed"
!'''<big>ध्वनिमुद्रणानि -</big> <big>20</big><big>17</big> <big>वर्गः-</big>'''
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/124_bhAva-karma-prakriyA---anidit-dhAtavaH__Nijanta-dhAtavaH_2017-07-16.mp3 bhAva-karma-prakriyA---anidit-dhAtavaH_+_Nijanta-dhAtavaH_2017-07-16]</big>
Line 34 ⟶ 33:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/127_gatavargasya-prashnAH__ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06.mp3 gatavargasya-prashnAH_+_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_2017-08-06]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/128_ArdhadhAtukalakAreShu-bhAva-karma-prakriyA__ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13.mp3 ArdhadhAtukalakAreShu-bhAva-karma-prakriyA_+_ajantadhAtUnAM-lRDAdiShu-vikalpaH_2017-08-13]  </big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/129_bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20.mp3 bhAva-karma-prakriyAyAm-ciNvadbhAvaH---ajantAnAM-han-grah-dRush-ityeShAM-ca-lRDAdiShu-_2017-08-20]</big>
Line 46 ⟶ 45:
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/134_bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI------_2017-10-01.mp3 bhAve-karmaNi-lung-lakArasya-ksa-pratyayAnta-rUpANI---दुह्‌-दिह्‌-लिह्‌-गुह्‌_2017-10-01]</big>
|}
 
 
 
<big><br /></big>
Line 51 ⟶ 52:
 
<big><br />
चुरादिगणे णिच्‌-प्रत्ययः स्वार्थे विधीयते एव, यथा चुर्‍चुर् + णिच्‌ → चोरि; तदा '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन 'चोरि', 'क्षालि', इत्यादीनाम्‌ आतिदेशिकधातूनां धातुसंज्ञा भवति |</big>
 
<big><br />
चुर् → '''भूवादयो धातवः''' (१.३.१) इत्यनेन चुर्‍चुर् इत्यस्य धातु-संज्ञा → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणीयधातुभ्यः णिच्‌-प्रत्ययः विधीयते → चुर्‍चुर् + इ → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः आर्धधातुकप्रत्यये परे → चोरि → '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातु-संज्ञा → चोरि इति आतिदेशिकधातुः</big>
 
<big><br />
Line 63 ⟶ 64:
 
<big><br />
'''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच्''' (३.१.२५) = एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः, सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच्‌-प्रत्ययः विधीयते | एभ्यः प्रातिपदिकेभ्यः णिच्‌-प्रत्ययस्य संयोजनेन नामधातवः भवन्ति | चुर्‍चुर् आदिर्येषां ते चुरादयः | सत्यापश्च, पाशश्च, रूपञ्च, वीणा च, तूलञ्च, श्लोकश्च, सेना च, लोम च, त्वचश्च, वर्म च, वर्णञ्च, चूर्णञ्च, चुरादयश्च तेषमितरेतरद्वन्द्वः, सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादयः तेभ्यः, बहुव्रीहिगर्भो द्वन्द्वः | सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं, णिच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रम्— '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यः धातुभ्यः णिच्‌ प्रत्ययः परश्च''' |</big>
 
<big><br />
Line 75 ⟶ 76:
 
<big><br />
चुर्‍चुर् + इ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌</big>
 
<big><br />
Line 81 ⟶ 82:
 
<big><br />
चुर्‍चुर् → '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इयनेनइत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चुर्‍चुर् + णिच्‌ → चोरि → '''सार्वधातुके यक्‌''' (३.१.६७) इत्यनेन भाववाचके कर्मवाचके च यक्‌ → चोरि + यक्‌ → '''णेरनिटि''' (६.४.५१) इत्यनेन णिचः लोपः → चोर्‍ + यक्‌ → चोर्य → चोर्य + ते → चोर्यते</big>
 
<big><br />
Line 496 ⟶ 497:
<big><br />
अत्र प्रश्नः उदेति यत्‌ किमर्थम्‌ अयमेव दीर्घादेशः न भवति चिण्वद्भावपक्षे ? सूत्रेण केवलम्‌ उक्तम्‌ ’अलिटि’ | अतः लिट्‌-विहाय अन्यत्र सर्वत्र भवेत्‌ किल |</big>
 
 
 
<big>न्यासव्याख्यायां दत्तमस्ति यत्‌ "ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह - ’प्रकृतस्यैव’ इत्यादि | आर्धधातुकस्येति यः प्रकृत इट् ? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात् | चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते | तत्सहचरित इट् ? चिण्वदित्युच्यते | 'ग्राहित' इति |"</big>
Line 512 ⟶ 515:
 
<big><br />
'''सृजिदृशोर्झल्यमकिति''' (६.१.५८) = सृज्‌-दृश्‌-धात्वोः अम-आगमो भवति झलादि-अकिति प्रत्यये परे | अम्‌ मित्‌ इत्यतः '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | '''धातोः कार्यम्‌ उच्यमानं तत्प्रत्यये भवति''' इति परिभाषया प्रत्यय-शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थ-प्रत्ययस्य निमित्तत्वेन भवति | सृजिश्च दृश्‌ च तयोरितरेतरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित्‌, तस्मिन्‌ अकिति | सृजिदृशोः षष्ट्यन्तंषष्ठ्यन्तं, झलि सप्तम्यन्तम्‌, अम्‌ प्रथमान्तम्‌, अकिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''सृजिदृशोः अम्‌ झलि अकिति (प्रत्यये)''' |</big>
 
<big><br />
Line 560 ⟶ 563:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br />
Line 648 ⟶ 651:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यतत्पुरुषः अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
 
<big><font size="4"><br /></font>
page_and_link_managers, Administrators
5,154

edits