7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(9 intermediate revisions by 3 users not shown)
Line 1:
=== <big>{{DISPLAYTITLE:05 - लुङ्‌-लकारः कर्मणि भावे च</big> ===}}
 
=== <big>05 - लुङ्‌-लकारः कर्मणि भावे च</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big> <big>2020 वर्गः-</big>
Line 64:
|<big>१२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/143_bhAve-karmaNi-lungi---__-_2017-12-03.mp3 bhAve-karmaNi-lungi---लभ्‌_+_णिजन्त-शम्‌_2017-12-03]</big>
|-
|<big>१३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/144_bhAve-karmaNi-lungi---idupadha---udupadha----Rudupadha---dhAtavaH_2017-12-10.mp3 bhAve-karmaNi-lungi---idupadha-(रिच्‌-लिख्‌)-udupadha-(तुद्‌-मुद्‌-कुट्‌)-Rudupadha-(वृष्‌-दृशिर्‍दृशिर्)-dhAtavaH_2017-12-10]
१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/145_bhAve-karmaNi-lungi---___2017-12-17.mp3 bhAve-karmaNi-lungi---भञ्ज्‌_+_चुरादिगणीयधातवः_2017-12-17]</big>
|}
Line 78:
 
<big>किन्तु लुङ्‌-लकारे कर्तरिप्रयोगे द्वादश प्रकारकाः प्रत्ययाः सन्ति—</big>
 
 
 
<big>१. सिच्‌-प्रत्ययस्य लुक्‌ (सिज्लुक्‌) इत्यनेन निष्पन्नाः प्रत्ययाः = परस्मैपदे एव</big>
Line 96 ⟶ 98:
 
<big>अनेन अवगम्यते यत्‌ लुङ्‌-लकारस्य भावे कर्मणि च क्स-प्रत्ययेन, सिच्‌-प्रत्ययेन एव सिद्धतिङ्प्रत्ययाः भवन्ति | लुङ्‌-लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत्‌ यत्‌ तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत्‌ अत्र '''भावकर्मणोः''' (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति |</big>
 
 
 
<big>लुङ्‌-लकारे केचन विशिष्टधातवः सन्ति येषां कृते विशेषनियमाः सन्ति | तेषां रूपाणि कथं भवन्ति इति अग्रे प्रदर्श्यते |</big>
Line 105 ⟶ 109:
<big><br />
शलन्तेषु १७ शलन्त-इगुपध-अनिट्‌-धातवः | एषां सप्तदशानां धातूनां कर्मणि भावे च रूपाणि भवन्ति क्स-प्रत्ययेन निष्पन्नैः प्रत्ययैः—</big>
 
 
 
<big>क्रुश्‌, दिश्‌, मृश्‌, रिश्‌, रुश्‌, लिश्‌, विश्‌, स्पृश्‌, कृष्‌, त्विष्‌, द्विष्‌, श्लिष्‌, मिह्‌, रुह्‌, लिह्‌, दिह्‌, दुह्‌ |</big>
Line 119 ⟶ 125:
 
<big>कर्त्रर्थे क्स-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे—</big>
 
 
 
<big>सत     साताम्‌      सन्त</big>
Line 125 ⟶ 133:
 
<big>सि       सावहि     सामहि</big>
 
 
<big><br />
Line 132 ⟶ 141:
 
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''तुरुस्तुशम्यमः सार्वधातुके''' (७.३.९५) इत्यस्मात्‌ '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''यञि सार्वधातुके''' इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
 
 
 
<big>लुङ्‌-लकारे सर्वदा च्लि-प्रत्ययः विधीयते '''च्लि लुङि''' (३.१.४३) इति सूत्रेण; तदा च्लि-स्थाने विभिन्नाः आदेशाः भवन्ति | तेषु अन्यतमः अस्ति क्स इति आदेशः; तस्य च 'स' इति अवशिष्यते | उपरितनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं 'स' दृश्यते |</big>
Line 138 ⟶ 149:
 
<big>कर्मणि भावे च '''चिण्‌ भावकर्मणोः''' (३.१.६६) इत्यनेन लुङ्‌-लकारे आत्मनेपदे प्रथमपुरुषैकवचने त-प्रत्यये परे, सर्वेभ्यः धातुभ्यः चिण्‌-प्रत्यययो भवति |</big>
 
 
 
<big>'''चिण्‌ भावकर्मणोः''' (३.१.६६) = भावे कर्मणि च्लि-स्थाने चिण्‌-आदेशो भवति त-शब्दे परे | चकारणकारयोः इत्‌-संज्ञा लोपश्च; 'इ' अवशिष्यते | भावश्च कर्म च भावकर्मणी, तयोर्भावकर्मणोः | चिण्‌ प्रथमान्तं, भावकर्मणोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''च्लेः सिच्‌''' (३.१.४४) इत्यस्मात्‌ '''च्लेः''' इत्यस्य अनुवृत्तिः | '''चिण्‌ ते पदः''' (३.१.६०) इत्यस्मात्‌ '''ते''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''च्लेः चिण्‌ ते भावकर्मणोः''' |</big>
 
 
 
<big>तदा '''चिणो लुक्‌''' (६.४.१०४) इत्यनेन त-शब्दस्य लुक्‌</big>
 
 
 
<big>'''चिणो लुक्‌''' (६.४.१०४) = चिणः उत्तरस्य (त-शब्दस्य) लुक्‌ भवति | अनेन 'इ' एव अवशिष्यते | चिणः पञ्चम्यन्तं, लुक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अङ्गस्य चिणो लुक्‌''' |</big>
Line 147 ⟶ 164:
<big><br /></big>
 
<big>प्रथमपुरुषैकवचनं विहाय सर्वे तिङ्‌प्रत्ययाः कर्त्रर्थे यथा भवन्ति, तथैवतथैव—</big>
 
 
 
<big>इ (चिण्‌)     साताम्‌     सन्त</big>
Line 158 ⟶ 177:
 
<big>क्स कित्‌ अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | चिण्‌ न गित्‌, कित्‌ न वा ङित्‌ अतः तस्मिन्‌ परे गुणनिषेधो नास्ति; तत्र '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो भवति |</big>
 
 
 
<big>क्रुश्‌-धातोः रूपाणि—</big>
Line 182 ⟶ 203:
 
<big>एवमेव दिश्‌, मृश्‌, रिश्‌, रुश्‌, लिश्‌, विश्‌, स्पृश्‌, कृष्‌, त्विष्‌, द्विष्‌, श्लिष्‌ इत्येषां रूपाणि भवन्ति |</big>
 
 
 
<big>मिह्‌, रुह्‌, लिह्‌, दिह्‌, दुह्‌ एते धातवः हकारान्ताः | एषु मिह्‌, रुह्‌ इति सामान्यहकारान्तधातवः; दिह्‌, दुह्‌ इति दकारादिहकारान्तधातवः | दिह्‌, दुह्‌, लिह्‌ इत्येषां पुनः पृथक्तया कुत्रचित्‌ क्स-प्रत्ययस्य विकल्पेन लोपो भवति |</big>
Line 188 ⟶ 211:
 
<big>मिह्‌-धातोः रूपाणि—</big>
 
 
 
<big>अमेहि       अमिक्षाताम्‌    अमिक्षन्त</big>
Line 195 ⟶ 220:
<big>अमिक्षि     अमिक्षावहि     अमिक्षामहि</big>
 
 
<big><br />
<big><br />दुह्‌-धातोः रूपाणि—</big>
 
 
 
<big>अदोहि                 अधुक्षाताम्‌               अधुक्षन्त</big>
Line 217 ⟶ 244:
 
<big><br />
'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|</big>
 
<big><br />
Line 251 ⟶ 278:
 
<big><br />
'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>
 
<big><br />
Line 268 ⟶ 295:
<big><br />
गुह्‌-धातोः सेट्‌-पक्षे रूपाणि—</big>
 
 
 
<big>अगोहि      अगूहिषाताम्‌   अगूहिषत</big>
Line 327 ⟶ 356:
एषां रूपाणां निष्पादनार्थं प्रथमतया प्रत्ययस्य अभिज्ञानं भवेत्‌; प्रत्ययस्य स्वभावम्‌ अनुसृत्य एव अङ्गकार्यं प्रवर्तनीयं भवति—</big>
 
<big>१) चिण्‌-प्रत्ययः णित्‌ इति कारणतः णित्त्वात्‌ यावत्‌ कार्यं शास्त्रे भवति तत्‌ सर्वम्‌ अत्रापि भवेत्‌ | अस्मिन्‌ पाठे, लृट्‌, लृङ्‌, लुट्‌, आशीर्लिङ इत्येषां प्रसङ्गेऽपि एतादृशमेव चिन्तनं साधितम्‌ आसीत्‌ | अधुना लुङ्‌-प्रसङ्गेऽपि भवति |</big>
<big><br />
१) चिण्‌-प्रत्ययः णित्‌ इति कारणतः णित्त्वात्‌ यावत्‌ कार्यं शास्त्रे भवति तत्‌ सर्वम्‌ अत्रापि भवेत्‌ | अस्मिन्‌ पाठे, लृट्‌, लृङ्‌, लुट्‌, आशीर्लिङ इत्येषां प्रसङ्गेऽपि एतादृशमेव चिन्तनं साधितम्‌ आसीत्‌ | अधुना लुङ्‌-प्रसङ्गेऽपि भवति |</big>
 
<big>२) अवशिष्टाः १६ प्रत्ययाः णित्‌ न सन्ति | तेषु परेषु, कर्तृवाच्य-आत्मनेपदे या प्रक्रिया भवति, यया च यानि रूपाणि निष्पद्यन्ते, सा एव प्रक्रिया तानि एव रूपाणि कर्मवाच्य-आत्मनेपदे अपि भवन्ति | अतः कर्तरि लुङि एतत्‌ सर्वं पठिष्यते |</big>
Line 375 ⟶ 403:
 
 
<big><br />"हेर्धिभावे चकास् धि इति स्थिते 'धि चे'ति सलोप इति सिद्धान्तः | तत्र मतान्तरमाह—सिच एवेत्येके इति | 'धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः | 'धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः | अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः | तदाह— चकाद्धीति | 'एके' इत्यस्वरसोद्भावनम् | तद्बीजं तु 'धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः | तदाह– चकाधीत्येव भाष्यमिति |"</big>
<big><br />
"हेर्धिभावे चकास् धि इति स्थिते 'धि चे'ति सलोप इति सिद्धान्तः | तत्र मतान्तरमाह—सिच एवेत्येके इति | 'धिचे'ति लोपः सिच एवेत्येके मन्यन्ते इत्यर्थः | 'धिसकारे सिचो लोपश्चकाद्धीति प्रयोजन'मिति वार्तिकादिति तदाशयः | अस्मिन्पक्षे सकारस्य जश्त्वेन दकारः | तदाह— चकाद्धीति | 'एके' इत्यस्वरसोद्भावनम् | तद्बीजं तु 'धिसकारे सिचो लोपः इति वार्तिकं प्रत्याख्याय सकारमात्रस्य 'धि चे' ति लोपस्याभ्युपगमः | तदाह– चकाधीत्येव भाष्यमिति |"</big>
 
<big><br />
Line 383 ⟶ 410:
<big><br />
अत्र इमे दृष्टान्ताः अवलोकनीयाः—</big>
 
 
 
<big>चकास्‌ + धि → '''धि च''' (८.२.२५) इत्यनेन सकारस्य लोपः → चका + धि → वर्णमेलने → चकाधि<font size="4"> </font></big>
Line 458 ⟶ 487:
पठ्‌-धातुः से‍ट्‌ | रूपाणि परिशीलनीयानि |</big>
 
<big>प</big><big>च्‌-धातुः अनिट्‌ | रूपाणि परिशीलनीयानि |</big>
<big>प</big>
 
<big>च्‌-धातुः अनिट्‌ | रूपाणि परिशीलनीयानि |</big>
 
<big><br />
Line 687 ⟶ 714:
 
 
 
<big><br />
<big>'''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) = चिण्परके णमुल्परके च णौ परे मिताम्‌ अङ्गानाम्‌ उपधादीर्घो भवति अन्यतरस्याम्‌‌ | चिण्‌ च णमुल्‌ च तयोरितरेतरद्वन्द्वः चिण्णमुलौ, तयोः चिण्णमुलोः | चिण्णमुलोः सप्तम्यन्तं, दीर्घः प्रथमान्तम्‌, अन्यतरस्यां सप्तमीप्रतिरूपकमव्ययं, त्रिपदमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''मितां ह्रस्वः''' (६.४.९२) इत्यस्मात्‌ '''मिताम्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''मिताम्‌ अङ्गानाम्‌ उपधायाः दीर्घः णौ चिण्णमुलोः अन्यतरस्याम्‌''' |</big>
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 708 ⟶ 735:
 
<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे भागद्वयम्‌ अस्ति—‌</big>
 
<big><br /></big>
 
<big>१) आदेशः स्थानिवत्‌ भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |</big>
Line 715 ⟶ 740:
<big>२) कश्चन विधिः आदेशस्य अनन्तरं भवति चेत्‌, अपि च स च विधिः स्थानि-सम्बद्ध-अल्‌-वर्णम्‌ आश्रित्य प्रवर्तनीयः इति चेत्‌, आदेशः स्थानिवत्‌ न भवति |</big>
 
<big>शमु-धातोः (दिवादौ, सेट्‌) रूपाणि परिशीलनीयानि | '''जनीजॄष्‌क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मिद्वद्भावात्‌ शम्‌-धातुः मित्‌संज्ञकः |
<font size="4">१) </font><font size="4">१) </font>
शम्‌ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) → शाम्‌ + इ → '''मितां ह्रस्वः''' (६.४.९२) → शम्‌ + इ -> शमि इति धातुः</big><big><br /></big>
 
 
<big><br />
<big>शमु-धातोः (दिवादौ, सेट्‌) रूपाणि परिशीलनीयानि | '''जनीजॄष्‌क्नसुरञ्जोऽमन्ताश्च''' इति गणसूत्रेण मिद्वद्भावात्‌ शम्‌-धातुः मित्‌संज्ञकः |</big>
शमि → लुङि अडागमः → अशमि → कर्मणि चिण्‌ → अशमि + इ → '''णेरनिटि''' (६.४.५१) → अशम्‌ + इ → '''अत उपधायाः''' (७.२.११६) → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → '''अशास्त्रीयम्‌''' → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) → अशम्‌ + इ → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → अल्विधिः → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) → '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) → अशमि / अशामि
 
<font size="4">१) </font><font size="4">१) </font>
 
'''णेरनिटि''' (६.४.५१), '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) इत्यनयोः युगपत्‌ प्रसक्तिः | मार्गद्वयेण द्वयोः मध्ये '''णेरनिटि''' (६.४.५१) इति सूत्रस्य कार्यं प्रथमं— (१) नित्यत्वात्‌; (२) '''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन |</big>
 
<big>शम्‌ + णिच्‌ → '''अत उपधायाः''' (७.२.११६) → शाम्‌ + इ → '''मितां ह्रस्वः''' (६.४.९२) → शम्‌ + इ -> शमि इति धातुः</big><big><br /></big>
 
 
<big>शमि → लुङि अडागमः → अशमि → कर्मणि चिण्‌ → अशमि + इ → '''णेरनिटि''' (६.४.५१) → अशम्‌ + इ → '''अत उपधायाः''' (७.२.११६) → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → '''अशास्त्रीयम्‌''' → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) → अशम्‌ + इ → '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) → अल्विधिः → '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) → '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) → अशमि / अशामि</big>
 
 
 
<big>'''णेरनिटि''' (६.४.५१), '''चिण्णमुलोर्दीर्घोऽन्यतरस्याम्‌''' (६.४.९३) इत्यनयोः युगपत्‌ प्रसक्तिः | मार्गद्वयेण द्वयोः मध्ये '''णेरनिटि''' (६.४.५१) इति सूत्रस्य कार्यं प्रथमं— (१) नित्यत्वात्‌; (२) '''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन |</big>
 
 
 
<big>'''ण्यल्लोपावियङ्‌यण्‌गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन''' इति वार्तिकेन इयङ्‌, यण्‌, गुणः, वृद्धिः, '''दीर्घः''' इत्येषां कार्याणां '''णिलोपेन''' अत्‌-लोपेन सह '''युगपत्‌''' प्राप्त्यवसरे '''पूर्वविप्रतिषेधः णिलोपः''' अल्लोपः च '''बलवन्तौ''' भवतः | इत्युक्तौ णिलोपस्य अल्लोपस्य च विधायकसूत्रं '''पूर्वसूत्रं चेदपि तस्य बलं भवति''' | अनेन वार्तिकेन णेरनिटि प्रथमं कार्यं करोति।</big>
Line 744 ⟶ 777:
 
<big><br />
रिच्‌-धातोः (रिचिर्‍रिचिर् रुधादौ, अनिट्‌), लिख्-धातोः (लिख तुदादौ, सेट्‌) च रूपाणि परिशीलनीयानि |</big>
 
<big><br /></big>
 
<big><br />
Line 769 ⟶ 800:
कुटादिहलन्तधातवः सर्वे सेटः—</big>
 
<big>कुट्‌, पुट्‌, कुच्‌, गुज्‌, गुड्‌, छुर्‍छुर्, स्फुट्‌, मुट्‌, त्रुट्‌, तुट्‌, चुट्‌, छुट्‌, जुट्‌, लुठ्‌, कृड्‌, कुड्‌, पुड्‌, घुट्‌, तुड्‌, थुड्‌, स्थुड्‌, स्फुर्‍स्फुर्, स्फुल्‌, स्फुड्‌, चुड्‌, व्रुड्‌, क्रुड्‌, मृड्‌, गुर्‍गुर्</big>
<big><br />
 
कुट्‌, पुट्‌, कुच्‌, गुज्‌, गुड्‌, छुर्‍, स्फुट्‌, मुट्‌, त्रुट्‌, तुट्‌, चुट्‌, छुट्‌, जुट्‌, लुठ्‌, कृड्‌, कुड्‌, पुड्‌, घुट्‌, तुड्‌, थुड्‌, स्थुड्‌, स्फुर्‍, स्फुल्‌, स्फुड्‌, चुड्‌, व्रुड्‌, क्रुड्‌, मृड्‌, गुर्‍</big>
 
 
Line 784 ⟶ 815:
 
<big><br />
विशेषः— दृश्‌-धातोः (दृशिर्‍दृशिर् भ्वादौ, अनिट्‌) विकल्पेन चिण्वद्भावो भवति | रूपाणि परिशीलनीयानि |</big>
 
<big>कुटादि-कृड्‌-धातुः | अयं सेट्‌ (कुटादिहलन्तधातवः सर्वे सेटः) | रूपाणि परिशीलनीयानि |</big>
Line 822 ⟶ 853:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br />
'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तम्‌, वलादेः षष्ठ्यन्तम्‌, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>
 
 
 
<big>अनेन लुङ्‌-लकारः कर्मणि भावे च इति पाठः समाप्तः |</big>
Line 832 ⟶ 865:
 
<big>Swarup – December 2017</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/2/20/%E0%A5%A6%E0%A5%AB_-_%E0%A4%B2%E0%A5%81%E0%A4%99%E0%A5%8D_-%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83_%E0%A4%95%E0%A4%B0%E0%A5%8D%E0%A4%AE%E0%A4%A3%E0%A4%BF_%E0%A4%AD%E0%A4%BE%E0%A4%B5%E0%A5%87_%E0%A4%9A.pdf ०५_-_लुङ्_-लकारः_कर्मणि_भावे_च.pdf ‎(file size: 133 KB])
page_and_link_managers, Administrators
5,097

edits