7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung: Difference between revisions

no edit summary
m (Protected "05 - लुङ्‌-लकारः कर्मणि भावे च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
 
(2 intermediate revisions by the same user not shown)
Line 1:
{{DISPLAYTITLE:05 - लुङ्‌-लकारः कर्मणि भावे च}}
 
=== <big>05 - लुङ्‌-लकारः कर्मणि भावे च</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि -</big> <big>2020 वर्गः-</big>
Line 64:
|<big>१२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/143_bhAve-karmaNi-lungi---__-_2017-12-03.mp3 bhAve-karmaNi-lungi---लभ्‌_+_णिजन्त-शम्‌_2017-12-03]</big>
|-
|<big>१३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/144_bhAve-karmaNi-lungi---idupadha---udupadha----Rudupadha---dhAtavaH_2017-12-10.mp3 bhAve-karmaNi-lungi---idupadha-(रिच्‌-लिख्‌)-udupadha-(तुद्‌-मुद्‌-कुट्‌)-Rudupadha-(वृष्‌-दृशिर्‍दृशिर्)-dhAtavaH_2017-12-10]
१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/145_bhAve-karmaNi-lungi---___2017-12-17.mp3 bhAve-karmaNi-lungi---भञ्ज्‌_+_चुरादिगणीयधातवः_2017-12-17]</big>
|}
Line 244:
 
<big><br />
'''खरि च''' (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‍‌चर् खरि च''' '''संहितायाम् ‌'''|</big>
 
<big><br />
Line 278:
 
<big><br />
'''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍र् च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— '''ढ्रलोपे पूर्वस्य अणः''' '''दीर्घः''' |</big>
 
<big><br />
Line 718:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
 
Line 777:
 
<big><br />
रिच्‌-धातोः (रिचिर्‍रिचिर् रुधादौ, अनिट्‌), लिख्-धातोः (लिख तुदादौ, सेट्‌) च रूपाणि परिशीलनीयानि |</big>
 
<big><br />
Line 800:
कुटादिहलन्तधातवः सर्वे सेटः—</big>
 
<big>कुट्‌, पुट्‌, कुच्‌, गुज्‌, गुड्‌, छुर्‍छुर्, स्फुट्‌, मुट्‌, त्रुट्‌, तुट्‌, चुट्‌, छुट्‌, जुट्‌, लुठ्‌, कृड्‌, कुड्‌, पुड्‌, घुट्‌, तुड्‌, थुड्‌, स्थुड्‌, स्फुर्‍स्फुर्, स्फुल्‌, स्फुड्‌, चुड्‌, व्रुड्‌, क्रुड्‌, मृड्‌, गुर्‍गुर्</big>
 
 
Line 815:
 
<big><br />
विशेषः— दृश्‌-धातोः (दृशिर्‍दृशिर् भ्वादौ, अनिट्‌) विकल्पेन चिण्वद्भावो भवति | रूपाणि परिशीलनीयानि |</big>
 
<big>कुटादि-कृड्‌-धातुः | अयं सेट्‌ (कुटादिहलन्तधातवः सर्वे सेटः) | रूपाणि परिशीलनीयानि |</big>
Line 853:
 
<big><br />
'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌, एषां कार्याणां नाम आभीय-कार्यम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br />
page_and_link_managers, Administrators
5,097

edits