7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(22 intermediate revisions by 6 users not shown)
Line 1:
{{DISPLAYTITLE:07 - यङ्लुगन्तधातवः}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2021 वर्गः</big>
|}-
|<big>'''2021 वर्गः'''</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/250_Yangluk---paricayaH_%2B_kebhyaH-dhAtubhyaH-yang-bhavati_%2B_yang-vidhAnam_%2B_yangluk-vidhAnam_2021-03-23.mp3 Yangluk---paricayaH_+_kebhyaH-dhAtubhyaH-yang-bhavati_+_yang-vidhAnam_+_yangluk-vidhAnam_2021-03-23]</big>
Line 19 ⟶ 22:
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/258_Yangluk---anunAsikAnta-adupadhadhAtavaH_%2B_idupadha-udupadha-Rudupadha-dhAtavaH_2021-05-18.mp3 Yangluk---anunAsikAnta-adupadhadhAtavaH_+_idupadha-udupadha-Rudupadha-dhAtavaH_2021-05-18]</big>
|}-
|<big>'''2018 वर्गः'''</big>
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2018 वर्गः</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/153_yanglugantadhAtavaH---paricayaH__kebhyaH-dhAtubhyaH-yang-bhavati_2018-05-20.mp3 yanglugantadhAtavaH---paricayaH_+_kebhyaH-dhAtubhyaH-yang-bhavati_2018-05-20]</big>
Line 37 ⟶ 39:
|<big>७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/159_yanglugantadhAtavaH---dvitvam__----_sAmAnyAbhyAsa-kAryam_2018-07-01.mp3 yanglugantadhAtavaH---dvitvam_+_ह्वेञ्‌-धातोः-सम्प्रसारणे-सति-द्वितम्‌_sAmAnyAbhyAsa-kAryam_2018-07-01]</big>
|-
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/160_ajanta-dhAtUnAM-yanglugantadhAtavaH_2018-07-08.mp3 ajanta-dhAtUnAM-yanglugantadhAtavaH_2018-07-08]  </big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/161_adupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-15.mp3 adupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-15]  </big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/162_idupadha-udupadha-Rudupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-22.mp3 idupadha-udupadha-Rudupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-22]</big>
Line 50 ⟶ 52:
|-
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/182_yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16.mp3 yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16]</big>
|}<big><br /></big>
|}
 
<big><br /></big>
 
<big>यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम्‌ आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्‌, णिच्‌, यङ्‌ इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्‌') विधीयते सः आर्धधातुकसंज्ञकः चेत्‌; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्‌-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्‌ | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम्‌ आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्‌ |</big>
Line 65 ⟶ 66:
 
<big><br />
१) अस्य एकं फलंफलम्‌ इदं यत्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन '''धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |''' धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत्‌ शप्‌ न भवति, न वा शपं प्रबाध्य ये गणम्‌ अवलम्ब्य विशिष्टविकरणप्रत्ययाः तेऽपि न भवन्ति | शपः अभावे आर्धधातुकप्रक्रियायाः धातुगणेन साकं न कोऽपि सम्बन्धः | सर्वान्‌ धातून्‌ सङ्गृह्य प्रत्येकं धातोः अन्तिमवर्णम्‌ अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति |</big>
 
 
<big>२) '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन इडागमो भवति न वा इति विवेचनीयम्‌ | यथोक्तम्‌ अत्र यङ्लुकि इडागमस्य अवसरो नास्ति |</big>
Line 72 ⟶ 74:
 
<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधतुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>
 
 
 
Line 102 ⟶ 103:
<big><br /></big>
 
<big>'''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) = वारं वारम्‌ अथवा अतिशयार्थे हलादि-एकाच्‌-धातुभ्यः यङ्‌-प्रत्ययो भवति | पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ्‌ स्यात् | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्मात्‌ एकाचः | हल्‌ अदिर्यस्यआदिर्यस्य स हलादिः बहुव्रीहिः, तस्मात्‌ हलादेः | क्रियायाः समभिहारः क्रियासमभिहारः षष्ठीतत्पुरुषः, तस्मिन्‌ क्रियासमभिहारे | धातोः पञ्चम्यन्तम्‌, एकाचः पञ्चम्यन्तं, हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं, यङ्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''एकाचः हलादेः धातोः यङ्‌ प्रत्ययः परश्च क्रियासमभिहारे''' |</big>
 
<big><br /></big>
Line 122 ⟶ 123:
<big><br /></big>
 
<big>'''लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्''' (३.१.२४) = लुप्‌, सद्‌, चर्‍चर्, जप्‌, जभ्‌, दह्‌, दश्‌, गॄ, इति धातुभ्यः क्रियायाः भावगर्हाऽर्थे एव यङ्‌-प्रत्ययो भवति; अपरेषु अर्थेषु न भवति | भावशब्देन क्रिया-सङ्केतः; क्रियायाः निन्दा अर्थात्‌ असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्‌ अर्थे 'भावगर्हा' उपयुज्यते | लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च गॄ च तेषामितरेतरद्वन्द्वः लुपसदचरजपजभदहदशगरः, तेभ्यः लुपसदचरजपजभदहदशगॄभ्यः | भावस्य गर्हा भावगर्हा, तस्यां भावगर्हायाम्‌ | लुपसदचरजपजभदहदशगॄभ्यः पञ्चम्यन्तं, भावगर्हायाम् सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''नित्यं कौटिल्ये गतौ''' (३.१.२३) इत्यस्मात्‌ '''नित्यम्‌''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्‌''' (३.१.२२) इत्यस्मात्‌ '''यङ्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''लुपसदचरजपजभदहदशगॄभ्यो यङ्‌, नित्यं भावगर्हायाम्''' |</big>
 
<big><br /></big>
Line 216 ⟶ 217:
<big><br /></big>
 
<big>पुनः प्रश्नः उदेति— '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच्‌-प्रत्ययः इत्यस्य निमित्तसप्तमी इति कृत्वा अयं प्रत्ययः यङः लुक्‌ प्रति नैमित्तकः; अच्‌ इति उक्तं चेत्‌ तादृशाः अन्ये अपि नैमित्तकप्रत्ययाः सन्ति वा येषां माध्यमेन '''न धातुलोप आर्धधातुके''' (१.१.४) द्वारा गुणनिषेधः सिध्येत ? यथा अनीयर्‍अनीयर् अथवा अन्ये कृत्‌-प्रत्ययाः, यया रीत्या अच्‌-प्रत्ययः नैमित्तकः इति कारणतः लोलुव भवति न तु लोलव, एवमेव लू + यङ्‌ + अनीयर्‌अनीयर् → लोलुवनीयं न तु लोलवनीयम्‌ इति वा ? इति चेत्‌, नैव | '''यङोऽचि च''' (२.४.७४) इति सूत्रे अच्‌ इत्येव उक्तं यतोहि अच्‌-प्रत्ययः एव नैमित्तकः | अन्यः न कोऽपि प्रत्ययो वर्तते यः यङः लुक्‌ प्रति नैमित्तकः स्यात्‌ | लू + यङ्‌ + अनीयर्‌अनीयर् → लोलवनीयम्‌ |</big>
 
<big><br /></big>
Line 247 ⟶ 248:
 
<big><br /></big>
 
<big>वकारन्तधातवः—</big>
 
Line 264:
<big><br /></big>
 
<big>'''ज्वरत्वरस्रिव्यविमवामुपधायाश्च''' (६.४.२०) = ज्वर्‍ज्वर्, त्वर्‍त्वर्, स्रिव्‌, अव्‌, मव्‌ इत्येषां धातूनाम्‌ उपधा च वकारः चेत्यनयोः मिलित्वा स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | ज्वरश्च त्वरश्च स्रिविश्च अविश्च मव्‌ च तेषामितरेतरद्वन्द्वः ज्वरत्वरस्रिव्यविमवः, तेषां ज्वरत्वरस्रिव्यविमवाम्‌ | ज्वरत्वरस्रिव्यविमवाम्‌ षष्ठ्यन्तम्‌, उपधायाः षष्ठ्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''च्छ्वोः''' '''शूडनुनासिके च''' (६.४.१९) इत्यस्मात्‌ '''वः''', '''ऊठ्‌''', '''अनुनासिके''' इत्येषाम्‌ अनुवृत्तिः | '''अनुनासिकस्य क्विझलोः क्ङिति''' (६.४.१५) इत्यस्मात्‌ '''क्विझलोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ज्वरत्वरस्रिव्यविमवाम्‌ अङ्गस्य उपधायाः वः च ऊठ्‌''' '''क्विझलोः अनुनासिके च''' |</big>
 
<big><br /></big>
Line 279:
 
<big><br /></big>
 
<big>मव्य्‌-धातोः यङः लुक्‌ न भवति; अवशिष्टेभ्यः यकारान्तधातुभ्यः यङ्लुगन्तरूपं भवति |</big>
 
Line 289 ⟶ 288:
 
<big>चत्वारः धात्वादेशाः भवन्ति आर्धधातुकप्रत्यये परे | इदं कार्यम्‌ आर्धधातुकप्रत्ययस्य विषये भवति; यङ्लुकि च यङ्‌ इति आर्धधातुकप्रत्ययः 'नष्टो भविष्यति' इति योजनायाः बलात्‌ '''अकृतव्यूहाः पाणिनीयाः''' (परिभाषा ५६) इत्यनेन इमे धात्वादेशाः निषिद्धाः | अनया परिभाषया यन्निमित्तकं कार्यं निर्दिष्टं, तदेव निमित्तं यदि नशिष्यमाणं, नाम अग्रे निश्चिततया नष्टो भविष्यति, तन्निमित्तककार्यं न भवति |</big>
 
 
* <big>अस्‌-धातोः स्थाने भू-आदेशो न भवति | अस्‌-धातुश्च अजादिः अतः तस्य यङ्‌-प्रत्ययः एव न भवति; यङ्‌ न भवति चेत्‌ यङ्‌-लुक्‌ अपि न भवति |</big>
 
* <big>अज्‌-धातोः स्थाने वी-आदेशः न भवति | अज्‌-धातुः अजादिः यस्मा‌त्‌ यङ्‌लुक्‌ न भवति |</big>
 
* <big>चक्ष्‌-धातोः स्थाने ख्याञादेशो न भवति | चक्ष्‌-धातुः हलादिः एकाच्‌ अतः यङ्‌ भवति; तस्मात्‌ यङ्लुक्‌ अपि भवति |</big>
 
* <big>ब्रू-धातोः स्थाने वच्‌-आदेशो न भवति | ब्रू-धातुः हलादिः एकाच्‌ अतः यङ्‌ भवति; तस्मात्‌ यङ्लुक्‌ अपि भवति |</big>
 
Line 302 ⟶ 305:
 
<big>'''अजेर्व्यघञपोः''' (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ्‌ च अप्‌ च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्‌, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''आर्धधातुके''' (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अजेः''' '''वी आर्धधातुके अघञपोः''' |</big>
 
 
 
 
Line 333 ⟶ 334:
 
<big><br /></big>
 
<big>यङः लुगानन्तरं प्रश्नः उदेति यदा यङ्‌-प्रत्ययो नास्त्येव, तदा कथं '''सन्यङोः''' (६.१.९) इत्यनेन द्वित्वं स्यात्‌ ?</big>
 
Line 484:
<big>पठ्‌ → '''सन्यङोः''' (६.१.९) इत्यनेन यङन्तस्य धातोः प्रथमस्यैकाचो द्वे स्तः → पठ्‌ पठ्‌ → प्रथमः पठ्‌ इति भागः अभ्याससंज्ञकः → '''हलादिः शेषः''' (७.४.६०) इत्यनेन अभ्यासस्य आदिमः हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः → प पठ्‌ | तथैव ज्ञा → ज ज्ञा |</big>
 
<big>एवमेव विचारणीयम्‌— धन्‌, निज्‌, विष्‌, खाद्‌, धिष्‌, विज्‌, तुर्‍तुर्, भस्‌ |</big>
 
<big><br /></big>
Line 492:
<big><br /></big>
 
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर्‌शर् परञ्च खय्‌, तस्य तु खय्‌ एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम्‌ | शर्‌शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात्‌ वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
 
<big><br /></big>
Line 500:
<big><br /></big>
 
<big>एवमेव विचारणीयम्‌— स्पन्द्‌, स्पूर्ज्‌, स्तम्भ्‌, स्तुभ्‌, स्खल्‌, स्पश्‌, स्तिघ्‌, स्फुर्‍स्फुर् |</big>
 
<big><br /></big>
Line 526:
<big><br /></big>
 
<big>वृष्‌ → वृष्‌ वृष्‌ → वृ वृष्‌ → वर्‍वर् वृष्‌ → व वृष्‌</big>
 
<big>कृष्‌ → कृष्‌ कृष्‌ → कृ कृष्‌ → कर्‍कर् कृष्‌ → क कृष्‌ → च कृष्‌</big>
 
<big>हृष्‌ → हृष्‌ हृष्‌ → हृ हृष्‌ → हर्‍हर् हृष्‌ → ह हृष्‌ → ज हृष्‌</big>
 
<big><br /></big>
Line 536:
<big>ऋकारान्तधातवः—</big>
 
<big>भृ → भृ भृ → भर्‍भर् भृ → भ भृ → ब भृ</big>
 
<big>हृ → हृ हृ → हर्‍हर् हृ → ह हृ → ज हृ</big>
 
<big>कृ → कृ कृ → कर्‍कर् कृ → क कृ → च कृ</big>
 
<big>तॄ → तॄ तॄ → तर्‍तर् तॄ → त तॄ</big>
 
<big><br /></big>
Line 562:
<big><br /></big>
 
<big>कृ → कृ कृ → कर्‍कर् कृ → क कृ → च कृ</big>
 
<big>खन्‌ → खन्‌ खन्‌ → ख खन्‌ → छ खन्‌ → च खन्‌</big>
Line 570:
<big>ग्रह्‌ → ग्रह्‌ ग्रह्‌ → ग ग्रह्‌ → ज ग्रह्‌</big>
 
<big>घृ → घृ घृ → घर्‌घर् घृ → झ घृ → ज घृ</big>
 
<big>हृ → हृ हृ → हर्‍हर् हृ → ह हृ → ज हृ</big>
 
<big>हस्‌ → हस्‌ हस्‌ → ह हस्‌ → झ हस्‌ → ज हस्‌</big>
Line 578:
<big><br /></big>
 
<big>'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये |अभ्यासे सप्तम्यन्तं, चर्‍चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌‍ '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—'''अभ्यासे झलां जश्‌ च‍र् च''' '''संहितायाम्‌''' |</big>
 
<big><br /></big>
Line 634:
<big><br /></big>
 
<big>अधुना '''अभ्यासे चर्च''' (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्‌ अतः अङ्गकार्यं न स्यात्‌ इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु '''अभ्यासे चर्च''' (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम्‌ अस्ति असिद्धत्वम्‌; असिद्धत्वम्‌ अपेक्षते, तदर्थं तत्र स्थापितम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) असिद्धमपि न भवति कदाचित्‌ | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम्‌ असिद्धम्‌ | किन्तु '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु '''अभ्यासे चर्च''' (८.४.५४) केवलम्‌ अनुवृत्तिवशात्‌ उक्तस्थाने अस्ति | '''झलां जश्झशि''' (८.४.५३) इत्यस्मात्‌ '''जश्‌''' इति अनुवर्तते प्रकृतसूत्रे | अपि च '''अभ्यासे चर्च''' (८.४.५४) इति सूत्रात्‌ '''चर्‌चर्''' इत्यस्य अनुवृत्तिः भवति '''खरि च''' (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत्‌ '''अभ्यासे चर्च''' (८.४.५४) अङ्गकार्यमेव यद्यपि '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति |</big>
 
<big><br /></big>
Line 643:
 
<big>'''अभ्यासस्यासवर्णे''' (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम्‌ अस्ति इयङ्‌-उवङ्‌ इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम्‌ अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत्‌ |</big>
 
 
 
 
Line 760 ⟶ 758:
 
<big>हु → हु हु → जु हु → जोहु इति यङ्लुगन्तधातुः</big>
 
 
<big>एवमेव—</big>
Line 775 ⟶ 774:
<big><br /></big>
 
<big>अनेन सूत्रेण रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र्‍र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—</big>
 
<big><br /></big>
Line 789 ⟶ 788:
<u><big>ॠकारान्तधातूनां यङ्लुगन्तधातुः</big></u>
 
 
<big>तॄ → तॄ तॄ → तर्‍तर् तॄ → ततॄ → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्‌-अभ्यासस्य दीर्घादेशो भवति यङ्लुकि → तातॄ इति यङ्लुगन्तधातुः</big>
 
 
<big>एवमेव—</big>
Line 811 ⟶ 812:
<big><br /></big>
 
<big>अत्र प्रश्नः उदेति यत्‌ किमर्थं '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन ऋदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशः न स्यात्‌ ? तातॄ → '''ॠत इद्धातोः''' (७.१.१००) → ताति → '''उरण्‌ रपरः''' (१.१.५१) → तातिर्‍तातिर् इति किमर्थं न स्यात्‌ ? यद्यपि अङ्गकार्यमस्ति, यङ्लुक् अथवा अन्यं प्रत्ययं निमितीकृत्य नास्ति किल ? किन्तु तथापि अङ्गकार्यम्‌ इति तु अस्ति | अत्र यङः लुक्‌ जातम्‌ इति कारणतः '''न लुमताऽङ्गस्य''' (१.१.६३) इत्यनेन इदं कार्यं निषिद्धम्‌ |</big>
 
<big><br /></big>
Line 844 ⟶ 845:
 
<big>२. <u>कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङ्लुगन्तधातुः</u></big>
 
 
<big>'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' '''अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः''' |</big>
 
 
<big>कस्‌ → कस्‌ कस्‌ → क कस्‌ → च कस्‌ → चनीकस्‌ इति यङ्लुगन्तधातुः</big>
 
 
<big>एवमेव—</big>
Line 854 ⟶ 858:
 
<big>पद्‌ → पद्‌ पद्‌ → प पद्‌ → पनीपद्‌</big>
 
 
<big>वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, स्कन्द्‌ चेति धातवः अनिदित्‌-धातूनां स्थाले वक्ष्यमाणाः |</big>
Line 864 ⟶ 869:
 
<big><br /></big>
 
 
<big>३. <u>जप्‌, जभ्‌, दह्‌, पश्‌ इति चत्वार्णां धातूनां यङ्लुगन्तधातुः</u></big>
Line 887 ⟶ 893:
<big><br /></big>
 
<big>४. <u>चर्‌चर्, फल्‌ इति द्वयोः धात्वोः यङ्लुगन्तधातुः</u></big>
 
<big><br /></big>
 
<big>'''चरफलोश्च''' (७.४.८७) = चर्‌चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | इदं सूत्रं पृथक्तया उक्तं येन अग्रे केवलं चर्‍चर्, फल्‌, इत्यनयोः '''उत्परस्यातः''' (७.४.८८) इत्यनेन अभ्यासोत्तर-अतः उत्त्वं स्यात्‌ | चरश्च फल्‌ च तोरितरेतरद्वन्द्वः चरफलौ, तयोः चरफलोः | चरफलोः षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
 
<big>'''उत्परस्यातः''' (७.४.८८) = चर्‌चर्, फल्‌, इत्यनयोः धात्वोः अभ्यासात्‌ परस्य ह्रस्व-अकारस्य स्थाने उत्‌ आदेशो भवति यङि यङ्लुकि च | उत्‌ प्रथमान्तं, परस्य षष्ठ्यन्तम्‌, अतः षष्ठ्यन्तं, त्रपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य विभक्तिपरिणामं कृत्वा '''अभ्यासात्‌''' इति अनुवृत्तिः | '''चरफलोश्च''' (७.४.८७) इत्यस्मात्‌ '''चरफलोः''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''चरफलोः च अङ्गस्य अभ्यासात्‌ परस्य अतः उत्‌ यङ्लुकोः''' |</big>
 
<big><br /></big>
 
<big>चर्‌चर्चर्‌चर् चर्‌चर् → च चर्‌चर्चञ्चर्‌→चञ्चर्→ चञ्चुर्‌‍चञ्चुर् ति यङ्लुगन्तधातुः</big>
 
<big>फल् → फल् फल् → प फल् → पम्फल्‌ → पम्फुल्‌ इति यङ्लुगन्तधातुः</big>
 
<big><br /></big>
 
 
<big>५. <u>अनुनासिकान्त-अदुपध-धातूनां यङ्लुगन्तधातुः</u></big>
Line 1,001 ⟶ 1,008:
<big><br /></big>
 
<big>अनेन रीक्‌ → री, रिक्‌ → रि, रुक्‌ → र्‍र् इत्येषां त्रयाणाम्‌ आगमानां विधानं भवति सर्वेभ्यः यथा—</big>
 
<big>नृत्‌ → नृत्‌ नृत्‌ → न नृत्‌ → नरीनृत्‌, नरिनृत्‌, नर्नृत्‌ इति यङ्लुगन्तधातवः</big>
Line 1,159 ⟶ 1,166:
 
<big>'''नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' (७.४.८४) = वञ्च्‌, स्रंस्‌, ध्वंस्‌, भ्रंस्‌, कस्‌, पत्‌, पद्‌, स्कन्द्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नीक्‌-आगमो भवति यङि यङ्लुकि च | वञ्चुश्च स्रंसुश्च ध्वंसुश्च भ्रंसुश्च कसश्च पतश्च पदश्च स्कन्द च तेषामितरेतरद्वन्द्वः वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दः, तेषाम्‌ | नीक्‌ प्रथमान्तं, वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दां षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌''' '''अङ्गस्य अभ्यासस्य नीक्‌ यङ्लुकोः''' |</big>
 
 
<big>कस्‌ ,पत्‌, पद्‌ इति त्रयाणां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |</big>
Line 1,169 ⟶ 1,177:
 
<big>'''जपजभदहदशभञ्जपशां च''' (७.४.८६) इत्यनेन दंश्‌, भञ्ज्‌ इत्यनयोः धात्वोः अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च |</big>
 
 
<big>दंश्‌ → दश्‌ दश्‌ → द दश्‌ → दन्दश्‌ इति यङ्लुगन्तधातुः</big>
Line 1,174 ⟶ 1,183:
<big>भञ्ज्‌ →</big>
 
<big>'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
<big>'''जपजभदहदशभञ्जपशां च''' (७.४.८६) = जप्‌, जभ्‌, दह्‌, दश्‌, भञ्ज्‌, पश्‌ इत्येषां धातूनाम्‌ अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ इत्यस्मिन्‌ ककारः इत्संज्ञकः, उकारश्च उच्चारणार्थः; नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | दंश्‌-धातोः अस्मिन्‌ सूत्रे अनुस्वारो नास्ति यतोहि यङियङलुकि दश्‌ इत्यस्य एव द्वित्वम्‌; अनुनासिकत्वं न भवति | जपश्च जभश्च दहश्च दशश्च भञ्जश्च पशश्च च तेषामितरेतरद्वन्द्वः जपजभदहदशभञ्जपशः, तेषाम्‌ | जपजभदहदशभञ्जपशां षष्ठ्यन्तं, चाव्ययं, द्विपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) इत्यस्मात्‌ '''नुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''जपजभदहदशभञ्जपशां च अङ्गस्य अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
<big>जप्‌, जभ्‌, दह्‌, पश्‌ इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |</big>
 
 
<big>जप्‌, जभ्‌, दह्‌, पश्‌ इति चत्वार्णां धातूनां यङ्लुगन्तसिद्धिः प्रदर्शितः अदुपधधातूनां स्थले |</big>
 
 
Line 1,210 ⟶ 1,219:
 
<big>कुञ्च्‌ → कुञ्च्‌ कुञ्च्‌ → कु कुञ्च्‌ → चु कुञ्च्‌ → चोकुञ्च्‌</big>
 
 
<big>एवमेव म्रुञ्च्‌, म्लुञ्च्‌, ग्लुञ्च्‌, कुन्थ्‌, बुन्द्, शुन्ध्‌, तुम्प्‌, त्रुम्प्‌, तुम्फ्‌, गुम्फ्‌, शुम्भ्‌ |</big>
 
<big><br /></big>
 
 
<big>५. ऋकारवान्‌ अनिदित्‌-धातवः</big>
Line 1,234 ⟶ 1,245:
 
<big><br /></big>
 
 
<big>६. हम्म्‌-धातुः</big>
Line 1,242 ⟶ 1,254:
 
<big>हम्म्‌ → हम्म्‌ हम्म्‌ → ह हम्म्‌ → ज हम्म्‌ → जंहम्म्‌</big>
 
 
<big>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्‌-आगमो भवति यङि यङ्लुकि च | नुक्‌ अनुस्वारस्य उपलक्षणम्‌ | धातोः अभ्यासस्य अन्ते अत्‌ चेत्‌, धातोः अन्ते अनुनासिकहल्‌-वर्णः (ञ्‌, म्‌, ङ्‌, ण्‌, न्‌) चेत्‌ इदं कार्यं प्रवर्तते | नुक्‌-आगमः कित्‌ | ककारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत्‌ अनुनासिकान्तं, तस्य | नुक्‌ प्रथमान्तं, अतः षष्ठ्यन्तम्‌, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात्‌ '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''गुणो यङ्लुकोः''' (७.४.८२) इत्यस्मात्‌ '''यङ्लुकोः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अनुनासिकान्तस्य''' '''अङ्गस्य अतः अभ्यासस्य नुक्‌ यङ्लुकोः''' |</big>
 
 
<big>अनेन सर्वे यङ्लुगन्तधातवः साधिताः |</big>
 
 
<big>सम्प्रति अस्य पाठस्य पूरणार्थं यङ्लुगन्तधातुभ्यः तिङन्तरूपाणि साधनीयानि | यङ्लुगन्तधातोः साधनम्‌ आर्धधातुकप्रक्रियायाम्‌ अन्तर्भवति | ततः तिङन्तसाधनं पुनः पृथक्‌ कार्यम्‌ | यङ्लुगन्तधातुभ्यः लट्‌, लोट्‌. लङ्‌, विधिलिङ्‌ इत्येषां साधनं सार्वधातुकप्रक्रियायाम्‌ अन्तर्गतम्‌; अवशिष्टषड्‌ लकाराणां साधनम्‌ आर्धधातुकप्रक्रियायाम्‌ | अस्मिन्‌ पाठे लट्‌, लोट्‌. लङ्‌, विधिलिङ्‌ इत्येषां साधनविधिः प्रदर्श्यते; आर्धधातुकलकाराणां रूपसिधिः तत्तदार्धधातुकलकारपाठे क्रियते |</big>
Line 1,256 ⟶ 1,271:
 
<big>'''यङो वा''' (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमो भवति | हलादिपित्‌-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्‌; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम्‌ | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम्‌ इदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ब्रूव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''यङः ईट्‌ वा''' '''हलि पिति सार्वधातुके''' |</big>
 
 
<big>यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | यङ्लुगन्तधातवः सर्वे अभ्यस्तसंज्ञकाः, अतः सर्वत्र इमे द्वे कार्ये स्तः—</big>
 
 
<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>
 
 
<big>धेयं यत्‌ अत्‌-आदेशस्य तकारः '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्‌''' (१.३.३) बाधितम्‌ |</big>
Line 1,268 ⟶ 1,286:
 
<big>२) '''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्‌-लकारस्य अवस्थायां, सिच्‌-प्रत्ययात्‌, अभ्यस्तसंज्ञकात्‌ धातोः, विद्‌-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्‌-आदेशो भवति | सिच्‌ च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात्‌ '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्‌''' (३.४.१०८) इत्यस्मात्‌ '''झेः''' '''जुस्‌''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः''' '''जुस्‌''' |</big>
 
 
<big>अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्‌-आदेशः | जुस्‌ इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्‌, लङि अन्‌-स्थाने उः इति प्रत्ययः भवति |</big>
 
 
<big>अतः आहत्य अभ्यस्तसंज्ञक-धातूनां कृते, सार्वधातुकलकारेषु सिद्ध-तिङ्‌प्रत्ययाः एते | जुहोत्यादिगणे परस्मैपदे यथा , तथैव + '''यङो वा''' (७.३.९४) इत्यनेन विकल्पेन हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमः | तर्हि यङ्‌लुगन्ते एते एव योजनीयाः—</big>
Line 1,364 ⟶ 1,384:
<big>नेनी + ति → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → नेने + ति</big>
 
<big>चर्कृ + ति → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः → चर्कर्‍चर्कर् + ति</big>
 
<big>लेलिख्‌ + ति → '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन लघूपधस्य इकः गुणः → लेलेख्‌ + ति</big>
Line 1,375 ⟶ 1,395:
 
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<big>'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
Line 1,387 ⟶ 1,409:
 
<big>यङन्तधातुः ङित्‌ भवति | तस्मात्‌ '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन अत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते | किन्तु यङ्लुगन्तधातुः अनुदात्तेत्, ङित्‌, स्वरितेत्‌, ञित्‌ इत्येभ्यः भिन्नः इति कारणतः '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इत्यनेन परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते |</big>
 
 
<big>अत्र प्रश्नः उदेति यत्‌ यङ्लुक्‌-प्रक्रियायां यङ्‌-प्रत्ययः विधीयते, तदा तस्य लोपो भवति | धातुसंज्ञा-प्रसङ्गे अस्माभिः दृष्टं यत्‌ धातुभ्यः यदा हि यङ्‌-प्रत्ययः विधीयते, तदा हि '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा भवति | अनन्तरं यङ्ः लुकि सत्यपि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन धातुसंज्ञा तिष्ठति एव | एवमेव यङ्प्रत्ययस्य लुकि सत्यपि किमर्थं न '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन ङित्त्वं मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यङ्लुगन्तधातुः अपि आत्मनेपदी स्यात्‌ ?</big>
 
 
<big>अस्मिन्‌ प्रसङ्गे, '''यङोऽचि च''' (२.४.७४) इत्यस्य व्याखाने सिद्धान्तकौमुदी-ग्रन्थकारः प्रतिपादयति यत्—</big>
Line 1,394 ⟶ 1,418:
<big><br />
"'''शेषात्कर्तरि'''- इति परस्मैपदम्‌ | '''अनुदात्तङित‌ः'''- इति तु न | ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌ | अत एव '<nowiki/>'''सुदृषत्प्रासाद'''<nowiki/>' इत्यस्य '<nowiki/>'''अत्वसन्तस्य'''-’ इति दीर्घो न | येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न, ‘'''अनुदात्तङितः'''-’ इत्यनुबन्धनिर्देशात्‌ | तत्र '<nowiki/>'''श्तिपा शपा'''-’ इति निषेधात्‌ | अत एव श्यन्नादयो न, गणेन निर्देशात्‌, किं तु शबेव | ‘'''चर्करीतं च्'''<nowiki/>' इत्यदादौ पाठाच्छपो लुक्‌ |”</big>
 
 
<big>अस्य अर्थः कः इति क्रमेण परिशीलयाम—</big>
 
<big><br />
'''ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः''' | ङित्त्वप्रत्ययस्य, ङित्त्व-अप्रत्ययस्य च, उभयोः स्वस्य स्वस्य पृथक्तयापृथक्तय</big><big><nowiki/></big><big>ा धर्मो वर्तते</big><big><nowiki/></big><big> | यत्र प्रत्ययेप्र</big><big><nowiki/></big><big>त्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि'''</big><big><nowiki/></big><big> '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम्‌ अवलम्ब्यअवलम्ब</big><big><nowiki/></big><big>्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवतु, यथा '''राजा''' | राजन्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन स्‌-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन पदान्त-नकारस्य लोपो जायते | किन्तु '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वंम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' यङ्‌ ङित्‌ मत्वा आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | आत्मनेपदत्व-निमित्ताभावात्‌ '''शेषात्कर्तरि परस्मैपदम्‌''' (१.३.७८) इत्यनेन परस्मैपदम्‌ |</big>
 
<big>(अग्रिमपरिच्छेदस्य पठनात्‌ प्राक्‌ अधोभागे परिच्छेदद्वयस्य समासप्रसङ्गे शिक्षा द्रष्टव्या |)</big>
 
<big><br />
 
अग्रिमः प्रश्नः आयाति यत्‌ केवलं प्रत्ययधर्मस्य आश्रयः इति न अपितु यस्य कस्यापि धर्मस्य आश्रयम्‌ अवलम्ब्य प्रत्ययलक्षणं किमर्थं न स्यात्‌ ? अत्र कौमुदीकारो लिखति यत्‌ '''अत एव 'सुदृषत्प्रासाद' इत्यस्य 'अत्वसन्तस्य-’ इति दीर्घो न''' | केवलं प्रत्ययधर्मस्य आश्रयम्‌ अवलम्ब्य प्रत्ययलक्षणं करणीयम्‌ इति सिद्धान्तः | तदर्थमेव '''<nowiki/>'सुदृषत्प्रासादः'<nowiki/>''' इत्यस्मिन् '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन दीर्घः न भवति | अनेन सूत्रेण अतु-प्रत्ययान्तशब्दस्य, तथा अस्-यस्य अन्ते अस्ति तादृशस्य शब्दस्य अङ्गस्य उपधायाः प्रथमैकवचनस्य सु-प्रत्यये परे दीर्घः भवति (परन्तु सूत्रे '''अधातोः''' इत्यनेन यस्य अन्ते धातुः अस्ति तादृशस्य शब्दस्य अयं दीर्घादेशः न भवति) | अत्र सु शोभना दृषदो यस्य प्रासादस्य (सु + जस्‌ दृषद्‌ + जस्‌) अर्थात्‌ 'सुन्दराः शिलाखण्डाः यस्य प्रासादस्य' इति विग्रहवाक्येन यः समासः भवति, समासावयवः मत्वा '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन जस्‌-प्रत्ययस्य लोपः | '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | अत्र किन्तु लुप्तस्य जस्‌-प्रत्ययस्य प्रत्ययलक्षणस्य आश्रयम्‌ अवलम्ब्य प्राप्तदीर्घादेशो न भवति | किमर्थम्‌ इति चेत्‌, '''अत्वसन्तस्य चाधातोः''' (६.४.१४) इत्यनेन केवलं प्रत्ययमात्रस्य आश्रयम्‌ अवलम्ब्य दीर्घः भवति इति नास्ति अपितु '<nowiki/>'''वेधस्‌'''-शब्दात्‌ '''वेधाः'''<nowiki/>' (वेधस्‌ + सु → '''अत्वसन्तस्य चाधातोः''' (६.४.१४) → विधाः) इत्यस्मिन्‌ प्रत्यये अप्रत्यये च उभयत्र दीर्घादेशो भवति | अतः इदं कार्यं प्रत्ययाप्रत्ययं साधारणकार्यं; केवलं प्रत्ययासाधारणकार्यं नास्ति | एवमेव यङ्लुकि प्रत्ययाप्रत्यय-साधारणकार्ये प्रत्ययलक्षणेन आत्मनेपदं न भवति |</big>
 
Line 1,437 ⟶ 1,463:
 
<big>श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्‌ गणेन च |</big>
 
 
<big>यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि || (परिभाषा १३१)</big>
Line 1,455 ⟶ 1,480:
 
<big>'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः''' |</big>
 
 
 
Line 1,472 ⟶ 1,498:
 
<big>'''चर्करीतं च''' इति गणसूत्रेण यङ्लुगन्तधातवः आदादिकाः | अतः तत्र शपः लुक्‌ भवति, अदादिगणवत्‌ | अत्र प्रथमतया '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये | तदा '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ भवति |</big>
 
 
<big>अन्ये सर्वे आतिदेशिकधातवः भ्वादिगणीयाः, यथा सन्नन्ताः, णिजन्ताः, यङन्ताः | तेषां सर्वेषां कृते शप्‌-विकरणप्रत्ययः भवति |</big>
Line 1,480 ⟶ 1,507:
 
<big>'''अदिप्रभृतिभ्यः शपः''' (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ण्यक्षत्रियार्षञितो यूनि लुगणिञोः''' (२.४.५८) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अदिप्रभृतिभ्यः शपः लुक्‌''' |</big>
 
 
<big>Swarup – May 2018</big>
 
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].</big>
 
[https://static.miraheze.org/samskritavyakaranamwiki/1/1b/%E0%A5%A6%E0%A5%AD_-_%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%B2%E0%A5%81%E0%A4%97%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A4%B5%E0%A4%83.pdf ०७_-_यङ्लुगन्तधातवः.pdf] ‎(file size: 199 KB)
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>