7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1,269:
 
<big><br /></big>
 
 
<big>'''यङो वा''' (७.३.९४) = यङ्लुगन्तेभ्यः धातुभ्यः हलादिपित्‌-सार्वधातुकस्य विकल्पेन ईट्‌-आगमो भवति | हलादिपित्‌-सार्वधातुक-प्रत्ययाः न सन्ति एव यङि तस्य आत्मनेपदत्वात्‌; ततः 'इदं सूत्रं यङ्लुकि' इति ज्ञापकम्‌ | यङः पञ्चम्यन्तं, वा अव्ययपदं, द्विपदम्‌ इदं सूत्रम्‌ | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''ब्रूव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''यङः ईट्‌ वा''' '''हलि पिति सार्वधातुके''' |</big>
page_and_link_managers, Administrators
5,094

edits