7---ArdhadhAtukaprakaraNam/07---yanglugantadhAtavaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 51:
|-
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/182_yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16.mp3 yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16]</big>
|}<big><br /></big>
|-
|
|}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि - 2018 वर्गः</big>
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/153_yanglugantadhAtavaH---paricayaH__kebhyaH-dhAtubhyaH-yang-bhavati_2018-05-20.mp3 yanglugantadhAtavaH---paricayaH_+_kebhyaH-dhAtubhyaH-yang-bhavati_2018-05-20]</big>
|-
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/154_yanglugantadhAtavaH---yang-vidhAnam__yang-luk-vidhAnam__yangluki-dvitvam_2018-05-27.mp3 yanglugantadhAtavaH---yang-vidhAnam_+_yang-luk-vidhAnam_+_yangluki-dvitvam_2018-05-27]</big>
|-
|<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/155_yanglugantadhatavah----iti-sutrasya-dalasarthakyam_2018-06-03.mp3 yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtrasya-dalasArthakyam_2018-06-03]</big>
|-
|<big>४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/156_yanglugantadhatavah----iti-sutre-kimartham-ac-pratyayah-uktah_2018-06-10.mp3 yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtre-kimartham-ac-pratyayaH-uktaH_2018-06-10]</big>
|-
|<big>५) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/157_yanglugantadhatavah----iti-sutre-ac-vihaya-anye-pratyayah__kutra-yangluk-na-bhavati__dvitvam_2018-06-17.mp3 yanglugantadhAtavaH---'यङोऽचि च'-iti-sUtre-ac-vihAya-anye-pratyayaH_+_kutra-yangluk-na-bhavati_+_dvitvam_2018-06-17]</big>
|-
|<big>६) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/158_yanglugantadhAtavaH---dvitvam__sAmAnyAbhyAsa-kAryam_2018-06-24.mp3 yanglugantadhAtavaH---dvitvam_+_sAmAnyAbhyAsa-kAryam_2018-06-24]</big>
|-
|<big>७) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/159_yanglugantadhAtavaH---dvitvam__----_sAmAnyAbhyAsa-kAryam_2018-07-01.mp3 yanglugantadhAtavaH---dvitvam_+_ह्वेञ्‌-धातोः-सम्प्रसारणे-सति-द्वितम्‌_sAmAnyAbhyAsa-kAryam_2018-07-01]</big>
|-
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/160_ajanta-dhAtUnAM-yanglugantadhAtavaH_2018-07-08.mp3 ajanta-dhAtUnAM-yanglugantadhAtavaH_2018-07-08]  </big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/161_adupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-15.mp3 adupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-15]  </big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/162_idupadha-udupadha-Rudupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-22.mp3 idupadha-udupadha-Rudupadha-dhAtUnAM-yanglugantadhAtavaH_2018-07-22]</big>
|-
|<big>११) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/163_vibhinna-prashnAnAM-samAdhAnam__aniditAM-yanglugantadhAtavaH_2018-07-29.mp3 vibhinna-prashnAnAM-samAdhAnam_+_aniditAM-yanglugantadhAtavaH_2018-07-29]</big>
|-
|<big>१२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/164_aniditAM-yanglugantadhAtavaH__yanglugantadhAtUnAM-ting-pratyayAH-padanirNayaH-vikaraNam-2018-08-05.mp3 aniditAM-yanglugantadhAtavaH_+_yanglugantadhAtUnAM-ting-pratyayAH-padanirNayaH-vikaraNam-2018-08-05]</big>
|-
|<big>१३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/181_yangluganta-dhAtUnAM-kimartham-AtmanepadatvaM-na-syAt_2018-12-09.mp3 yangluganta-dhAtUnAM-kimartham-AtmanepadatvaM-na-syAt_2018-12-09]</big>
|-
|<big>१४) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/182_yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16.mp3 yangluki---shtip-shap-anubandha-gaNa-ekAc-ityebhiH-nirdiShTa-kArya-niShedhaH_2018-12-16]</big>
|}
 
<big><br /></big>
 
<big>यङ्लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते | आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः | इयम्‌ आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु— (१) आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धधातुकसंज्ञकाः, यथा सन्‌, णिच्‌, यङ्‌ इति द्वादश धातुप्रत्ययाः; (२) लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः (यथा लृटि 'स्य') अथवा यः तिङ्प्रत्ययः (यथा आशीर्लिङि 'यात्‌') विधीयते सः आर्धधातुकसंज्ञकः चेत्‌; (३) कृदन्तसाधनावसरे धातुभ्यः यः कृत्‌-प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः चेत्‌ | अतः आहत्य आर्धधातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च | अत्र यङ्लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशिकधातुनिर्माणमेव | एकवारम्‌ आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्‌ |</big>
teachers
752

edits