7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(7 intermediate revisions by 2 users not shown)
Line 38:
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/280_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_2021-10-19.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---पाप्रच्छ्‌_+_बाभ्रस्ज्_+_जङ्गम्‌_2021-10-19]</big>
|-
|<big>१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/281_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-10-26.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_2021-10-26]</big>
|-
|<big>१९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/282_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A4%99%E0%A5%8D%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-02.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_+_जञ्जन्‌_+_चङ्खन्‌_+_संसन्‌_2021-11-02]</big>
|-
|<big>२०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/283_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B0%E0%A4%82%E0%A4%B0%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_2021-11-09.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---संसन्‌_+_मम्मन्‌_+_रंरम्‌_+_नन्नम्‌_2021-11-09]</big>
|-
|<big>२१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/284_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AF%E0%A4%82%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-16.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---नन्नम्‌_+_यंयम्‌_+_तन्तन्‌_+_चेक्षिन्‌_2021-11-16]</big>
|-
|'''2018 वर्गः'''
Line 671 ⟶ 679:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
<big><br /></big>
Line 829 ⟶ 837:
<big><br /></big>
 
<big>केषुचित्‌ स्थलेषु '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन अभीयकार्यप्रसङ्गवशात्‌आभीयकार्यप्रसङ्गवशात्‌ '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम्‌ असिद्धम्‌ इति कारणतः हि-प्रत्ययस्य लुक्‌ न भवति | अस्य उदाहरणम्‌ उपदिष्ट-हन्‌-धातोः प्रसङ्गे लभ्यते |</big>
 
<big><br /></big>
Line 855 ⟶ 863:
<big><br /></big>
 
<big>'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌एकं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits