7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(27 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि}}
 
=== <big>08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि</big> ===
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''2021 वर्गः'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/264_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---sAmAnya-AkArAntAH_%2B_%E0%A4%A6%E0%A4%BE-%E0%A4%A7%E0%A4%BE_%2B_%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE_2021-06-29.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---sAmAnya-AkArAntAH_+_दा-धा_+_ज्या_2021-06-29]</big>
|-
|<big>२)</big> [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/265_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---abhyAsaH--%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B2%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%A8%E0%A5%87%E0%A4%A8%E0%A5%80-%E0%A4%AC%E0%A5%87%E0%A4%AD%E0%A5%80-%E0%A4%9C%E0%A5%87%E0%A4%9C%E0%A4%BF-%E0%A4%9A%E0%A5%87%E0%A4%9A%E0%A4%BF_2021-07-06.mp3 <big>yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---abhyAsaH--वावा-दाध्या-जाग्ला-दादा-दाध्या-जाज्या-नेनी-बेभी-जेजि-चेचि_2021-07-06</big>]
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/266_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%AC%E0%A5%8B%E0%A4%AD%E0%A5%82-%E0%A4%AA%E0%A5%8B%E0%A4%AA%E0%A5%82-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%82-%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%83-%E0%A4%9C%E0%A4%B0%E0%A5%80%E0%A4%B9%E0%A5%83-%E0%A4%AC%E0%A4%B0%E0%A4%BF%E0%A4%AD%E0%A5%83-%E0%A4%A4%E0%A4%BE%E0%A4%A4%E0%A5%84_2021-07-13.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चेक्री-बोभू-पोपू-लोलू-चर्कृ-जरीहृ-बरिभृ-तातॄ_2021-07-13]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/267_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%84-%E0%A4%B6%E0%A4%BE%E0%A4%B6%E0%A5%84-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%84-%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%84-%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%84-%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A5%84-%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%96%E0%A5%8D%E2%80%8C_2021-07-20.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाजॄ-शाशॄ-पापॄ-वावॄ-बाभॄ-मामॄ-तेतिक्‌-लेलिख्‌_2021-07-20]</big>      
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/268_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%96%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%97%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%98%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%87%E0%A4%B7%E0%A4%BF%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_2021-07-27.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---तेतिक्‌-लेलिख्‌-तेतिग्‌-तेष्टिघ्‌-सेषिच्‌-वाव्रश्च्‌_2021-07-27]</big>  
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/269_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C_2021-08-03.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---वाव्रश्च्‌-पाप्रच्छ्‌-तात्यज्‌-बाभ्रस्ज्‌_2021-08-03]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/270_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%AE%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A5%83%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%81%E0%A4%9F%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%81%E0%A4%A0%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%81%E0%A4%A1%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A5%8B%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A5%8D%E2%80%8C_2021-08-10.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---बाभ्रस्ज्‌-मरीमृज्‌-लोलुट्‌-लोलुठ्‌-तोतुड्‌-चोच्युत्‌_2021-08-10]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/271_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A5%8B%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A5%8B%E0%A4%95%E0%A5%81%E0%A4%A5%E0%A5%8D%E2%80%8C-%E0%A4%AC%E0%A5%87%E0%A4%AD%E0%A4%BF%E0%A4%A6%E0%A5%8D%E2%80%8C-%E0%A4%B0%E0%A5%8B%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%BF%E0%A4%AB%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%8D%E2%80%8C_2021-08-17.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चोच्युत्‌-चोकुथ्‌-बेभिद्‌-रोरुध्‌-जोगुप्‌-रेरिफ्‌-लालम्ब्‌_2021-08-17]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/272_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B2%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%8D%E2%80%8C-%E0%A4%B6%E0%A5%8B%E0%A4%B6%E0%A5%81%E0%A4%AD%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%BE%E0%A4%B9%E0%A4%AF%E0%A5%8D%E2%80%8C_2021-08-24.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌-शोशुभ्‌-जाहय्‌_2021-08-24]</big>
|-
|<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/273_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%B9%E0%A4%AF%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%B5%E0%A5%8D%E2%80%8C_2021-08-31.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाहय्‌_+_तोतुर्व्‌_+_मामव्‌_2021-08-31]</big>
|-
|<big>११) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/274_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%B5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%8D_%2B_%E0%A4%9A%E0%A5%8B%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%B6%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E2%80%8C_2021-09-07.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌_+_जाज्वर्_+_चोक्रुश्‌_+_चरीकृष्‌_2021-09-07]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/275_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A4%BE%E0%A4%B9%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E2%80%8C_2021-09-14.mp3 १२) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌_+_वावस्‌_+_जागाह्‌_+_जोगुह्‌_2021-09-14]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/276_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%A8%E0%A5%80%E0%A4%B5%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A6%E0%A4%A8%E0%A5%80%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C_2021-09-21.mp3 १३) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जोगुह्‌_+_मामन्थ्‌_+_वनीवञ्च्‌_+_दनीध्वंस्‌_2021-09-21]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/277_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A6%E0%A4%A8%E0%A5%80%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%82%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C_2021-09-28.mp3 १४) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---दनीध्वंस्‌_+_जंहम्म्‌_+_जाग्रह्‌_2021-09-28]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/278_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C_%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C_2021-10-05.mp3 १५) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाग्रह्‌_+_जाज्या_+_वाव्यध्‌_+_वावश्‌_2021-10-05]</big>
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/279_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C_2021-10-12.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---वावश्‌_+_वाव्यच्‌_+_वाव्रश्च्‌_+_पाप्रच्छ्‌_2021-10-12]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/280_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_2021-10-19.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---पाप्रच्छ्‌_+_बाभ्रस्ज्_+_जङ्गम्‌_2021-10-19]</big>
|-
|<big>१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/281_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-10-26.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_2021-10-26]</big>
|-
|<big>१९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/282_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A4%99%E0%A5%8D%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-02.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_+_जञ्जन्‌_+_चङ्खन्‌_+_संसन्‌_2021-11-02]</big>
|-
|<big>२०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/283_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B0%E0%A4%82%E0%A4%B0%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_2021-11-09.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---संसन्‌_+_मम्मन्‌_+_रंरम्‌_+_नन्नम्‌_2021-11-09]</big>
|-
|<big>२१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/284_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AF%E0%A4%82%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-16.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---नन्नम्‌_+_यंयम्‌_+_तन्तन्‌_+_चेक्षिन्‌_2021-11-16]</big>
|-
|'''2018 वर्गः'''
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/165_AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12.mp3 AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12]</big>
Line 20 ⟶ 65:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/172_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-07.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌, शोशुभ्‌, जाहय्‌, तोतुर्व_2018-10-07]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/173_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-14.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌, जाज्वर्‍जाज्वर्, चोक्रुश्‌_2018-10-14]</big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/174_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-21.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌, वावस्‌, जागाह्‌, जोगुह्‌_2018-10-21]</big>
Line 147 ⟶ 192:
 
<big>'''उस्यपदान्तात्''' (६.१.९६) = अपदान्तात्‌ अकारात्‌ उसि प्रत्यये परे पूर्वपरयोः पररूपम्‌ एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव्‌ + उः → अवुः | न पदान्तम्‌ अपदान्तं, तस्मात्‌ अपदान्तात्‌ | उसि सप्तम्यन्तम्‌, अपदान्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आद्गुणः''' (६.१.८७) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः | '''इको यणचि''' (६.१.७७) इत्यस्मात्‌ '''अचि''' इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | '''एङि पररूपम्‌''' (६.१.९४) इत्यस्मात्‌ '''पररूपम्‌''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ आत्‌ अचि उसि एकः पूर्वपरयोः पररूपम्‌''' '''संहितायाम्‌''' |</big>
 
 
 
<big>चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |</big>
Line 185 ⟶ 228:
 
<big>'''घ्वसोरेद्धावभ्यासलोपश्च''' (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्‌-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत्‌ तस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस्‌ च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत्‌ प्रथमान्तं, हौ सप्तम्यन्तम्‌, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''घ्वसोः अङ्गस्य एत्‌ अभ्यासलोपः च हौ''' |</big>
 
 
 
<big>चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |</big>
Line 195 ⟶ 240:
 
<big>दाधा-धातोः कृते तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यंम्‌ उपर्युक्तमेव यथा दादा इत्यस्य; लोट्‌-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम्‌ | अन्यच्च इतोऽपि एकं कार्यम्‌ अस्ति—</big>
 
 
 
<big>'''दधस्तथोश्च''' (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्‌-धातोः बशो भष्‌ स्यात्‌ तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्‌' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्‌' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्‌-सन्धिकार्यम्‌ एव, अष्टमाध्याये च | झष्‌-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्‌, भ्‌, घ्‌, ढ्‌, ध्‌ | बश्‌-प्रत्याहारे ब्‌, ग्‌, ड्‌, द्‌ इत्येते वर्णाः | भष्‌-प्रत्याहारे भ्‌, घ्‌, ढ्‌, ध् इत्येते वर्णाः | तश्च थ्‌ च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | '''एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः''' (८.२.३७) इत्यस्मात्‌ '''बशो''', '''भष्‌''', '''झषन्तस्य''', '''स्ध्वोः''' इत्येषाम्‌ अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''झषन्तस्य दधः बशः भष्‌''' '''स्ध्वोः तथोः च''' |</big>
Line 224 ⟶ 271:
<big><br />
'''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) = ग्रह्‌, '''ज्या''', वय्‌, व्यध्‌, वश्‌, व्यच्‌, व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |</big>
 
 
 
<big>'''इग्यणः सम्प्रसारणम्‌''' (१.१.४५) = यणः स्थाने यः इक्‌-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक्‌ प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्‌— '''यणः इक्‌ सम्प्रसारणम्‌''' |</big>
Line 386 ⟶ 435:
<big><br /></big>
 
<big>अचर्कृ + उः → अचर्कर्‍अचर्कर् + उः → अचर्करुः</big>
 
<big><br /></big>
Line 414 ⟶ 463:
<big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | तातॄ + ईति → तातरीति</big>
 
<big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वं, '''हलि च''' (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | तातॄ + तः → तातिर्‍तातिर् + तः → तातीर्‍तातीर् + तः → तातीर्तः</big>
 
<big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वम्‌ | तातॄ + अति → तातिर्‍तातिर् + अति → तातिरति</big>
 
<big><br /></big>
Line 426 ⟶ 475:
<big><br /></big>
 
<big>अतातॄ + उः → अतातर्‍अतातर् + उः → अतातरुः</big>
 
<big><br /></big>
Line 464 ⟶ 513:
<font size="4"></font><big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | पापॄ + ईति → पापरीति</big>
 
<font size="4"></font><big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पापॄ + तः → पापुर्‍पापुर् + तः → पापूर्‍पापूर् + तः → पापूर्तः</big>
 
<font size="4"></font><big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पापॄ + अति → पापुर्‍पापुर् + अति → पापुरति</big>
 
<big><br /></big><big><br /></big>
 
<big><br /></big>
 
<font size="4"></font><big>अजाद्यपित्‌-प्रत्ययक्षेत्रे विशेषः—</big>
 
<big>उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |</big>
<big><br /></big>
<font size="4"></font><big>उस्‌-प्रत्यये परे '''जुसि च''' (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |</big>
 
<big><br /></big>
<font size="4"></font><font size="4"></font><big>अपापॄ + उः → अपापर्‍अपापर् + उः → अपापरुः</big>
 
<font size="4"></font><font size="4"></font><big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big>
 
 
<big><br /></big>
<big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big><font size="4"></font><font size="4"></font><big><br /></big>
<font size="4"></font><font size="4"></font><big>चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |</big>
 
Line 497 ⟶ 543:
<font size="4"></font><big>१) अङ्गकार्यम्‌</big>
 
<font size="4"></font><big>२) सन्धिकार्यम्‌</big>
 
 
<font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>हलन्तधातवः पञ्च श्रेणीषु विभज्यन्ते—</big>
Line 515 ⟶ 564:
<big>सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि | तदा पृथक्तया क्रमेण अनिदित्‌-धाततूनां, सम्प्रसारणि-</big>
 
<big>धाततूनाम्‌, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |</big>
<big><br /></big>
<font size="4"></font><font size="4"></font><big>धाततूनाम्‌, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |</big>
 
<big><br /></big>
Line 529 ⟶ 577:
 
<big><br /></big>
<font size="4"></font><big>अजादिषु पित्सु = गुणनिषेधः, '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यनेन | लेलिख्‌ + ईति → लेलिखीति | मोमुद्‌ + ईति → मोमुदीति | वरीवृष्‌ + ईति → वरीवृषीति |</big>
 
<big>हलादिषु अपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५); तदा सन्धिकार्यम्‌ | लेलिख्‌ + तः → लेलिक्तः | मोमुद्‌ + तः → मोमुत्तः | वरीवृष्‌ + तः → वरीवृष्टः |</big>
Line 541 ⟶ 589:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><big>'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
 
<font size="4"></font><font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>'''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्‌-सार्वधातुकप्रत्यये परे | न अव्ययपदम्‌, अभ्यस्तस्य षष्ठ्यन्तम्‌, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्मात्‌ '''लघूपधस्य''' इत्यस्य अनुवृत्तिः, '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके''' |</big>
Line 596 ⟶ 647:
<font size="4"></font><big>वकारान्तधातवः— तुर्व्‌ → तोतुर्व्‌, मव्‌ → मामव्‌</big>
 
<font size="4"></font><big>रेफान्तधातवः— ज्वर्‍ज्वर्जाज्वर्‍जाज्वर्</big>
 
<font size="4"></font><big>शकारान्तधातवः— क्रुश्‌ → चोक्रुश्‌</big>
Line 628 ⟶ 679:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
<big><br /></big>
Line 638 ⟶ 689:
<big><br /></big>
 
<font size="4"></font><big>४) सम्प्रसारणिनः धातवः</big>
 
 
<font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च |</big>
 
<font size="4"></font><big>यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि |</big>
 
 
<font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>अनेन श्तिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणम्‌ |</big>
Line 669 ⟶ 726:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><big>एषु प्रथमत्रयाणां सम्प्रसारणं भवति यङ्लुकि; अन्तिमपञ्चानां तु यङ्लुकि सम्प्रसारणं नास्ति |</big>
 
 
<font size="4"></font><font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>धेयं यत्‌ अस्मिन्‌ सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ्‌ | वेञ्‌-धातोः स्थाने लिट्‌-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्‌-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; '''ग्रहि ज्या वयि''' इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्‌-लकारे | लिट्‌-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्‌-धातोः सम्प्रसारणं प्राप्यते वच्यादौ ('''वचिस्वपियजादीनां किति''' ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम्‌ इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात्‌ सम्प्रसारणं न कुत्रापि भवति | वेञ्‌ → वे → '''आदेच उपदेशेऽशिति''' (६.१.४५) → वा वा → वावा |</big>
Line 694 ⟶ 754:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><big>मकारान्तानां पदत्वे सति, म्‌-स्थाने नकारः—</big>
 
 
<font size="4"></font><font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्‌ | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात्‌ '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मः धातोः पदस्य अन्ते नः''' |</big>
Line 744 ⟶ 807:
 
<big><br /></big>
<font size="4"></font><font size="4"></font><big><nowiki>**</nowiki>अत्र निमित्तत्वात्‌ णत्वम्; अग्रे प्रक्रियावशात्‌ यथासङ्गं णत्वं कर्तव्यम्‌ | अतः क्षन्‌, क्षिन्‌, रन्‌, ऋन्‌ इति मूलधातवः न तु क्षण्‌, क्षिण्‌, रण्‌, ऋण्‌ | किन्तु कण्‌-धातुः स्वभावेन णकारान्तः | चेक्षिन्‌ + ति → '''नश्चापदान्तस्य झलि''' (८.३.२४) | चेक्षिन्‌ + ईति → '''अट्कुप्वाङ्‌नुम्व्यवायेऽपि''' (८.४.२) |</big>
 
<font size="4"></font><font size="4"></font><big>'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |</big>
 
 
<font size="4"></font><font size="4"></font><big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे |</big>
<big>'''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) = वन्‌-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम्‌ अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ | क्‌ च ङ्‌ तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत्‌ क्ङित्‌, तस्मिन्‌ क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्‌, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्‌); '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''झलि क्ङिति''' इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल्‌ स्यात्‌) | अनुवृत्ति-सहितसूत्रम्‌— '''अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम्‌ अङ्गस्य लोपः झलि क्ङिति''' |</big>
 
 
<font size="4"></font><font size="4"></font>
 
<big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे |</big>
 
 
<font size="4"></font><font size="4"></font>
 
<font size="4"></font><font size="4"></font><big>'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्‌, सन्‌, खन्‌ एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्‌-प्रत्यये परे झलादि-कित्‌ङित्‌-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन्‌ च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम्‌ | सन्‌ च झल्‌ च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''विड्वनोरनुनासिकस्यात्‌''' (६.४.४१) इत्यस्मात्‌ '''आत्‌''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात्‌ '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्‌; अनेन यत्र सनि इडागमो भवति, तत्र सन्‌ झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''जनसनखनाम्‌ अङ्गानाम्‌ आत् झलि सञ्झलोः‌ क्ङिति''' |</big>
Line 766 ⟶ 837:
<big><br /></big>
 
<big>केषुचित्‌ स्थलेषु '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन अभीयकार्यप्रसङ्गवशात्‌आभीयकार्यप्रसङ्गवशात्‌ '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम्‌ असिद्धम्‌ इति कारणतः हि-प्रत्ययस्य लुक्‌ न भवति | अस्य उदाहरणम्‌ उपदिष्ट-हन्‌-धातोः प्रसङ्गे लभ्यते |</big>
 
<big><br /></big>
Line 774 ⟶ 845:
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
<font size="4"></font><font size="4"></font><big>हन्‌ + हि → ज + हि</big>
Line 781 ⟶ 853:
<big>अधुना अङ्गम्‌ अदन्तं जातम्‌ अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ विधीयते |</big>
 
 
<font size="4"></font><font size="4"></font><big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
<big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
<big><br /></big>
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br /></big>
 
<big>'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌एकं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |</big>
 
<big><br /></big>
Line 795 ⟶ 869:
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन '''अतो हेः''' (६.४.१०५) इति सूत्रस्य दृष्ट्या '''हन्तेर्जः''' (६.४.३६) इति सूत्रेण यत्‌ कार्यं जातं, तत्‌ कार्यम्‌ असिद्धम्‌ अस्ति अतः '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या हन्‌-धातोः स्थाने ज-आदेशः न जातः | तस्मात्‌ अङ्गम्‌ अदन्तं नास्ति, अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ न भवति |</big>
 
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><big>हन्‌ + हि → ज + हि → जहि</big>
 
<big>हन्‌ + हि → ज + हि → जहि</big>
 
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font>
 
<big>अनेन सर्वेषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तचिन्तनं परिसमाप्तम्‌ |</big>
 
<big><br /></big><big>Swarup - August 2018</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/e/e4/%E0%A5%A6%E0%A5%AE_-_%E0%A4%AF%E0%A4%99%E0%A5%8D%E0%A4%B2%E0%A5%81%E0%A4%97%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%82%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%B8%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%95%E0%A4%B2%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%87%E0%A4%B7%E0%A5%81_%E0%A4%A4%E0%A4%BF%E0%A4%99%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A5%82%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF.pdf ०८_-_यङ्लुगन्तधातूनां_सार्वधातुकलकारेषु_तिङन्तरूपाणि.pdf] ‎(file size: 111 KB)
page_and_link_managers, Administrators
5,097

edits