7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(25 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि}}
 
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''2021 वर्गः'''
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/264_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---sAmAnya-AkArAntAH_%2B_%E0%A4%A6%E0%A4%BE-%E0%A4%A7%E0%A4%BE_%2B_%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE_2021-06-29.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---sAmAnya-AkArAntAH_+_दा-धा_+_ज्या_2021-06-29]</big>
|-
|<big>२)</big> [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/265_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---abhyAsaH--%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B2%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A6%E0%A4%BE-%E0%A4%A6%E0%A4%BE%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE-%E0%A4%A8%E0%A5%87%E0%A4%A8%E0%A5%80-%E0%A4%AC%E0%A5%87%E0%A4%AD%E0%A5%80-%E0%A4%9C%E0%A5%87%E0%A4%9C%E0%A4%BF-%E0%A4%9A%E0%A5%87%E0%A4%9A%E0%A4%BF_2021-07-06.mp3 <big>yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---abhyAsaH--वावा-दाध्या-जाग्ला-दादा-दाध्या-जाज्या-नेनी-बेभी-जेजि-चेचि_2021-07-06</big>]
|-
|<big>३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/266_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%AC%E0%A5%8B%E0%A4%AD%E0%A5%82-%E0%A4%AA%E0%A5%8B%E0%A4%AA%E0%A5%82-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%82-%E0%A4%9A%E0%A4%B0%E0%A5%8D%E0%A4%95%E0%A5%83-%E0%A4%9C%E0%A4%B0%E0%A5%80%E0%A4%B9%E0%A5%83-%E0%A4%AC%E0%A4%B0%E0%A4%BF%E0%A4%AD%E0%A5%83-%E0%A4%A4%E0%A4%BE%E0%A4%A4%E0%A5%84_2021-07-13.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चेक्री-बोभू-पोपू-लोलू-चर्कृ-जरीहृ-बरिभृ-तातॄ_2021-07-13]</big>
|-
|<big>४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/267_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%84-%E0%A4%B6%E0%A4%BE%E0%A4%B6%E0%A5%84-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%84-%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%84-%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%84-%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A5%84-%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%96%E0%A5%8D%E2%80%8C_2021-07-20.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाजॄ-शाशॄ-पापॄ-वावॄ-बाभॄ-मामॄ-तेतिक्‌-लेलिख्‌_2021-07-20]</big>      
|-
|<big>५) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/268_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%95%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%87%E0%A4%B2%E0%A4%BF%E0%A4%96%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%87%E0%A4%A4%E0%A4%BF%E0%A4%97%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%87%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%BF%E0%A4%98%E0%A5%8D%E2%80%8C-%E0%A4%B8%E0%A5%87%E0%A4%B7%E0%A4%BF%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_2021-07-27.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---तेतिक्‌-लेलिख्‌-तेतिग्‌-तेष्टिघ्‌-सेषिच्‌-वाव्रश्च्‌_2021-07-27]</big>  
|-
|<big>६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/269_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C-%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C_2021-08-03.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---वाव्रश्च्‌-पाप्रच्छ्‌-तात्यज्‌-बाभ्रस्ज्‌_2021-08-03]</big>
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/270_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%AE%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A5%83%E0%A4%9C%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%81%E0%A4%9F%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A5%8B%E0%A4%B2%E0%A5%81%E0%A4%A0%E0%A5%8D%E2%80%8C-%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%81%E0%A4%A1%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A5%8B%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A5%8D%E2%80%8C_2021-08-10.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---बाभ्रस्ज्‌-मरीमृज्‌-लोलुट्‌-लोलुठ्‌-तोतुड्‌-चोच्युत्‌_2021-08-10]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/271_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A5%8B%E0%A4%9A%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%A4%E0%A5%8D%E2%80%8C-%E0%A4%9A%E0%A5%8B%E0%A4%95%E0%A5%81%E0%A4%A5%E0%A5%8D%E2%80%8C-%E0%A4%AC%E0%A5%87%E0%A4%AD%E0%A4%BF%E0%A4%A6%E0%A5%8D%E2%80%8C-%E0%A4%B0%E0%A5%8B%E0%A4%B0%E0%A5%81%E0%A4%A7%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E2%80%8C-%E0%A4%B0%E0%A5%87%E0%A4%B0%E0%A4%BF%E0%A4%AB%E0%A5%8D%E2%80%8C-%E0%A4%B2%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%8D%E2%80%8C_2021-08-17.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चोच्युत्‌-चोकुथ्‌-बेभिद्‌-रोरुध्‌-जोगुप्‌-रेरिफ्‌-लालम्ब्‌_2021-08-17]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/272_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B2%E0%A4%BE%E0%A4%B2%E0%A4%AE%E0%A5%8D%E0%A4%AC%E0%A5%8D%E2%80%8C-%E0%A4%B6%E0%A5%8B%E0%A4%B6%E0%A5%81%E0%A4%AD%E0%A5%8D%E2%80%8C-%E0%A4%9C%E0%A4%BE%E0%A4%B9%E0%A4%AF%E0%A5%8D%E2%80%8C_2021-08-24.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌-शोशुभ्‌-जाहय्‌_2021-08-24]</big>
|-
|<big>१०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/273_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%B9%E0%A4%AF%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%81%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%B5%E0%A5%8D%E2%80%8C_2021-08-31.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाहय्‌_+_तोतुर्व्‌_+_मामव्‌_2021-08-31]</big>
|-
|<big>११) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/274_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%B5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%B5%E0%A4%B0%E0%A5%8D_%2B_%E0%A4%9A%E0%A5%8B%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%B6%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E2%80%8C_2021-09-07.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌_+_जाज्वर्_+_चोक्रुश्‌_+_चरीकृष्‌_2021-09-07]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/275_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9A%E0%A4%B0%E0%A5%80%E0%A4%95%E0%A5%83%E0%A4%B7%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A4%BE%E0%A4%B9%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E2%80%8C_2021-09-14.mp3 १२) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌_+_वावस्‌_+_जागाह्‌_+_जोगुह्‌_2021-09-14]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/276_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A5%8B%E0%A4%97%E0%A5%81%E0%A4%B9%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%BE%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%A5%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%A8%E0%A5%80%E0%A4%B5%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A6%E0%A4%A8%E0%A5%80%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C_2021-09-21.mp3 १३) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जोगुह्‌_+_मामन्थ्‌_+_वनीवञ्च्‌_+_दनीध्वंस्‌_2021-09-21]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/277_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A6%E0%A4%A8%E0%A5%80%E0%A4%A7%E0%A5%8D%E0%A4%B5%E0%A4%82%E0%A4%B8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%82%E0%A4%B9%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C_2021-09-28.mp3 १४) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---दनीध्वंस्‌_+_जंहम्म्‌_+_जाग्रह्‌_2021-09-28]</big>
|-
|<big>[https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/278_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E2%80%8C_%E0%A4%9C%E0%A4%BE%E0%A4%9C%E0%A5%8D%E0%A4%AF%E0%A4%BE_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%A7%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C_2021-10-05.mp3 १५) yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जाग्रह्‌_+_जाज्या_+_वाव्यध्‌_+_वावश्‌_2021-10-05]</big>
|-
|<big>१६) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/279_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A4%B6%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%AF%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B5%E0%A4%BE%E0%A4%B5%E0%A5%8D%E0%A4%B0%E0%A4%B6%E0%A5%8D%E0%A4%9A%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C_2021-10-12.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---वावश्‌_+_वाव्यच्‌_+_वाव्रश्च्‌_+_पाप्रच्छ्‌_2021-10-12]</big>
|-
|<big>१७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/280_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%AA%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AC%E0%A4%BE%E0%A4%AD%E0%A5%8D%E0%A4%B0%E0%A4%B8%E0%A5%8D%E0%A4%9C%E0%A5%8D_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_2021-10-19.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---पाप्रच्छ्‌_+_बाभ्रस्ज्_+_जङ्गम्‌_2021-10-19]</big>
|-
|<big>१८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/281_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-10-26.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_2021-10-26]</big>
|-
|<big>१९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/282_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%99%E0%A5%8D%E0%A4%98%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9C%E0%A4%9E%E0%A5%8D%E0%A4%9C%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A4%99%E0%A5%8D%E0%A4%96%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-02.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---जङ्गम्‌_+_जङ्घन्‌_+_जञ्जन्‌_+_चङ्खन्‌_+_संसन्‌_2021-11-02]</big>
|-
|<big>२०) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/283_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AE%E0%A4%AE%E0%A5%8D%E0%A4%AE%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%B0%E0%A4%82%E0%A4%B0%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_2021-11-09.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---संसन्‌_+_मम्मन्‌_+_रंरम्‌_+_नन्नम्‌_2021-11-09]</big>
|-
|<big>२१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/284_yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%AF%E0%A4%82%E0%A4%AF%E0%A4%AE%E0%A5%8D%E2%80%8C_%2B_%E0%A4%A4%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A5%8D%E2%80%8C_%2B_%E0%A4%9A%E0%A5%87%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%A8%E0%A5%8D%E2%80%8C_2021-11-16.mp3 yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---नन्नम्‌_+_यंयम्‌_+_तन्तन्‌_+_चेक्षिन्‌_2021-11-16]</big>
|-
|'''2018 वर्गः'''
|-
|<big>१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/165_AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12.mp3 AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12]</big>
Line 19 ⟶ 65:
|<big>८) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/172_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-07.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---लालम्ब्‌, शोशुभ्‌, जाहय्‌, तोतुर्व_2018-10-07]</big>
|-
|<big>९) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/173_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-14.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---मामव्‌, जाज्वर्‍जाज्वर्, चोक्रुश्‌_2018-10-14]</big>
|-
|<big>१०) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/174_halanta-yanglugantadhatunam-sarvadhatuka-lakareshu-tingantarupani---_2018-10-21.mp3 halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---चरीकृष्‌, वावस्‌, जागाह्‌, जोगुह्‌_2018-10-21]</big>
Line 389 ⟶ 435:
<big><br /></big>
 
<big>अचर्कृ + उः → अचर्कर्‍अचर्कर् + उः → अचर्करुः</big>
 
<big><br /></big>
Line 417 ⟶ 463:
<big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | तातॄ + ईति → तातरीति</big>
 
<big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वं, '''हलि च''' (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | तातॄ + तः → तातिर्‍तातिर् + तः → तातीर्‍तातीर् + तः → तातीर्तः</big>
 
<big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''ॠत इद्धातोः''' (७.१.१००) इत्यनेन इकारादेशः, '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन रपरत्वम्‌ | तातॄ + अति → तातिर्‍तातिर् + अति → तातिरति</big>
 
<big><br /></big>
Line 429 ⟶ 475:
<big><br /></big>
 
<big>अतातॄ + उः → अतातर्‍अतातर् + उः → अतातरुः</big>
 
<big><br /></big>
Line 467 ⟶ 513:
<font size="4"></font><big>२) अजादिषु पित्सु = गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) | पापॄ + ईति → पापरीति</big>
 
<font size="4"></font><big>३) हलाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वं, '''हलि च''' इत्यनेन उपधायाः उकारस्य दीर्घत्वम्‌ | पापॄ + तः → पापुर्‍पापुर् + तः → पापूर्‍पापूर् + तः → पापूर्तः</big>
 
<font size="4"></font><big>४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण्‌ रपरः''' इत्यनेन रपरत्वम्‌ | पापॄ + अति → पापुर्‍पापुर् + अति → पापुरति</big>
 
<big><br /></big><big><br /></big>
Line 478 ⟶ 524:
 
<big><br /></big>
<font size="4"></font><font size="4"></font><big>अपापॄ + उः → अपापर्‍अपापर् + उः → अपापरुः</big>
 
<font size="4"></font><font size="4"></font><big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big>
 
 
<big><br /></big>
<font size="4"></font><font size="4"></font><big>'''उदोष्ठ्यपूर्वस्य''' (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम्‌ अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्‌, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत्‌ प्रथमान्तम्‌, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''ॠत इद्‌ धातोः''' (७.१.१००) इत्यस्मात्‌ '''ॠतः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत्‌''' |</big><font size="4"></font><font size="4"></font><big><br /></big>
<font size="4"></font><font size="4"></font><big>चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |</big>
 
Line 601 ⟶ 647:
<font size="4"></font><big>वकारान्तधातवः— तुर्व्‌ → तोतुर्व्‌, मव्‌ → मामव्‌</big>
 
<font size="4"></font><big>रेफान्तधातवः— ज्वर्‍ज्वर्जाज्वर्‍जाज्वर्</big>
 
<font size="4"></font><big>शकारान्तधातवः— क्रुश्‌ → चोक्रुश्‌</big>
Line 633 ⟶ 679:
<big><br /></big>
 
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font><big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>
 
<big><br /></big>
Line 770 ⟶ 816:
<font size="4"></font><font size="4"></font>
 
<big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन्‌ धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्‌-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनांधातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्‌ङित्‌-प्रत्यये परे |</big>
 
 
Line 791 ⟶ 837:
<big><br /></big>
 
<big>केषुचित्‌ स्थलेषु '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन अभीयकार्यप्रसङ्गवशात्‌आभीयकार्यप्रसङ्गवशात्‌ '''अतो हेः''' (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम्‌ असिद्धम्‌ इति कारणतः हि-प्रत्ययस्य लुक्‌ न भवति | अस्य उदाहरणम्‌ उपदिष्ट-हन्‌-धातोः प्रसङ्गे लभ्यते |</big>
 
<big><br /></big>
Line 799 ⟶ 845:
 
<big>'''अनेकाल्शित्‌ सर्वस्य''' (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यस्मात्‌ '''स्थाने''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अनेकाल्शित्‌ सर्वस्य स्थाने''' |</big>
 
 
<font size="4"></font><font size="4"></font><big>हन्‌ + हि → ज + हि</big>
Line 806 ⟶ 853:
<big>अधुना अङ्गम्‌ अदन्तं जातम्‌ अतः '''अतो हेः''' (६.४.१०५) इत्यनेन हि इत्यस्य लुक्‌ विधीयते |</big>
 
 
<font size="4"></font><font size="4"></font><big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
<font size="4"></font><font size="4"></font><big>'''अतो हेः''' (६.४.१०५) = ह्रस्व-अकारात्‌ अङ्गात्‌ परस्य हि इत्यस्य लुक्‌ (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''चिणो लुक्'''‌ (६.४.१०४) इत्यस्मात्‌ '''लुक्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य‌''' (६.४.१) इत्यस्य अधिकारः (अत्र '''अङ्गात्‌''' भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्‌— '''अतः अङ्गात्‌ हेः लुक्‌''' |</big>
 
<big><br /></big>
 
<big>'''असिद्धवदत्राभात्‌''' (६.४.२२) = कमपि आश्रयम्‌ अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम्‌ आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम्‌ | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्यषष्ठाध्यायस्य अन्तपर्यन्तम्‌ | '''असिद्धवदत्राभात्‌''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात्‌ आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम्‌ (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम्‌ | असिद्धवत्‌ अव्यपदयम्‌, अत्र अव्यपदयम्‌, आ अव्यपदयं, भात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | 'असिद्धवत्‌' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्‌' अतः 'असिद्धवत्‌' इत्युक्तम्‌ | ‘समानाश्रितं कार्यम्‌' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन्‌ + त्रल्‌ → 'अत्र' | 'अस्मिन्‌' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम्‌ इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत्‌ अत्र आ भात्‌''' |</big>
 
<big><br /></big>
 
<big>'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत्‌ कार्यं सिध्यति, उभयत्र तत्‌ कार्यं आभीयकार्यम्‌ | द्वाभ्यां च सूत्राभ्यां यत्‌ कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम्‌एकं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम्‌ आभीयकार्यं विधीयते, तत्‌ कार्यं प्रति प्रथमम्‌ आभीयकार्यं असिद्धं भवति |</big>
 
<big><br /></big>
page_and_link_managers, Administrators
5,097

edits